SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ [ee] श्री शोभनस्तु तिचतुर्विंशतिका अथवा - नूतनाम्भोजकरा - नूतनाम्भोजम् पूर्ववत् । नृतनाम्भोजं करे यस्याः सा - नूतनाम्भोजकरा । ( व्य. ब. श्री. ) अलाभा - न विद्यन्ते लाभाः यस्याः सा - अलाभा । (न.ब.बी.) नयाचिता -- नयैः आचिता - नयाचिता । (तृ. पु. ) ॥ श्री शान्तिजिनस्तुतिः ॥ ( शार्दूलविक्रीडितम् ) राजन्त्या नवपद्मरागरुचिरैः पादैः जिताष्टापदाद्रेऽकोप ! द्रुतजातरूपविभया तन्वाऽऽये ! धीर ! क्षमाम् । बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोकोपद्रुत ! जातरूप ! विभयार्तन्वार्यधी ! रक्ष माम् ॥ १ ॥ ॥ ६१ ॥ अन्वय – नवपद्मरागरुचिरैः पादैः राजन्त्या, द्रुतजातरूपविभया क्षमां विभ्रत्या अमरसेव्यया, तन्वा जिताष्टापदाद्रे ! अकोप ! आर्य ! ( अर्य ! ) धीर ! अस्मरोद्रेकोपद्रुत ! जातरूप ! विभय अतन्वार्यधीः । जिनपते ! श्रीशान्तिनाथ ! मां रक्ष। અ-નૂતન કમલ જેવા વધુ થી મનેાહર એવા ચરણા વડે शोलता, तपेक्षा सुवर्णु देवी अन्तिवाणा, क्षभाने धारणु उरता, देवाવડે સેવવા ચાગ્ય એવા શરીરવડે જીતાયેા છે અષ્ટાપદ પર્વત જેનાવડે मेवा, अपरहित, प्रशस्य, ( स्वाभिन्) धीर, अभद्वेवना आवेगथी ક્ષુબ્ધ નહિ થયેલા, પ્રગટ થયું છે સૈાન્દ જેમનુ એલા, ભય વગરનાં, પ્રમલ અને પ્રશસ્ય બુદ્ધિવાળા, જિનેશ્વરદેવ એવા હે શ્રી शान्तिनाथ भगवान ! भाई रक्षाणु रो...
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy