SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [ २१२] प्रकीर्णकस्तुतिकूलम् समास श्रेयःशर्मकृतेः-श्रेयसःशर्म-श्रेयःशर्म, (प.त.पु.) श्रेयःशर्मणः कृतेश्रेयःशर्मकृते....( ष. त. पृ.) ( उप. त. पु.) . . तीर्थाधिपाः-अधिकं पातीति-अधिपाः, 'स्थापा०' ५।१।१४२...क ( उप. त. पु.) तीर्थानाम् अधिपाः-तीर्थाधिपाः । (प. त. पुं..). जन्ममह :-जन्मनः महः-जन्ममहः । (प. त. पु.) ... सुरगिरौ :-सुराणां गिरिः-सुरगिरिः, तस्मिन्-सुरगिरौ । (प.त.पु.) सादरै:-आदरेण सह वर्तन्ते ये ते-सादराः, तैः–सादरैः । . ( सह. ब. बी.) पौलोमीस्तनगर्वखण्डनपरः-पौलोम्याःस्तनौ-पौलोमीस्तनौ, (ष. त. पु.) पौलोमीस्तनयोः गर्व:-पौलोमीस्तनगर्वः, (.प. त. पु.) पौलोमीस्तनगर्वस्य खण्डनम्-पौलोमीस्तनगर्वखण्डनम् , ' कृति ' ३।१।७७... ( ष. त. पु.) पौलोमीस्तनगर्वखण्डने पराः-पौलोमीस्तनगर्वखण्डनपराः; तैः-पौलोमीस्तनगर्वखण्डनपरैः। (स. त . पु.) सुवर्णोद्भवैः-सुवर्णाद् उद्भवः येषां ते-सुवर्णोद्भवाः तैःसुवर्णोद्भवैः (व्य. ब. बी.) हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भौभृतै :-हंसानाम् अंसाःहंसांसाः, (प. त. पु.) हंसासैः आहतानि-हंसांसाहतानि (तृ. त. पु.) हंसांसाहतानि पद्मानि-हंसांसाहतपद्मानि, (वि. पू. क.) हंसांसाहतपद्मानां रेणवः-हंसांसाहतपद्मरेणवः, (ष. त. पु. ) हंसांसाहतपद्मरेणुभिः (कृतानि) कपिशानि-हंसांसाहतपद्मरेणुकपिशानि, 'तृतीया०' ३।१।६५ (तृ.त.पु.) क्षीरवत् अर्णः यस्मिन्स:-क्षीरार्णवः, "तमिस्राऽर्णव-ज्योत्स्ना" ७।२।५२...
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy