SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ भोमुनिसुवतजिनस्तुतिः [१९७] प्रभातिमेचकितहरिद्-अतिशयेन मेचकिता- अतिमेचकिता, 'अतिरतिक्रमे च' ३।१।४५....( गति. त. पु.) प्रभया अतिमेचकिता हरितः येन सः-प्रभातिमेचकितहरित् । ( व्य. बहु. व. बी.) ___ विपन्नगे-विगताः पन्नगाः यस्मात् सः-विपन्नगः, तस्मिन् - विपन्नगे। ( स. प. बी.) ॥ श्रीमुनिसुव्रतजिनस्तुतिः ॥ . (तत्कुटकम् ) जिनमुनिसुव्रतः समवताज्जनताऽवमतः स मुदितमानवा धनमलोभवतो भवतः । अवनिविकीर्णमादिषत यस्य निरस्तमनःसमुदितमानबाधनमलो भवतो भवतः ॥१॥७७॥ ___अन्वय-मुदितमानवाः अलोभवतः भवतः यस्य अवनिविकीर्णं धनम् ‘आदिषत स जनताऽवनतः निरस्तमनःसमुदितमानबाधनमलः जिनमुनिसुव्रतः भवतः भवतः समवतात् । અર્થ - હર્ષિત થયેલા એવા માનવે લેભરહિત થતા એવા જે (પ્રભુ)નાં પૃથ્વીને વિષે ઢગલારૂપે (એકઠા) થયેલાં ઘનને ગ્રહણ કરતાં હતાં તે (પ્રભુ) માનનાં સમૂહવડે પ્રણામ કરાયેલાં, દૂર કરાયા છે મનને વિષે એકઠા થયેલા માન, પીડા અને (કર્મરૂપી) મલ જેના વડે એવા જિનેશ્વર શ્રી મુનિસુવ્રતસ્વામિ આપનું સંસારથી सारी रीते २३ ४२...... समास जिनमुनिसुव्रत:- जिनश्चासौ मुनिसुव्रतश्च - जिनमुनिसुव्रतः । (वि. पू. क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy