SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [८०] श्री शोभन स्तुतिचतुर्विशतिका अनन्तजितः-अनन्तान् ( कर्माशान् ) जयति-अनन्तजित् , तस्य-अनन्तजितः । ( उप. त. पु.) स्नपितोल्लसत्सकलधौतसहासनमेखः-आसनेन सह वर्तते यः स:-सहासनः, ( सह. ब. वी. ) कवधौतेन सह वर्तते यः सः-सकल. धौतः, ( सह. ब. बी.) सहासनः मेरुः-सहासनमेरुः, (वि. पू. क. ) स्नपितः उल्लसन् सकलधौतः सहासनमेरुः यः ते-स्नपितोल्लसत्सकलधौत सहासनमेरवः । (स. बहु. ब. बी. ) मम रतामरसेवित ! ते क्षण- . . प्रद ! निहन्तु, जिनेन्द्रकदम्बक ! । . वरद ! पादयुगं गतमज्ञता ममरतामरसे विततेक्षण ! ॥२॥ ५४ ।। अन्वय-रतामरसेवित ! क्षणप्रद ! वरद ! विततेक्षण ! जिनेन्द्र कदम्बक ! वरद ! अमरतामरसे गतं ते पादयुगं मम अज्ञतां निहन्तु ! ॥ २ ॥।॥ ५४॥ અર્થ–આસક્ત થયેલા દેવડે સેવાયેવા, ઉત્સવને આપનારા, વરદાન આપનારા, દીર્ઘ નેત્રવાળા, હે જિનેશ્વરના સમૂહ! દેવ કૃત કમલને વિષે સ્થાપેલા તમારા ચરણ યુગલ મારી અજ્ઞાનતાને હણો.. समास रतामरसेवित !--रताश्चाभी अमराश्च-रतामराः, (वि. पू. क.) रतामरैः सेवितः-रतामरसेवितः, तत्संबोधनम्-रतामरसेवित ! । (तृ.त.पु.) क्षणप्रद ! - क्षणं प्रददाति-क्षणप्रदः, तत्संबोधनम्-क्षणप्रद ! ( उप. त. पु.) 'उपसर्गादातो०' ५।१।...ड ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy