SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [१६] श्री शोभनस्तुतिचतुर्विशतिका 'भजोविण' ५।१।१४६....विण , ( उप. त. पु.) सन्नमन्तः अमराःसन्नमदमराः, (वि. पू. क.) भूरिभक्ति भाजः सन्नमदमराः-भूरिभक्तिभाक्सन्नमदमराः, (वि. पू. क.) भूरिभक्तिभाक्सन्नमदमराणां मानसम्मुरिभक्तिभाक्सन्नमदमरमानसम् , (प. स. पु.) आनन्दितं भूरिभक्तिभाक्सन्नमदमरमानसं येन सः-आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसः, तम् -आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम् । ( स. व. ब्री.) अनेकपराजितामरम्-अनेके पराजिताः अमराः येन सःअनेकपराजितामरः, तम्-अनेकपराजितामरम् । ( स. व.. ब्री:).. स्तौति समन्ततः स्म समवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुजासितजन्मजरं नमाम्यहं, सकलकलाकलाऽपकलितापमदारुणकरमपापदम् ॥२॥ ॥ ७० ॥ अन्वय-सकलकलाकलापकलिता अपमदा सकलकला कला सुरावलिः यं समवसरणभूमौ समन्ततः स्तौति स्म तम् अरुणकरम् अपापदम् उज्जासितजन्मजरम् अपकलितापम् अदारुणकरम् अपापदम् जिनराजविसरम् अहं नमामि । અર્થ–સમસ્ત કલાના સમૂહથી યુક્ત, ચાલ્યો ગયે છે મદ જેને એવી, કોલાહલ વડે યુક્ત, સુંદર એવી દેવેની શ્રેણિએ જે (જિનસમૂહ)ની સમવસરણ ભૂમિમાં ચારે તરફ સ્તુતિ કરી હતી તે લાલહાથવાળા, ચાલી ગઈ છે આપત્તિ જેની એવા, નાશ કરાયે છે જન્મ અને વૃદ્ધત્વને જેના વડે એવા, દૂર કર્યો છે કલહ અને
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy