SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ [२८४ ] प्रकीर्णकस्तुतिकूलम् बीजं तत्वाक्षरम् , स्वर्णसिद्धयादिमहासिद्धिहेतोः सिद्धचक्रस्य पञ्च बीजानि तेष्वाद्यक्षरमित्यर्थः। तेन स्वर्णसिद्धयादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अहमिति बीजाक्षरम-उक्तं च श्री ऋषिभण्डलस्तवे अहमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः । सिद्धचक्रादिमं बीजं सर्वतः प्रणिदध्महे ॥३॥ 'भावतः' भावात् शुभाध्यवसायात् । 'भजति' सेवते उपास्यते वा । 'सः' श्रीसिद्धचक्रसेवकः । 'अनिशम् ' नित्यम् । 'सगुणराजिः' गुणानां प्रशमादिलक्षणानां राज्या पतया सह वर्तते यः सः गुणश्रेणीस्थानम् । सौख्यराजिः सुखमेव सौख्यम् , भेषजादित्वात् टयण , चित्तप्रसन्नता तस्य राजी श्रेणी यस्य सः आह्लादवान् । 'भवति' इति क्रियापदमध्याहार्यम् । અર્થ–જે દમન કરાયા છે ઈન્દ્રિયે રૂપી અશ્વો જેના વડે એવા, વિનાશ કરાવે છે અહંકાર અને માયાને જેના વડે એવા, પૂર્ણ કરાઈ છે પ્રાણિઓના સમૂહની આશાએ જેનાવડે એવા, નમન કરાય છે જિનેશ્વરદેવને સમૂહ જેનાવડે એવા, શ્રી સિદ્ધચકનાં આદિબીજને ભાવથી ભજે છે તે હમેશા ગુણોની શ્રેણથી યુક્ત અને સુખની श्रेणीवाणे थाय छे. . दमितकरणवाहम्-करणानि एव वाहाः-करणवाहाः, (अव.पू.क.) दमिताः करणवाहाः येन-तद् दमितकरणवाहम् , तद्-दमितकरणवाहम् । ( स. ब. वी.) कृताहंकृतिनिकृतिविनाशम्-अहंकृतिश्च निकृतिश्च-अहंकृतिनिकृती, (इ. द्व.) अहंकृतिनिकृत्योः विनाशः- अहंकृतिनिकृतिविनाशः, (प.त.पु.) कृतः अहंकृतिनिकृतिविनाशः येन तद् कृताहंकृतिनिकृतिविनाशम् , तद्कृताहंकृतिनिकृतिविनाशम् । ( स. ब. वी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy