SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ भोमुनिसुव्रतजिनस्तुतिः ( १२१ ] सदनुमानसङ्गमन !-अनुमानस्य सङ्गमनम् – अनुमानसङ्गमनम् , 'कृतिः' ३।११७७ (प. त. पु.) सद् अनुमानसङ्गमनं यस्मिन् सःसदनुमानसनमनः,...तत्संबोधनम्-सदनुमानसङ्गमन ! (स. ब. बी. ) । याततमोदयितः! --यातं तमः येषां ते-याततमसः, (स.व.बी.) याततमसा दयित:-याततमोदयितः । 'कृतिः ' ३।१।७७ (ष.त.पु.) शिवसुखसाधकम्-शिवस्य सुखम्-शिवसुखम् , शिवसुखं साधयति-शिवसुखसाधकम् , तद्-शिवसुखसाधकम् । (उप. त. पु. ) 'णकतृचौ' ५।१।४८...णक । अनुमानसम्मानसम्. अनु-इति अनुमानसम् । 'समीपे' ३।१।३५.... ( अव्ययीभाव समास.) गमनयातत!-गमाश्च नयाश्च-गमनयाः, (इ. द्व.) गमनयैः आततः-गमनयाततः, तत्संबोधनम्-गमनयातत ! (तृ. त. पु.) सुधियाम्-शोभना धीः येषां ते-सुधियः,..तेषाम् सुधियाम् । (अ. व. बी.) अधिगतगोधिका कनकरुक् तव गौयुचिताकमलकराजि तामरसभास्यतुलोपकृतम् । मृगमदपत्रभङ्गतिलकैर्वदनं दधती, कमलकरा जितामरसभाऽस्यतु लोपकृतम् ॥१०॥ अन्वय-अधिगतगोधिका, कनकरुकु, मृगमदपत्रभङ्गतिलकैः उचिताङ्कम् अलकराजि, तामरसभासि अतुलोपकृतं वदनं दधती, कमलकरा, जितामरसभा, गौरी तव लोपकृतम् अस्यतु ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy