SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीनमिजिनस्तुतिः [ १२७ ] मथ-डे (मय!)! नथा विद्यमान-२यन-मात्तिने પાપ જેમાં એવી નગરીમાં પ્રયાણ કરવામાં સારી રીતે ઈચ્છાયેલ મહાન અશ્વ સમાન, સ્પષ્ટ વિકટ હેતુ અને પ્રમાણેને ભજનાર, વિશાળ, પાલન કરનાર, પદને વિષે ગહન અને મહાન એ सिद्धांत प्रामानु ४८, सप, वाघ, शशि, थी, रोग, ५ धन, भने युद्धथी २६५ ४२॥...... - समास जलव्यालव्याघ्रज्वलनगजरुगबन्धनयुधः-जलं च व्यालश्च व्याघ्रश्च ज्वलनश्च गजश्च रुक् च बन्धनं च युच्च एतेषां समाहारः-जलव्यालव्याघ्रज्वलनगजरुग्रवन्धनयुत् : तस्मात्-जलव्यालव्याघ्रज्वलनगजरुगवन्धनयुधः । ( स. ३.) ___- अपातापदधनगरीयानसुमतः-पातश्च आपञ्च अधं च-पातापदधानि, ( इ. इ.) न विद्यन्ते पातापदघानि यस्याम्-सा-अपातापदधा, ( न. प. बी.) अपातापदघाचासौ. नगरी च-अपातापदघनगरी,(वि.पू.क.) अपातापदघनगर्या यानम्-अपातापदघनगरीयानम् , (ष. त. पु. ) अपातपंदघनगरीयाने सुमतः-अपातपदघनगरीयानसुमतः । (स. त. पु.). - स्फुटविकटहेतुप्रमितिभाक-हेतवश्च प्रमितयश्च-हेतुप्रमितयः, ( इ. द्व.) विकटाश्च ताः हेतुप्रमितयश्च-विकटहेतुप्रमितयः, (वि.पू.क.) स्फुटाश्च ताः विकटहेतुप्रमितयश्व-स्फुटविकटहेतुमितयः, (वि. पू. क. ) स्फुटविकटहेतुप्रमितीः भनतीति-स्फुटविकटहेतुप्रमितिभाग। ‘भजोविण ०' ५।१।१४३....( उप. त. पु.) पदधनगरीयान्-घनश्चासौ गरीयांश्च-घनगरीयान् , (वि.उभ.क.) पदेषु धनगरीयान्-पदघनगरीयान् । (स. त. पु. ) असुमतः- असवः सन्ति येषाम्-असुमन्तः, तान-असुमतः । 'तदस्या०' ७।२।१....मतु ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy