SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ संसारदावोपादपूर्तिश्रीवीरजिनस्तुतिः [२२७ ] 'सुपदपदवीनीरपूराभिरामम् ' शोभनानि पदानि शब्दा वाक्यानि वा तेषां पदवी रचना वर्ण-शब्द-पद-वाक्य-सूत्ररचनेत्यर्थः । सैव नीरस्य जलस्य पूरेण प्रवाहेण अभिरामम् मनोहरम् । 'जैनम्' जिनानां वीतरागाणामयम् जिनैर्वा रागद्वेषविजेभिः प्रोक्तस्तम् " तस्येदम्" (सि०६।३।१६०) इति, " तेन प्रोक्ते (सि-६।३।१८१) इति वा सूचितः "प्राग् जितादण" (सि० ६।१।१३) इत्यनेनाण, जिनेश्वरोक्तमित्यर्थः। 'समयम् ' सिद्धान्तम् । “समयः शपथे भाषासंपदोः कालसंविदोः ॥५०२ ॥ सिद्धान्ताचार-संकेत -नियमावसरेषु च। क्रियाकारे च निर्देशे" इत्यनेकार्थः (३,५०२।३) । तमेव उदधिम् संमुद्रम् युक्त्या नीत्या आगमोक्तरीत्या वा। " युक्तिया॑ये योजने च इत्यनेकार्थः (२।१८६)। काम-हर्षपूर्वकं साभिलाषं वा। कीर्तयामि-संस्तुवे । अस्मिन् पये मन्दाक्रान्ताच्छन्दो वर्तते तल्लक्षणम् । “मन्दाक्रान्ता जलधिषऽगैम्भी नतो ताद्गुरुश्चेत्" इति छन्दोमञ्जर्याम् ।। અથ–હું અનુપમ, સુંદરતર્કોવાળા સરખાં પાઠોરૂપી વિવિધ પ્રકારનાં રત્ન વડે કરીને અત્યંત ઐશ્વર્યવાળે, વિદ્વાન વડે જણાયેલ, બહુ પ્રકારનાં તનાં સમૂહરૂપી સુંદર તરંગેથી યુક્ત, જ્ઞાનવડે કરીને અગાધ, સરસ પદની રચનારૂપી પાણીનાં પૂરવડે મનોહર એવા જિનેશ્વરદેવનાં સિદ્ધાન્તરૂપી સમુદ્રની યુક્તિથી હર્ષપૂર્વક સ્તવના કરૂં છું. समास नानारत्नैः-नाना च तानि रत्नानि च-नानारत्नानि, तैःनानारत्नैः । (वि. पू. क.) सुभगम्-शोभनं भगं यस्य सः-सुभगः, तम्-सुभगम् । (अव्यय. ब. वी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy