SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्री शान्तिजिनस्तुतिः । ८९] समास नवपद्मरागरुचिरैः-नवं च तद् पद्मं च-नवपद्मम् , “ पूर्वकालेक०" ३।१।१००....( वि. पू. क.) नवपद्मवत् रागः-नवपद्मरागः, ( उप. पू. क.) नवपद्मरागेण (कृताः ) रुचिराः-नवपद्मरागरुचिराः, तैः-नवपद्मरागरुचिरैः । 'तृतीया०' ३।१।६५....( तृ. त. पु.) जिताष्टापदाद्रे !-अष्टापदस्य अद्रिः-अष्टापदादिः, (प.त.पु.) जितः अष्टापदादिः येन सः-जिताष्टापदादिः, तत्संबोधनम्-जिताष्टापदाद्रे !। ( स. ब. बी.) .. अकोप !-नास्ति कोपः यस्य सः-अकोपः, तत्संबोधनम्-अकोप ! (न. ब. बी.) द्रुतजातरूपविभया-द्रुतं जातरूपं-द्रुतजातरूपम् , ( वि.पू.क.) द्रुतजातरूपवत् विमा यस्याः- सा-द्रुतजातरूपविभा, तया-द्रुतजातरूपविभया। ( उप. . बी.) अमस्सेव्यया-अमरैः सेव्या-अमरसेव्या, तया-अमरसेव्यया। (तृ. त. पु.). . जिनपते ! -जिनानां पतिः-जिनपतिः, तत्संबोधनम्-जिनपते ! (प. त. पुः) श्री शान्तिनाथ !-शान्तिः नाम यस्य सः- शान्तिनामा, ( स. ब. बी.) शान्तिनामा नाथ:-शान्तिनाथः, (म. प. लो. क.) श्रिया युक्तः-श्रीयुक्तः, श्रीयुक्तः शान्तिनाथः-श्रीशान्तिनाथः, तत्संबोधनम्-श्रीशान्तिनाथ ! (म. प. लो. क.) ___ अस्मरोद्रेकोपद्रुत!-स्मरस्य उद्रेकः-स्मरोद्रेकः, (ष. त. पु.) स्मरोद्रेकेण उपद्रुतः-स्मरोद्रेकोपद्रुतः, (तृ. त. पु. ) न स्मरोद्रकोपद्रुतःअस्मरोद्रेकोपद्रुतः, तत्संबोधनम्-अस्मरोद्रेकोपद्रुत ! (न. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy