SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [११८] श्री शोभन स्तुतिचतुविंशतिका जनताऽवनतः-जनानां समूहः-जनता, 'ग्रामजनवन्धुगजसहायातल्०' ६।२।२८...तल्, जनतया अवनतः-जनताऽवनतः । (तृ.त.पु.) मुदितमानवाः- मुदिताश्च ते मानवाश्च – मुदितमानवाः । (वि. पू. क.) अलोभवतः-लोभः अस्ति यस्य-लोभवान् ‘तदस्या' ७।२।१ ...मतु., न लोभवान्-अलोभवान् , तस्य-अलोभवतः । ( न.त.पु. ) अवनिविकीर्णम् - अवन्यां विकीर्णम्-अवनिविकीर्णम् , तद्अवनिविकीर्णम् । 'क्तेन०' ३।१।९२...( स. त. पु.) : . निरस्तमनःसमुदितमानबाधनमल:-मानश्च बाधनंच मलश्चमानवाधनमलाः, (इ. .) ममसि समुदिताः-मनःसमुदिताः; क्तेन' ३।१।९२...( स. त. पु.) निरस्ताः मनःसमुदिताः मानवाधनमलाः येन सः-निरस्तमनःसमुदितमानवाधनमलः । (.स. व. ब. बी.) प्रणमत तं जिनवजमपारविसारिरजोदलकमलानना महिमधाम भयासमरुक । यमतितरां सुरेन्द्रवरयोषिदिलामिलनोदलकमला ननाम हिमधामभया समरुक् ॥२॥७॥ ___ अन्वय-अपारविसारिरजोदलकमलानना, अरुक् , इलामिलनोदलकमला, हिमधामभया समरुक, सुरेन्द्रवरयोषिद् , यम् अतितरां ननाम तं महिमधाम भयासं जिनवजं प्रणमत । અર્થ—અપાર વિસ્તાર પામવાનાં સ્વભાવવાળા એવા પરાગનાં કણે (પરાગ અને પો) છે જેમાં એવા કમલ જેવા મુખવાળી, નીરોગી, પૃથ્વીના સ્પર્શથી ઉત્પન્ન થયે છે કેશમાં મલ જેને એવી,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy