SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रो अनन्तजिनस्तुतिः [७९] अनामयिसभा-न विद्यन्ते आमयाः यस्याः सा-अनामयिनी (न. ब. वी. ) अनामयिनी सभा यस्याः सा -अनामयिसभा । (स.व.वी.) क्षमाले--क्षमा लाति-क्षभालः। तस्मिन्-क्षमाले (उप.त.पु.) ड । ॥ अनन्तजिनस्तुतिः ॥ (द्रुतविलम्बितवृत्तम् ) सकलधौतसहासनमेख- . स्तवदिशन्त्वभिषेकजलप्लवाः । मतमनन्तजित: स्नपितोल्लसत् ___ सकलधौतसहासनमेरवः ॥१॥ ५३॥ अन्वय-अनन्तजितः सकलधौतसहासनमेरवः स्नपितोल्लसत्-सकलधौतसहासनमेरवः अभिषेकजलप्लवाः तव मतं दिशन्तु । અર્થ–શ્રી અનંતનાથ ભગવાનના પ્રક્ષાલિત કર્યા છે સમસ્ત વિકસિત થયેલા એવા નામે વૃક્ષો જેમણે એવા, સ્નાન કરાવ્યું છે દેદીપ્યમાન સુવર્ણમય સિહાસન સહિત મેરૂનું જેમણે એવા. (અથવા સ્નાન કરવાયું છે. દેદીપ્યમાન સુવર્ણમય અને દઢ આસનવાળા મેરૂ પર્વતનુ જેના વડે એવા) અભિષેકનાં જલપ્રવાહ તારા ઈરિછતને पूर्ण ४२।... समास- .. ... सकलधौतसहासनमेखः-हासेन सह वर्तन्ते ये ते-सहासाः, . ( सहाथ. ब. बी. ) सकलाः धौताः सहासाः नमेरवः यैः ते सकलधौतसहासनमेरवः ( स. बहु. ब. बी.) अभिषेकजलप्लवाः-जलानाम्-प्लवाः-जलप्लवाः, (प.त.पु.) . अभिषेकस्य जलप्लवाः-अभिषेकजलप्लवाः। (प. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy