SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ [ १४८ ] श्रीशोभनस्तुतिचतुर्विशतिका -अरत!-न रतः-अरतः तत्संबोधनम्-अरत ! (न.त.पु.) अरोदित !-न विद्यते रोदितं यस्य सः-अरोदितः, तत्संबोधनम्-अरोदित ! (न.ब.बी.) अनङ्गन !-न सन्ति अङ्गनाः यस्य सः-अनगनः, तत्संबोधनम् -अनङ्गन। (न.ब.वी.) आर्यावः–आर्यान् अवतीति-आर्यावः, तत्संबोधनम्-आर्याव ! 'कर्मणोऽण्' ५।१।७२...अण्, (उप.त.पु.) लीलापदे-लीलायाः पदम् - लीलापदम्, तस्मिन् – लीलापदे । (प. त. पु.) क्षितामः-क्षितः आमः येन सः-क्षितामः । (स.ब.बी.) अक्षोभवान्-क्षोभः अस्ति अस्य-क्षोभवान्, तदस्या ७।२।१... मतु, न क्षोभवान्-अक्षोभवान् । (न.त.पु.) समवसरणमत्र यस्याः स्फुरत्केतुचक्रानकानेक पद्मन्दुरुक्चामरोत्सर्पिसालत्रयी,सदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्र प्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽर्हतां संहतिभक्तिभाजाम् भवाम्भोधिसम्भ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्र प्रभागुर्वराराट्परेताहितारोचितम् ॥२॥ ९४ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy