SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [१०८] श्रोशोभनस्तुतिचतुर्विशतिका अपकलितापम्-कलिश्च तापश्च-कलितापौ, (इ. द्व.) अपगतौ कलितापौ यस्मात् सः-अपकलितापः, तम्-अपकलितापम् । (प्रादि.ब.बी.) ... अथवा—कलेः तापः-कलितापः, ( ष. त. पु.) अपगतः कलितापः यस्मात् सः अपकलितापः, तम्-अपकलितापम् । (प्रादि. ब. बी.) अदारुणकरम्-न दारुणम्-अदारुणम्, (न. ल. पु) अदारुणं करोति इति-अदारुणकरः, तम्-अदारुणकरम् । (उप. त. पु. ) ' हेतुतच्छीला०.' ५।१।१०३....ट, अपापदम्-न पापम्-अपापम् , (न. त. पु.) अपापं ददातिअपापदः, तम्-अपापदम् । (उप. त. पु.) 'आतो डो०१५।१५७६..ड। भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत्परमतमोहमानमतनूनमलं घनमघवते हितम् । जिनपतिमतमपारमामरनिर्वृतिशर्मकारणं, परमतमोहमानमत नूनमलङ्घनमघवतेहितम् ॥३॥ ॥ ७१ ॥ अन्वय-भीममहाभवाब्धिभवभीतिविभेदि, परास्तविस्फुरत्परमतमोहमानम् , अतनूनम् , अलं; धनम् अघवते. हितम् , अपारमामरनिर्वृतिशर्मकारणं, परमतमोहम्, अलङ्घनमघवता इहितम् , जिनपतिमतं नूनम् आनमत । અર્થ—ભયંકર અને મેટા સંસાર સમુદ્રમાં ઉત્પન્ન થનારાં ભયને ભેદનારા, દૂર કરાયા છે કુરાયમાન એવા અન્યમત, મેહ અને માન જેના વડે એવા, વિશાળ અને સંપૂર્ણ અત્યંત ગહન, પાપીઓને હિતકારી, અનેક મનુષ્ય અને હેના મેક્ષસુખનાં કારણ भूत, सत्यत (मज्ञान३५) म ४४२ नाश ४२ना२,... नथी પરાજય જેને એવા ઈન્દ્રવડે અભીષ્ટ, એવા જિનેશ્વર ભગવંતનાં સિદ્ધાંતને તમે નિશ્ચયથી નમસ્કાર કરે.
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy