SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भीमरजिनस्तुतिः [१०९] समास भीममहाभवाब्धिभवभीतिविभेदि-आपः धीयन्ते यत्र-अब्धिः, (उप. त. पु.) 'व्याप्यादाधारे०' ५।३।८८.... कि, भव एव अब्धिःभवाब्धिः, (अव.पू.क.) महांश्चासौ भवाब्धिश्च-महाभवाब्धिः, 'सन्महत्०' ३।१।१०७.., (वि. पू. क. ) भीमः महाभवाब्धिः-भीममहाभवाब्धिः, (वि. पू. क. ) भीममहाभवाब्धौ भवाः-मीममहाभवाब्धिभवाः, (स. त. पु.) भीममहाभवाब्धिभवाः भीतयः-भीममहाभवाब्धिभवमीतयः, (वि. पू. क.) भीममहाभवाब्धिभवभीतीः विभिनत्ति इत्येवंशीलम्-भीममहाभवाब्धिभवभीतिविभेदि, तत्-मीममहाभवाब्धिभवभीतिबिभेदि । 'अजातेः शीले ' ५।१।१५४...णिन् , (उप. त. पु.) । परास्तविस्फुरत्परमतमोहमानम्-परेषां मतानि-परमतानि, ( ष. त. पु.) परमतानि च मोहश्च मानश्च-परमतमोहमानाः, (इ. द्व.) परास्ताः विस्फुरन्तः परमतमोहमानाः येन तत्-परास्तविस्फुरत्परमतमोहमानम् , तद्-परास्तविस्फुरत्परमतमोहमानम् । ( स. बहु. ब. बी. ) अतनूनम्-तनु च तद् ऊनञ्च-तनूनम् , ( वि. उभ. प. के. ) न तनूनम् - अतनूनम् ,... तद्-अतनूनम् । ( न. त. पु.) _ अघवते-अद्यः अस्ति यस्य यस्मिन् वा-अघवान् ,... तस्मैअघवते । तदस्या०' ७।२।१... मतु । जिनपतिमतम्-जिनानां पतयः-जिनपतयः, (प. त. पु.) जिनपतीनां मतम्-जिनपतिमतम्, तद्-जिनपतिमतम् । (प. त. पु.) ... ___अपारमामरनिवृतिशर्मकारणम् --मांश्च अमराश्च-मामराः ( इ. द्व.) निर्वृतेः शर्माणि-निर्वृतिशर्माणि, (ष. त. पु.) मामराणां निर्वृतिशर्माणि-मामरनिर्वृतिशर्माणि, (प. त. पु.) न विद्यते पारः येषां
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy