SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ भक्तामरपादपूर्तिश्री ऋषभदेवस्तुतिः [ २३९ ] 4 सम्यक् ' शोभनत्वेन आन्तरिकानुरागस्य विद्यमानत्वात् । 4 प्रणम्य' प्रकर्षेण आगमोक्तविधिना नत्वा नमस्कृत्य । 'जिनक्षितिपतेः' जिनानां सामान्य केवलिभगवतां क्षितिपतिः राजेव तस्मात् जिनेन्द्रात् तीर्थकृत्सकाशादित्यर्थः । ' वर्याम्' श्रेष्ठां मुख्यां वा । " मुख्यवर्यवरेण्याच प्रवनवगवत् ॥ ५७ ॥ इत्यमरः ( ३|१|५७ ) । ' त्रिपदीम् ' त्रयाणां पदानां चरणानां समाहारः, त्रयः पादाः यस्यां वा' धौव्योत्पादव्ययात्मिका ताम् ' उपन्ने वा विगमे वा धुवेइ वा ' इति लक्षणाम् । ' अवाप्य ' गृहीत्वा । 'गच्छेश्वरैः ' गच्छानां नियुक्तमुनिवृन्दानाम् ईश्वरैः स्वामिभिः गणाधिपतिभिरित्यर्थः । मुदा हर्षेण । ' या ' निम्नोक्तलक्षणा वाणी । ' प्रकटिता' प्रकाशिता प्रादुष्कृता वा । ' शुभार्थनिकरैः शुभानाम् उत्तमानां वीतरागविहितत्वाच्च अर्थाणां हेतुवाच्याविषयाणां निकरैः समूहैः । ' आढ्या ' पूर्णा संपन्ना वा सर्वज्ञत्वेन ज्ञानविषयीभूतत्वाद् । 'सी' प्रकटितरूपा । ' वागू ' गी: जिनेश्वरदेववचनम् वा । 'भुवि' जगति । ' लक्ष्म्यै ' मोक्षप्राप्तिस्वरूपायै सर्वदेश विरतिलक्षणान्तरिकी विभृतये स्वर्ग-सुखादिवाह्यसंपदे वा । 'अस्तु' भवतु । , , , . અ— ધ) યુગની આદિમાં જિનેશ્વરદેવનાં ચરણુયુગલને સારી રીતે પ્રણામ કરીને, જિનરાજ પાસેથી સુંદર એવી ત્રિપદીને પ્રાપ્ત કરીને, ગણધરદેવાવડે' હ થી જે પ્રગટ કરાઈ, સારા અના સમૂહવડે પૂર્ણ એવી તે વાણી ખરેખર પૃથ્વીને વિષે લક્ષ્મીને भाटे थामी... समास जिनक्षितिपतेः क्षित्याः – जिनानां क्षितिपतिः - जिनक्षितिपतिः पतिः - क्षितिपतिः ( ष त पु. ) तस्मात् - जिनक्षितिपतेः । (ष. त . पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy