SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्री शोभनमस्तुति चतुर्विंशतिका [११६] द्विपं गतो हृदि रमतां दमश्रिया प्रभाति मे चकितहरिद्विपं नगे । वाह्वये कृतवसतिश्च यक्षराट् प्रभातिमेचकितहरि विपन्नगे ॥ ४ ॥ ७६ ॥ अन्वय - चकितद्दरिद्विपं द्विपं गतः विपन्नगे वटाह्वये नगे कृतवसतिः, प्रभातिमेचकितहरिद् च यक्षराद मे दमश्रिया प्रभाति हृदि रमताम् । અ—ભયભીત થયા છે ઈન્દ્રના હાથી જેનાથી તેવા હાથી ઉપર બેઠેલા, ચાલી ગયા છે સર્પ જેમાંથી તેવા વડ નામનાં વૃક્ષ ઉપર કરાઈ છે વસત્તિ જેના વડે તેવા, અને કાન્તિથી અતિશય શ્યામ કરાઈ છે દિશાએ જેના વડે તેવા, ચક્ષરાજ (ક) મારા उपशभ३यी सक्ष्भीवडे शोलता हृहयने विषे रभेो...... समास 2 दमश्रिया - दम एवं श्री:- दमश्रीः (अव. पू. क.) अथवा - दमस्य श्रीः– दमश्रीः, तया .... दमश्रिया । ( ष त. 3. ) चकित हरिद्विपम् - हरेः " द्विपः - हरिद्विप:, ( ष.त. पु.) चकितः हरिद्विपः येन सः - चकितह रिद्विपः तम् - चक्कित हरिद्विपम् । ( स. ब. श्री ) वष्टाये - वटः आह्वयः यस्य सः - बंटाह्वयः, तस्मिन् वटाह्वये । ( स. च. बी. ) ( आहूयते अनेन - आह्वयः ): " ह्नः समाह्या ० ' | ५ | ३ | ४१ अल् अन्त.... निपातन...। कृतवसतिः - कृता वसतिः येन सः कृतवसति । ( स.ब.बी.) यक्षराट् - राजते इति -राट्, 'दिद्युद्दहद् ० ' ५/२/३.... क्विप्, यक्षाणां राट्र - यक्षराट् । ( ष. त.पु. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy