SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ [५८] श्री शोभन स्तुतिचतुर्विशतिका कृतकरा-कृतः करः यया सा-कृतकरा । ( स. ब. बी.) अस्त्रवरे--अस्त्रेषु वरः-अस्त्रवरः, तस्मिन्-अस्त्रवरे । (स.त.पु.) फलपत्रभागुरुतरौ-फलानि च पत्राणि च फलपत्राणि, (इ. द्व.) फलपत्राणि भजते-फलपत्रभाग , (उप. त. पु.) 'भजो विण' ५।१।१४६ ...विण , उरुश्चासौ तरुश्च-उरुतरुः, (वि. पू. क. ) फलपत्रभाग् उरुतरुः फलपत्रभागुरुतरुः, तस्मिन्-फलपत्रभागुरुतरौ । (वि. पू. के.) (२) फलपत्राणां भा-फलपत्रभा, (प.त.पु.)फलपत्रभया युक्तःफलपत्रभायुक्तः, (तृ.त.पु.) गुरुश्वासौ तरुश्च-गुरुतरुः, (वि.पू.क.) फलपत्रभायुक्तश्चासौ गुरुतरुश्च-फलपत्रभागुरुतरुः, तस्मिन्-फलपत्रभागुरुतरौ । (म. प. लो. क.) ॥ श्री श्रेयांसजिनस्तुतिः ॥ (राग उपशमरसमां...). कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः । कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहृत यन्मनः । कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम्॥१॥४१॥ अन्वय--अलसदृशां गीतारावाः यस्माद् अन्य कं कुसुमधनुषा बलात् तापितं मोहवश वा न व्यधुः ? यन्मनश्च कमलसदृशाङ्गी, तारा, अबला,दयिता अपि वा न आहृत,तम् श्रेयांसम् अयि द्राक् प्रणमततराम् । मथ-मन्द (नमी) दृष्टिवाणी (सीमा)नi Aथवा महદષ્ટિવાળા (ગાંધ)નાં ગીતનાં અવાજે જે (શ્રેયાંસનાથ ભગવાન)ના સિવાય કેને કામદેવ વડે બલાત્કારે પીડાયેલા એવા મેહને વશ નથી કર્યા? અને જેનાં મનને કમલસરખા દેહવાળી, ઉજજવલ, અન્ય સ્ત્રીએ કે (પિતાની) સ્ત્રીએ પણ હરણ નથી કર્યું એવા તે શ્રી શ્રેયાંસનાથ प्रभुने ले (भाशुसे)! तमे वीथी लावपू४ नभ२४२ ४२।. .
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy