SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री श्रेयांसजिन स्तुति: समास - कुसुमधनुषा -- कुसुममेव धनुः यस्य सः - कुसुमधनुः, तेनकुसुमधनुषा । (उ. ब. बी. ) मोहवशम् - - मोहस्य वशः - मोहवशः, तम् - मोहवशम् । ( प. स. पू.) अलसदृशाम् —— अलसाः दृशः यासां ताः येषां ते वा-अलसदृशः, तासाम्- तेषाम् - वा- अलसदृशाम् । ( स. ब. श्री . ) गीतारावां : -- गीतस्य आरावाः - गीतारावाः । (ष. त. पु.) प्रणमततराम् - अतिशयेन प्रणमत - प्रणमततराम् । 'किंत्याद्येऽव्ययाद० ७/३/८... तर अने अन्त्यनो आम् । " [ ५९ ] यन्मनः—यस्य मनः— यन्मनः, तद् - यन्मनः । (ष. त.पु. ) कमलसदृशाङ्गी - कमळेन सदृशम् अङ्गां यस्याः सा - कमलसदृशाङ्गी । (व्य. ब. बी. ) अबला - अविद्यमानं बलं यस्याः सा - अबला । ( न. ब. बी. ) जिनवरततिर्जीवाली नामकारणवत्सलाऽ समदमहिताऽमारा दिष्टासमानवरा जया । नमदमृतभुक्पक्क्या नूता तनोतु मतिं ममाऽ समद महितामारादिष्टा समानवराजया ॥२॥४२॥ अन्वय -- जीवालीनाम् अकारणवत्सला असमदमहिता अमारा दिष्टासंमानवरा जया आराद् इष्टा समानवराजया नमदमृतभुक्पङ्क्त्या नूता जिनवरततिः मम असमदमहिताम् मतिम् तनोतु ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy