SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ . [ १७४ ] प्रकीर्णकस्तुतिकूलम् आनन्दहेतुः-आनन्दस्य हेतुः-आनन्दहेतुः । (प. त. पु.) उद्यतविशदधियाम्-उद्यता विशदा धियः येषां ते-उद्यतविशदधियः, तेषाम्-उद्यतविशदधियाम् । (स. ब. व. वी. ) नध-'नानाभिधार्थामृतरसम् ' प्रमाणे ५५५ ५। छ. नाना अभिधा येषां ते-नानामिधाः। अभिधा-नाम-विविधा२ना नाम अर्था३पी अमृतरस... श्रीनेमिनाथचरणसेविकाऽम्बिकादेव्यै प्रार्थना.... स्वर्णाऽलङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा, हुङ्कारारावदूरीकृतसुकृतिजनवातविघ्नप्रचारा । . देवी श्रीअम्बिकाख्या जिनवरचरणाम्भोजभृङ्गोसमांना पञ्चम्यह्नस्तपोऽर्थं वितरतु कुशलं धीमतां सावधाना ॥४॥ अन्वय-स्वर्णालङ्कारवल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा, हुकारारावदूरीकृतसुकृतिजनावातविघ्नप्रचारा, जिनवरचरणाम्भोजभृङ्गीसमाना, सावधाना, श्रीअम्किारव्या देवी धीमतां पञ्चम्यह्नः तपोऽर्थ कुशलं वितरतु... स्वर्णेति.... ' स्वर्णालङ्काखल्गन्मणिकिरणगणध्वस्तनित्यान्धकारा' स्वर्णस्य सुवर्णस्य तन्नामोत्तमधातुविशेषस्य वा, “स्वर्ण -हेम-हिरण्य-हाटक-वमन्यष्टापदं काञ्चनं कल्याणं कनकं महारजतरैगाङ्गेयरुक् ॥ १०९ ॥ इति हैमः (४।१०९ ) । अलङ्कारेषु अलक्रियन्ते एभिः अलङ्काराः कटककेयूरादयस्तेषु आभरणेषु वल्गन्तः विलसन्तः ये मणयः रत्नानि “ मणिस्त्वजागलस्तने
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy