SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्री वासुपूज्य जिनस्तुतिः [७१] ते-अमदाः, (न. ब. बी.) अपापायासादयः अमानाः-अपापायासाद्यमानाः, (वि. उभ. क. ) अपापायासाद्यमानाः अमदाः-अपापायासाद्यमानामदाः, (वि. उभ. क.) अपापायासाद्यमानामदैः नतः-अपापायासाद्यमानामदनतः, तत्संबोधनम्-अपापायासाद्यमानामदनत ! ( तृ. त. पु. ) वसुधासार !-वसुधायां सार:-वसुधासारः, तत्संबोधनम्-वसुधासार ! ( स. त. पु.). रक्षःक्षुद्रग्रहादिप्रतिहतिशमनी वाहित श्वेतभास्वत्सन्नालीका सदा. प्तापरिकर मुदिता सा क्षमालाभवन्तम् । शुभ्रा श्रीशान्तिदेवी जगति - जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता . साक्षमाला भवन्तम् ॥४॥४८॥ अन्वय-जगति यस्याः करं परि उदिता सन्नालीका सदाप्ता कुण्डिका भाति सा रक्षाक्षुद्रग्रहादिप्रतिहतिशमनी, वाहितश्वेत. भास्वत्सन्नालीका, प्तापरिकरमुदिता (सन्नालीका सदाप्ता) साक्षमाला, शुभ्रा श्रीशान्तिदेवी भवन्तम् सदा क्षमालाभवन्तम् जनयतात् । અથજગતને વિષે જેના હાથ ઉપર–ઉદય પામેલી, સુંદર કમલવાળી સજજને વડે પ્રાપ્ત કરાયેલી, કુંડી શોભે છે. તે (દેવી) રાક્ષસ, સુદ્રદેવો અને ગ્રહ આદિનાં ઉપદ્રવનુ શમન કરનારી, વાહન રૂપે કરાયેલ છે શ્વેત દેદીપ્યમાન સુંદર કમલ જેના વડે એવી, જટાના
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy