SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ भी शीतलनाथजिनस्तुतिः [५७] अतमसा-न विद्यते तमः यस्य सः-अतमाः, तेन-अतमसा । (न. व. वी.) रतरागमदारिणा-रते रागः रतरागः, ( स. त. पु.) रतरागश्च मदश्च-रतरागमदौ, (इ. द्व.) रतरागमदयोः अरिः (इव)-रतरागमदारिः, तेन-रतरागमदारिणा । (प. त. पु.) घनरुचिर्जयताद् भुवि मानवी, गुरुतराविहतामरसंगता । कृतकराऽस्त्रवरे फलपत्रभा-. . गुरुतराविह तामरसं गता ॥ ४॥॥४०॥ अन्वय-इह भुवि धनरुचिः गुरुतराविहतामरसंगता, फलपत्रमागुरुतरौ अस्त्रवरे कृतकरा, तामरसं गता मानवी जयतात् । અર્થ-આ પૃથ્વી ઉપર મેઘ જેવી કાન્તિવાળી, ઘણામેટા અને (કેઈથી)ને હણી શકાય તેવા થી યુક્ત, ફલ અને પત્રને ભજનારા મોટા વૃક્ષરૂપી શ્રેષ્ઠ શગ્નને વિષે. કર્યો (રાખે) છે હાથ જેને એવી, અથવા, ફલ અને પત્રની શોભાથી યુક્ત મોટા વૃક્ષ રૂપ શ્રેષ્ઠ શમને વિષે કર્યો (રા ) છે હાથ જેને એવી, લાલકમળ 6५२ .मेहेली मानवी हेवी नय पामे।... समासधनरुचिः-धनवत् रुचिः यस्याः सा-धनरुचिः । (उप. व. ब्रो.) गुरुतराविहतामरसंगता- अतिशयेन गुरवः - गुरुतराः, न बिहताः अविहताः, (न. त. पु.) अविहताश्चामी अमराश्च-अविहतामराः, (वि. पू. क.) गुरुतराश्चाभी अविहतामराश्च-गुरुतराविहतामराः, (वि. पू. क.) गुरुतराविहतामरैः संगता - गुरुतराविहतामरसंगता, (तृ.त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy