SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भी अरजिनस्तुतिः २०७] સંતાપ જેણે એવા, અથવા દૂર કર્યો છે કલિયુગને સંતાપ જેણે એવા, ભયંકર (કાર્ય) ને નહિ કરનારા, પુણ્યને આપનાર એવા જિનેશ્વર ભગવંતનાં સમૂહને હું નમસ્કાર કરૂં છું. समास समवसरणभूमौ-समवसरणस्य भूमिः-समवसरणभूमिः,-तस्याम् -समवसरणभूमौ । (प. त. पु.) ... सुरावलिः-सुराणाम् आवलिः-सुरावलिः । (ष. त. पु.) _सकलकलाकलापकलिता-सकलाः कलाः-सकलकलाः, (वि. पू. क.) सकलकलानां कलापः-सकलकलाकलापः, (ष त. पु.) सकलकलाकलापेन कलिता-सकलकलाकलापकलिता। (त. त. पु. ) अपमदा-अपगतः मदः यस्याः सा-अपमदा । (प्रादि.व. बी.) अरुणकरम् -अरुणौ करौ यस्य सः-अरुणकरः,....तम्-अरुणकरम् । (स. ब. बी.) . अपापदम्-अपगता आपदः यस्मात् सः-अपापत् . तम्-अपापदम् । (प्रादि. वः श्री.) .. जिनराजविसरम्-जिनानां राजानः-जिनराजाः, (प. त. पु.) 'राजन्सरवे० ' ७।३।१०६....अद, जिनराजानां विसरः-जिनराजविसरः, तम्-जिनराजविसरम् । (प. त. पु.) उज्जासितजन्मजरम्-जन्म च जरा च-जन्मजरे, (इ. द्व.) उज्जासिते जन्मजरे येन सः-उज्जासितजन्मजरः, तम्-उज्जासितजन्मजरम् । ( स. व. बी.) सकलकला-कलकलेन सह बर्तत्ते या सा-सकलकला । ( सहार्थ. ब. बी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy