SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीशोभन स्तुति चतुर्विंशतिका अविषमविषभृभूषणा - विषं बिभ्रति - इति - विषभृतः 'क्विप्' ५।१।१४८... क्विप्, ( उप. त. पु. ) न विषमाः - अविषमाः, (न. त. पु.) अविषमाः विषभूतः - अविषमविषभृतः, (वि. पू. क. ) अविषमविषभृतः (एव) भूषणानि यस्याः सा - अविषमविषभद् भूषणा । ( स. ब. बी . ) अभीषणा — न भीषणा - अभीषणा, ( न, त.. पु. ) ८ - [ १४४ 1 भीहीना - भिया हीना - भीहीना । 'ऊनार्थ ० ' ३।१।६७.. (तृ. त.पु.) अहीना पत्नी - अहीनाम् इनः - अहीनः (ष. त . पु.) अग्रे भवा - अया, ' दिगादि० ' ६ |३ | १२४....य, अग्रया चासौ पत्नी च - अपत्नी, (वि.पू.क.) अहीनस्य अम्यपत्नी - अहीनाम्यपत्नी । ( प.सं.पु.) कुवलयवलयश्यामदेहा – कुवलयानां वलयम् - कुवलयवलयम्, (ष. त. पु.) श्यामः देह: - श्यामदेहः, (वि.पू.क.) कुवलयवलयवत् श्यामदेहः यस्याः सा - कुवलयवलयश्यामदेहा । (उप. ब. बी.) · अमदेहा न विद्यते मदः यस्यां सा - अमदा, (न.ब.बी.) अमदा हा यस्याः सा - अमदेहा । ( सं . ब. बी. ) श्रीमहावीर जिनस्तुतिः अर्णव दण्डकच्छन्द: नमदमर शिरोरुहस्रस्त सामोद निर्निद्रमन्दारमालारजोरञ्जितांहे ! धरित्रीकृतावन ! वरतमसङ्ग मोदारतारोदितानङ्गनार्यावलीलापदे हे क्षितामोहिताक्षो भवान् । मम वितरतु वीर ! निर्वाणशम्माणि जाताऽवतारोधराधीश सिद्धार्थधाम्नि क्षमालङ्कृता - वनवरतमसङ्गमोदारतारोदिताऽनङ्गनाऽऽर्याव ! लोलापदे हे क्षितामो हिताऽक्षोभवान् ||१|| ९३ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy