SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [२९६] प्रकीर्णकस्तुतिकूलम आत्मने वा हितमध्ययन ग्रन्थपठनपाठनस्वरूपं वाचना-पृच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथालक्षणपश्चविधं तत्त्वानुचिन्तनं वा तस्मिन् रताः आसक्ताः । 'मुनयः' श्रमणभगवन्तः । · यम्' वीतरागप्ररूपितसिद्धान्तम् । 'पठन्ति' अधीयते । ‘तम्' उक्तस्वरूपम् । 'जैनागमम् ' जिनानां वीतरागाणामयं जिनै र्वा अर्हद्भगवद्भिः प्रोक्तम् जैनम् जिनेश्वरदेवसम्बन्धिनं जिनोक्तं वा आगमं सिद्धान्तं द्वादशाङ्गरूपं वा। 'ध्यायामि' ध्यानं करोमि श्रद्धापूर्णहृदये निष्ठापयामि । 'विचारयामि' चिन्तयामि हृदयगतम् एनं मनसि निदधे। 'विनु. वामि' संस्तुवे मनोयोगेन सह वचनयोग नियोजयन् स्तुति कुर्वे इत्यर्थः । प्रान्ते 'अश्वामि' पूजयामि काययोगोऽपि सहचारी भवतीत्यर्थः। हार्दन्त्विदम्-प्राक् हृदये पश्चात् मनसि तदनु वचसि अन्ते च काययोगे एवं सर्वयोगैः सिद्धान्तप्रणिधानं कृतम् । અથજેને વિષે જ્ઞાનીભગવંતે વડે સર્વપ્રાણીઓનાં પુણ્યપાપનાં કુલ કહેવાય છે વળી જીવ વિગેરે નવતને સારી રીતે વિચારાયા છે. ખરેખર કર્મને નાશ કરવા માટે તૈયાર થયેલ સ્વાધ્યાયમાં લીન એવા મુનિભગવંતે જેને ભણે છે તે જિનેશ્વરદેવનાં સિદ્ધાન્તનું હું ધ્યાન કરૂં છું. ચિતન કરૂં છું. રતવન કરું છું. પૂજન કરૂં છું. समास पुण्यपातकफलम् -पुण्यं च पातकं च एतयोः समाहारः-पुण्यपातकम् , “ विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः ” ३।१।१३०... (समा.इ.) पुण्यपातकस्य फलम् - गपातकफलम्। (प.त.पु.) सर्वाङ्गिणाम् –अङ्गानि सन्ति येषां-अङ्गिनः, "अतोऽनेक०" ७।२।६...इन् , सर्वे च ते अङ्गिनश्च-सर्वाङ्गिणः, तेषाम्-सर्वाङ्गिणाम् । (वि. पू. क.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy