SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ स्नातस्यापादपूर्तिस्तुतिः . [ २०९] शीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्विताः अद्भुतनरवाः-स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवाः, (वि.पू.क.) स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्विताद्भुतनरवानां श्रेणी-स्फर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणी, (प. त. पु. ) स्फूर्जभक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गकान्तिकरम्बिताद्भुतनरवश्रेण्या समुज्जम्भितम्-स्फूर्जभक्तिनतेन्द्रशीर्षविलसकोटीररत्नावलीरङ्गत्कान्तिकरम्बिताद्भुतनरवश्रेणीसमुज्जृम्भितम् । (तृ.त.पु.) सिद्धार्थाङ्गरुहस्यः-अनाद् रोहतीति-अङ्गरुहः, (उप. त. पु.) सिद्धार्थस्य अङ्गरुहः-सिद्धार्थाङ्गरुहः, तस्य-सिद्धार्थाङ्गारुहस्य । (प.त.पु.) कीर्तितगुणस्य:-कीर्तिताः गुणाः यस्य स-कीर्तितगुणः, तस्यकीर्तितगुणस्य । ( स. व. बी.) . अधिद्वयम् :-द्वौ प्रकारौ यस्य-द्वयम् , 'द्वित्रिभ्याम्०' ७।१।१५२....अयद, अङ्घयोः द्वयम्-अधिद्वयम् । (ष. त. पु.) मेरुशिखरेः-मेरोः शिखरम्-मेरुशिखरम्, तस्मिन्-मेरुशिखरे । (ष. त. पु.) . . जन्माभिषेकवर्णनात्मिका स्तुतिः श्रयःशर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः सादरैः। पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः ॥२॥ अन्वय सुरगिरौ सादरैः वृन्दारकैः पोलोमीस्तनगर्वखण्डनपरैः सुवर्णों
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy