SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [४८] श्री शोभनस्तुतिचतुर्विशतिका विहायः-सद्राजी–विहायसि सीदन्ति इति-विहायःसदः, (उप.त.पु.) — विप्' ५।१।१५८...किप, विहायःसदाम् राजी-विहायःसद्राजी । (प. त. पु.) सकविधिषणा-कविश्च धिषणश्च-कविधिषणो, (इ. द्व.) कविधिषणाभ्यां सह वर्तते या सा-सकविधिषणा । ( सहार्थ. ब. बी.) अनेकोपमानः-न एकानि-अनेकानि, (न. त. पु.). अनेकानि उपमानानि यस्य सः-अनेकोपमानः । (स. ब. बी.) ... वज्राङ्कुश्यकुशकुलिशभृत् ! त्वं विधत्स्व प्रयलं स्वायत्यागे ! तनुभदवने हेमताराऽतिमत्ते। अध्यारूढे ! शशधरकर श्वेतभासि द्विपेन्द्र स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते! ॥४॥३२॥ ___ अन्वय–अङ्कुशकुलिशभृत् ! स्वायत्यागे ! अतिमत्ते ! शशधरकरश्वेतभासि, स्वायत्या अगे, अतनुमदवने द्विपेन्द्रे अध्यारूढे ! अमतारातिमत्ते! हे वज्राङ्कशि ! हेमतारा त्वं तनुमदवने प्रयत्नं विधत्स्व । અર્થઅંકુશ અને વજને ધારણ કરનારી સુંદર (ધનનું) આગમન અને ત્યાગ છે જેને એવી, અત્યંત મદવાળા, ચંદ્રનાં કિરણ જેવી સફેદ કાંતિવાળા, પિતાની વિશાળતા વડે પર્વત જેવા, અત્યંત મદરૂપી પાણીવાળા, ગજરાજ ઉપર બેઠેલી, નથી ઈષ્ટ શત્રુપણ જેને એવી, હે વાંકુશદેવી ! સુવર્ણ જેવી કાન્તિવાળી તું પ્રાણીઓનાં २क्षाने विष प्रयत्न ४२.... समास अड्डशकुलिशभृत् - अङ्कुशश्च कुलिशश्च-अङ्कुशकुलिशौ, (इ.इ.) अङ्कुशकुलिशौ बिभर्ति-अङ्कुशकुलिशभृत् , तत्संबोधनम्-अङ्कुशकुलिशभृत् ! ( उप. त. पु.) 'विप्' ५।३।१४८....वि। .
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy