SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ [२२२] प्रकीर्णस्तुतिकूलम् 'भजे ' सेवे । इदं पद्यम् इन्द्रवज्रावृत्तम्, तल्लक्षणम् - " स्यादिन्द्रवज्रा यदि तौ जगौ गः " इति छन्दोमञ्जर्याम् । અ:-પરાભૂત કરાયા છે મેહરૂપી ભટ જેનાવડે એવા સંસારરૂપી દાવાનલનાં દાહને પ્રશાંત કરનારા જલ સમા, નમવાના સ્વભાવવાળા એવા ઇન્દ્રોનાં મુકુટાથી પ્રસરતાં પરાગનાં સમૂહવડે. દૈદીપ્યभान, ચિત્રવિચિત્ર થયેલ ચરણરૂપી કમળવાળા મહાવીરસ્વામિ ભગવંતને હું સેવું છું. समासः - • · नवेन्द्रमौलिप्रपतत्परागपुञ्ज स्फुरत्कर्बु रितक्रमाब्जम् - नमन्ति इत्येवंशीला:- नम्राः, नम्राश्चामी इन्द्राश्च नम्रेन्द्राः, (वि. पू. क.) नवेंन्द्राणां मौलयः - नवेन्द्रमौलय:, ( प त पु. ) परागाणां पुन:- परागपुञ्ज:, (.ष. त. पु.) प्रपतन् परागपुञ्ज :- प्रपतत्परागपुञ्ज:, ( वि. पू. क. ) नम्रेन्द्रमौलिभ्यः प्रपतत्परागपुञ्ज :- ( नवेन्द्रमौलिप्रपतत्परागपुञ्ज:, ( पं. त.पु. ) स्फुरती करिते - स्फुरत्कर्बुरिते ( बि. उभ. क.) नम्रन्द्रमौलिप्रपतत्परागपुञ्जेन ( कृते ) स्फुरत्कर्बुरिते - नवेन्द्रमौलिपपतत्परागपुञ्जस्फुरत्कर्बुरिते, 'तृतीया ० ३।१।६५ (तृ..त. पु.) क्रमौ एव अब्जे - क्रमाब्जे, ( अब. पू. क. ) नम्र-द्रमौलिपपतत्परागपुञ्जस्फुरत्कर्बुरिते क्रमाब्जे यस्य सःनन्द्रमौलिप्रपतत्परागत स्फुरत्कर्बुरित क्रमाब्जः तम् - नवेन्द्रमोलिप्रपतत्परागपुञ्जस् फुरत्क र्बुरितक्रमाब्जम् । ( स. ब. श्री. ) C " , निर्जितमोहवीरम् — मोह एव वीरः - मोहवीरः, ( अवं. पू. क. ) निर्जितः मोहवीरः येन सः - निर्जितमोहवीरः तम् निजितमोहवीरम् ( स. ब. व्री. ) - 3 संसारदावानलदाहनीरम् - दाब एव अनल:- दावानलः, (अव.पू.क.) संसारः एव दावानलः – संसारदावानलः, ( अव. पू. क. ) संसारदावानलस्य दाहः - संसारदावानलदाह ( प त पु.) संसारदावानलदाह ,
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy