SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [ ११० ] श्री शोभनस्तुतिचनुविंशतिका तानि-अपाराणि, (न. ब. बी.) अपाराणि मल्मरनिर्वृतिशर्माणि-अपारमामरनिर्वृतिशर्माणि, (वि. पू. क. ) अपारमामरनिर्वतिशर्मणां कारणम् -अपारमामरनिर्वृतिशर्मकारणम्, तत् – अपारमामरनिर्वृतिशर्मकारणम् । (ष. त. पु.) . परमतमोहम्-परमं तमः-परमतमः, (वि. पू. क.) परमतमः हन्तीति-परमतमोहम् , तद्-परमतमोहम् । ( उप. त. पु.) अलङ्घनमघवता-न विद्यते लङ्घनम् यस्य सः-अलङ्घनः, (न. व.बी.) अलङ्घनः मघवा-अलङ्घनमघवा, तेन-अलङ्घनमघवता । (वि.पू.क.) याऽत्र विचित्रवर्णविनतात्मजपृष्ठमधिष्ठिता हुतात्समतनुभागविकृतधीरसमवैरिव धामहारिभिः । तडिदिव भाति सान्ध्यघनमूर्धनि चक्रधराऽस्तु मुदेऽसमतनुभा गवि कृतधीरसमदवैरिवधा महारिभिः ॥४॥ ॥ ७२ ।। अन्वय-अत्र या विचित्रवर्णविनतात्मजपृष्ठम् अधिष्ठिता, हुतात्समतनुभाग, अविकृतघीः, असमदः इव धामहारिभिः महारिभिः सान्ध्यघनमूर्धनि तडित् इव भाति सा असमंतनुभा, गवि कृतधीरसमदवैरिवधा, चक्रधग मुदे अस्तु । અર્થ–આ લેકને વિષે. જે વિચિત્રવર્ણવાળા ગરૂડની પીઠ ઉપર બેઠેલી, અગ્નિ સમાન (કાન્તિવાળા) શરીરને ભજનારી, (ધારણ કરનારી) વિકાર રહિત બુદ્ધિવાળી, અસાધારણ દાવાનળ જેવા તેજ વડે મનહર મહાન ચક્રોવડે સંધ્યાકાલનાં મેઘનાં મસ્તકને વિષે વીજળીની જેમ શોભે છે તે અનુપમ શરીરની કાતિવાળી, પૃથ્વીને વિષે અથવા સ્વર્ગને વિષે કરાય છે પરાક્રમી મદોન્મત્ત વૈરિને વધ २२ मेवी म.प्रतिय। हेवी ने भाट थायो.... .
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy