SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ [१२० ] श्री शोभनस्तुतिचतुर्विशतिका अलकेषु मल:-अलकमलः, (स. त. पु.) इलामिलनोद्गतः अलकमलः यस्याः सा-इलामिलनोदलकमला । (प्रादि. व. बी.) ... हिमधामभया–हिमं धाम यस्य सः-हिमधामा, ( स. व. व्री. ) हिमधाम्नः भा-हिमधामभा, तया-हिमधामभया । (ष. त. पु.) । समरुक्–समा रुकू यस्याः सा-समरुक । ( स. व. बी.) त्वमवनताजिनोत्तमकृतान्त ! भवाद्विदुषोऽव सदनुमानसङ्गमन ! याततमोदयितः । शिवसुखसाधकं स्वभिदधत्सुधियां चरणं, . वसदनुमानसं गमनयातत ! मोदयितः ! ॥३॥७९॥ - अन्वय-सदनुमानसङ्गमन ! गमनयातत ! मोदयितः ! जिनोत्तमकृतान्त ! याततमोदयितः, सुधियाम् अनुमानसं वसत् , शिवसुखसाधकं चरणं स्वभिदधत् , त्वम् अवनतान् विदुषः भवात् अव । અર્થ_વિદ્યમાન અથવા ઉત્તમ અનુમાનની સંગતિવાળા, સરખાપાઠ અને નવડે વિસ્તીર્ણ, આનંદ કરાવનાર એવા હે તીર્થંકરદેવનાં સિદ્ધાંત ! ગયે છે (અજ્ઞાનરૂપી) અંધકાર જેને એવા (મુનિઓ)ને ઈષ્ટ, બુદ્ધિશાળીઓના મનને અનુલક્ષીને રહેતે, તેમજ મેક્ષસુખને સાધનાર એવા ચારિત્રને સારી રીતે કહેતે એવો તું प्रणाम ४२८i विद्वानानुसारथी २क्षण ४२...... समास जिनोत्तमकृतान्त !-जिनानाम् उत्तमाः-जिनोत्तमाः, (प. त. पु.) जिनोत्तमानां कृतान्तः-जिनोत्तमकृतान्तः, तत्संबोधनम्-जिनोत्मकृतान्त ! (प.त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy