SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ १३४] श्री शोभनस्तुतिचतुर्विंशतिका ___जनकृत्तमोहरत !-मोहश्च रतं च-मोहरते, (इ. द्व.) कृत्ते. मोहरते येन सः-कृत्तमोहरतः, ( स. व. बी. ) जनानां कृत्तमोहरतः -जनकृत्तमोहरतः, तत्संबोधनम्-जनकृत्तमोहरत ! (ष. त. पु.) अदरिद्रोहिका-न दरिद्रा-अदरिद्रा, (न. त. पु.) अदरिद्रा ऊहा यस्यां सा-अदरिद्रोहिका । ( स. व. वी.). . अक्षोभ्या-न क्षोभ्या-अक्षोभ्या। (न. तः पु.)... जिनपते !--जिनानां पतिः-जिनपतिः, तत्संबोधनम्-जिनपते ! (ष. त. पु.) . . प्रोन्मादिनाम्-प्रकर्षेण उन्माद्यन्ते इत्येवंशीला:-प्रोन्मादिनः, 'शमष्टकाद् घिनण् ' ५।२।४९...धिनण् , (इन् ) प्रकृष्टः उन्मादः येषां ते-प्रोन्मादिनः, तेषाम्-प्रोन्मादिनाम् । 'अतोऽनेक०' ७।२।६.:.इन् । __ मानत्याजनकृत्-मानस्य त्याजनम्-मानत्याजनम् , 'कृति०' ३।१।७७....(ष. त. पु.), मानत्याजनं करोतीति-मानत्याजनकृत् । 'क्विप् ' ५।१।१४८...क्विप् , ( उप. त. पु.) तमोहरतमा-तमांसि हरतीति-तमोहरा, 'हृगो वयोऽनुद्यमे ०' ५।१।९५...अच, (उप.त. पु.) अतिशयेन तमोहरा-तमोहरतमा । 'प्रकृष्टे तमप्०' ७।३।५.... तमप् । अरिद्रोहिका-अरिभ्यो द्रुह्यते-अरिद्रोहिका । (उप. त. पु.) ‘णकतृचौ०' ५।१।४८....णक, आप... हस्तालम्बितचूतलुम्बिलतिका यस्या जनोऽभ्यागमद्, विश्वासेवितताम्रपादपरतां वाचा रिपुत्रासकृत् । सा भूतिं वितनोतु नोऽर्जुनरुचिः सिंहेऽधिरूढोल्लसद्विश्वासे वितताम्रपादपरताम्बा चारिपुत्राऽसकृत् ॥४॥ ८८॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy