________________
[५६]
श्री शोभनस्तुतिचतुर्विंशतिका (वि. पू. क.) परमनिर्वृतिशर्म कुर्वन्ति-परमनिर्वृतिशर्मकृतः तान्-परमनिवृतिशर्मकृतः ( उप. त. पु.) 'क्विप्' ५।१।१४८....क्विप् ।
अदयमानतः- दयते-दयमानः, न दयमानः-अदयमानः, (न. त. पु.) अदयमानात् - इति- अदयमानतः 'अहीयरुहो०' ७।२।८८...तस् जयति कल्पितकल्पतरूपम,
मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणा- . .
मतमसा रतरागमदारिणा ॥३॥ ३९॥ अन्वय--अत्र असारतरागमदारिणा अतमसा मनीषिणां रतरागमदारिणा जिनेन प्रथितं कल्पितकल्पतरूपमं मतं जयति ।
અર્થ—અહિં (આ લેકને વિષે) અત્યંત સાર વગરનાં આગમનું ખંડન કરનારા. (અજ્ઞાનરૂપી) અંધકાર વિનાનાં, તથા બુદ્ધિશાળીઓનાં મૈથુન સંબંધી રાગ અને મદનાં શત્રુભૂત એવા જિનેશ્વરભગવંતવડે પ્રરૂપેલ, ઘટિત થઈ છે કલ્પવૃક્ષની ઉપમા જેને मेव सिध्यात ४५ पामे .छ...
समास
कल्पितकल्पतरूपमम्-कल्पतरोः उपमा-कल्पतरूपमा, (प.त.पु.) कल्पिता कल्पतरूपमा यस्य तत्-कल्पितकल्पतरूपमम् । (स. व. बी.)
__ असारतरागमदारिणा-अतिशयेन असार:-असारतरः, असारतरश्चासौ आगमश्च-असारतरागमः, (वि. पू. क.) असारतरागमं दारयति-असारतरागमदारी, तेन-असारतरागमदारिणा। (उप. त. पु.) 'अजातेः' ५।१।१५४...णिन् ।