SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ॐ ही श्री अहँ नमः ___णमो सिरिमइ-सुअ-ओहि-मणपज्जव-केवलनाणाणं नमः श्रीसिद्धि-विनय-भद्र-विलास-ॐकार-अरविन्द-यशोविजयसूरिभ्य श्री वाग्देव्यैः नमोऽस्तु श्री ज्ञानपञ्चमीस्तुतिः (स्रग्धरा) श्रीनेमिनाथपरमात्मनः पञ्चकल्याणकवर्णनात्मिकेयं स्तुतिः श्रीनेमिः पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेक श्चञ्चत् पञ्चाक्षमत्तद्विरदमदभिदा-पञ्चवक्त्रोपमानः ॥ निर्मुक्तः पञ्चदेवाः परमसुखमयः प्रास्तकर्मप्रपञ्चः । कल्याणं पञ्चमीसत्तपसि वितनुतां पञ्चमज्ञानवान वः॥ अन्वय-पञ्चरूपत्रिदशपतिकृतप्राज्यजन्माभिषेकः, चञ्चत्पञ्चाक्षमत्तद्विरदमदभिदापञ्चवक्त्रोपमानः, पञ्चमज्ञानवान् . प्रास्तकर्मप्रपञ्चः, पञ्चदेह्याः निर्मुक्तः, परमसुखमयः, श्रीनेमिः वः पञ्चमीसत्तपसि कल्याणं वितनुताम् । रम्यपदभभिकाश्रीनेमिरिति-'पञ्चरूपत्रिदशपतिकृतप्राज्य जन्माभिषेकः ' पञ्चरूपाणि स्वरूपाणि, वज्रोत्क्षेपकचामत्वीजक-च्छत्रधारक-परमात्मग्राहकरूपाणि आकारा वा यस्य तेन पञ्चस्वरूपेण, "रूपं तु श्लोक शब्दयोः ॥ पशवाकारे सौन्दर्ये, नाणके नाटकादिके ॥ २९३ ॥ ग्रन्थावृतौ स्वभावे च.... इत्यनेकार्थः ( २। २९४ ) । त्रिदशपतिनां सुरेन्द्रेण, तिस्रः
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy