SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रोपार्श्वजिनस्तुतिः [१४३] અથ–જેણી સભાને વિષે ઉજજવળ કાંતિવાળી શ્રેષ્ઠ ખફૂગને ધારણ કરનારી, શ્યામ મનોહર કેશના અગ્રભાગવાળી જિતાયે છે શત્રુસમૂહ જેનાવડે એવા દૂર થયા છે શત્રુ જેના એવા અજગરરાજ ઉપર બેઠેલી, સારા સ્વરવાળી દેવની સ્ત્રીઓ વડે પૂજાયેલી છે. સૌમ્ય સર્પો છે અલંકાર જેના એવી, ભયંકરતા રહિત, ભયવડે રહિત, નીલકમલનાં સમૂહ જેવા શ્યામ દેહવાળી, મદ રહિત છે ચેષ્ટા જેની मेवी सोना स्वाभि (घर-द्र)नी भुण्य हेवी, (पावती ) सेवा ते ताई त्रासथी हाथी २६५ ४२१... . समासतारतेजाः-तारं तेजः यस्याः सा-तारतेजाः । (स.ब.बी.) सदसिभृत्-संश्चासौ असिश्च- सदसिः, सदसि विभीतिसदसिभृत् । 'क्विप्' ५।१।१४८.....क्विप्, ( उप. त. पु.) कालकान्तालकान्ता-अलकानाम् अन्ताः-अलकान्ताः, (ष. त. पु.) कालाः कान्ता: अलकान्ताः यस्याः सा-कालकान्तालकान्ता । ( स. व. ब. बी.) . अपांरिम्-अपगताः अश्यः यस्य सः-अपारिः, तम्-अपारिम् । (प्रा. व. ब्री:) : पारिन्द्रराजम्-पारिन्द्राणां राजा-पारिन्द्रराजः, तम्-पारिन्द्रराजम् । (प. त. पु.) 'राजन्सरवेः' ७।३।१०६....अट् सुरवसुरवधूपूजिता–शोभनः रवः यासां ताः-सुरवाः, ( अव्य. व. बी.) सुराणां वंध्वः-सुरवध्वः (प. त. पु.) सुरवाश्चामूः सुरवध्वश्चसुरवसुरवध्वः, (वि. पू. क.) सुरवसुरवधूभिः पूजिता-सुरवसुरवधूपूजिता । (त. त. पु.) ____ जितारम्-अरीणां समूहः-आरम्, 'षष्ठ्याः समूहे ६।२।९नां सूचनथी' 'प्राग जितादण' ६।१।१३....अणु, जितम् आरं येन सःजितारः, तम्-जितारम् । (स. ब. बी.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy