SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ मातस्य पादपूर्ति स्तुतिः [ २१३ ] मत्वर्थे व क्षीरार्णवस्य अम्भांसि - क्षीरार्णवाभ्भांसि, (ष. त.पु. ) हंसां - साहतपद्मरेणुकपिशा नि क्षीरार्णवाम्भांसि - हंसांसाहतपद्मरेणुकपिशक्षीरार्ण वाग्भांसि, (वि.पू.क.) हंसांसाहतपद्मरेणुक पिशक्षीरार्णवाम्भोभिः भृताः-हं :- हंसीसाहतपद्मरेणुकपिश क्षीरार्णवाम्भोभृताः तैः - हंसांसाहतपद्मरेणुक पिशक्षीरार्णबाम्भोभृतैः। (तृ. त, पु. ) " (स्रग्धरावृत्तम् ) आतागमस्य अनेकोपमानं विवर्णयिषुराह - सेवे सिद्धान्तमुद्यत्सकल मुनिजन प्रार्थिताऽमर्त्यरत्नम्, गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीरवाभम् । मिथ्याधर्मान्धकारे स्फुटविकट करादित्यमल्पप्रभं नो, अर्हद्वक्त्र प्रसूतं गणधररचितं द्वादशाङ्गं विशालम् ॥३॥ अन्वय उद्यत्स कलमुनिजनप्रार्थितामत्र्त्यरत्नं, गर्जद्वा चाटवादिद्विरद घनघटादर्पकण्ठीरवाभ, मिथ्याधर्मान्धकारे नो अल्पप्रभं स्फुटवि कटकरादित्यम्, अर्हदवक्त्रप्रतं, गणधररचितं विशालं, द्वादशाङ्गं सिद्धान्तं सेवे । (२-५) सेव इति- ' उद्यत्सकलमुनिजनप्रार्थिता मर्त्यरत्नम् उद्यद्भिः यतमानैः प्रचलम् उद्यमं कुर्वद्भिर्वा सकलैः सर्वैः मुनिभिः श्रमणैः तैरेव जनैः लोकैः यद्वा तैश्व जनैव इति कर्मधारयो द्वन्द्वो वा प्रार्थितं याचितम् अमर्त्यानां देवानाम् अमत्यैः र्वा अधिष्ठितं रत्नं माणिक्यम् चिन्तामणितुल्यमित्यर्थः । ' गर्जद्वाचाटवादिद्विरदघनघटादर्पकण्ठीखाभम् ' गर्जन्तः उच्चैरुच्चारन्तः
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy