SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीमुनिसुव्रतजिनस्तुतिः [११९] ચંદ્રની કાતિ સમાન કાતિ છે જેની એવી, સુંદર ઈન્દ્રાણુ જે (જિનસમૂહ)ને અતિશય પ્રણામ કરતી હતી તે મહિમાના સ્થાનરૂપ ભયને નાશ કરનાર એવા જિનેશ્વરભગવંતના સમૂહને તમે प्रणाम ४२२....... समासजिनवजम्-जिनानां व्रजः-जिनवजः... तं-जिनप्रजम् । (प.त.पु.) अपारविसारिरजोदलकमलानना-न विद्यते पारः येषां तानिअपाराणि, (न. ब. बी.) विसरन्ति इत्येवंशीलानि-विसारीणि, 'विपरित्रात् ' सत्तें' ५।२।५४...घिनण्, रजसां दलानि-रजोदलानि, (प.त.पु.) अपाराणि विसारीणि रजोदलानि यस्मिन् तत्-अपारविसारिरजोदलम् , ( स.व. ब. बी.) अथवा-रजांसि च दलानि च-रजोदलानि, (इ. द्व.) अपाराणि विसारीणि रजोदलानि यस्य तद्-अपारविसारिरजोदलम् , ( स. ब. व. बी..). अपारविसारिरजोदलं च तद् कमलं चअपारविसारिरजोदलकमलम्, (वि. पू. .क.) अपारविसारिरजोदलकमलवत् आननं यस्याः सा-अपारविसारिरजोदलकमलानना । ( उप. व. ब्री. ) महिमधामः-महिम्नः धाम-महिमधाम, तद्-महिमधाम (प.त.पु.) भंयासम्-भयम् अस्यतीति-भयासः, तम्-भयासम् । (उप. त. पु.) 'कर्मणोऽण' ५।१।७२....अण्... अरुक-न विद्यते रुक् यस्याः सा-अरुकू । ( न. व. वी.) सुरेन्द्रवरयोषित-सुराणाम् इन्द्रः-सुरेन्द्रः, (ष. त. पु.) वराचासौ योषित् च-वरयोषित्, (वि. पू. क.) सुरेन्द्रस्य वरयोषित्सुरेन्द्रवरयोषित् । (ष. त. पु.) .. इलामिलनोदलकमला- इलायाः मिलनम्-इलामिलनम् , 'कृतिः' ३।११७७ (प.त.पु.) इलामिलनेन उद्गतः-इलामिलनोद्गतः, (तृ.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy