SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री चन्द्रप्रभजिनस्तुतिः दक्षः साक्षाच्छ्रवणचुलुकैर्यं च मोदाद् विहायःसद्राजीवः सकविधिषणाऽपादनेकोपमानः ॥ ३ ॥३१॥ [ ४७ ] अन्वय- सद्राजीवः कविधिषणापादने दक्षः अकोपमानः अनेकोपमानः जिनेन्द्रः यम् अख्यापयत् यं च सकविधिषणा विहायः सद्राजी श्रवणचुलुकैः मोदात् साक्षात् अपात् सः सिद्धान्तः वः अहितहत ये स्तात्..... અર્થ-સુંદર કમલવાળા, કવિઓની પ્રતિભાને પ્રગટ કરવામાં કુશલ, કાપ અને માન વગરનાં, અનેક ઉપમાવાળા, એવા જિનેશ્વરદેવે જે (સિદ્ધાંત)ને કહ્યો અને જેનું શુક્રદેવ બૃહસ્પતિ સહિત ગગનવાસી (દેવા)ની શ્રેણીએ કાનરૂપ અંજલિવડે હષથી સાક્ષાત્ પાન કર્યું" તે ( કવિઓની પ્રતિભાને પ્રગટ કરવામાં કુશલ, અનેક ઉપમાવાળા એવા ) સિદ્ધાંત તમારા અહિતના નાશને માટે થાઓ.... समास अहितहतये - न हितम् - अहितम्, (न. स. पु. ) अहितस्य हतिः - अहित हतिः, तस्यै- अहितहतये । ' कृति ' ३।१।७७ ( प.त.पु. ) जिनेन्द्रः - जिनानाम् इन्द्रः - जिनेन्द्रः । ( ष. त. पु. ) सद्राजीव:- - सन्ति राजीवानि यस्य सः - सद्राजीव: । ( स. ब.वी. ) कविधिषणापादने कवीनां धिषणा - कविधिषणा, ( ष. त. पु. ) कविधिषणायां: अपादनम् - विधिषणापादनम्, तस्मिन् -कविधिषणा पादने । ' कृति ' ३ । १।७७... ( ष. त. पु. ) अकोपमान: - - कोपश्च मानश्च - कोपमानौ, ( इ. द्व.) न विद्येते कोपमानौ यस्य सः - अकोपमानः । ( न. ब. बी. ) श्रवण चुलुकैः - श्रवणानि एव चुलुकाः - श्रवणचुलुका, तै:श्रवणचुलुकैः । ( अब. पू. क. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy