SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [ १४२] श्री शोभनस्तुतिचतुविंशतिका __अथवा-दधाति इत्येवं शीला-धात्री, 'धात्री' ५।२।८१.... तृन्नन्त-निपातन; नूतार्थानां धात्री-नूतार्थधात्री। (ष. त. पु.) ... ततहततमःपातका–तमश्च पातकानि च-तमःपातकानि, (इ.इ.) ततानि हतानि तमःपातकानि यया सा-ततहततमःपातका । (स.व.व.वी.) अपातकामा-पातश्च कामश्च-पातकामौ, अथवा-पातकं च आमश्च पातकामो, (इ. द्व. ) न विद्यते पातकामौ यस्यां सा अपातकामा। (न. व. बी.) . . . . . हृदयहृत्-हृदयं हरतीति-हृदयहृत् । 'क्विप् '. ५।१।१४८ ...क्विप्. ( उप. त. पु.) अयशोरोधिका-न यशांसि-अयशांसि, (न. त. पु.) अयशांसि रुणद्धि-अयशोरोधिका । ‘णकतृचौ०' ५।१।४८...णक, ___ अबाधिका-न बाधिका-अबाधिका। (न. त. पु.) अथवा-न विद्यते वाधा यस्यां सा-अवाधिका। (न. व. बी.) याता या तारतेजाःसदसि सदसिभृत् कालकान्तालकान्ता, ऽपारिं पारिन्द्रराजं सुरवसुरवधूपूजिताऽरं जितारम् । सा त्रासात् त्रायतां त्वामविषमविषभृभूषणाऽभीषणाभीहीनाहीनाग्र्यपत्नी कुवलयवलयश्यामदेहाऽमदेहा ॥४॥ ९२ ॥ अन्वय-या सदसि तारतेजाः, सदसिभृत् , कालकान्तालकान्ता, जितारम् अपारि पारिन्द्रराजं याता, सुरवसुरवधूपू जिता (अस्ति) अविषमविषभृद्भूषणा, अभीषणा, भीहीना, कुवलयवलयश्यामदेहा, अमदेहा, अहीनारयपत्नी, सा त्वां त्रासात् अरं त्रायताम् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy