SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [ १२६ ] श्री शोभनस्तुतिचतुर्विशतिका नानामयमलमदाः एव अरि:- नानामयमलमदारिः, तस्य-नानामयमलमदारेः । ( अ. पृ. क.) इततमः-इतं तमः यस्य यस्मात् वा तत्-इततमः, तद्इततमः । ( स. व.बी.) . जिनाधीशनिवहः-जिनानाम् अधीशाः-जिनाधीशाः, (पं.त.पु.) अथवा-जिनेषु अधीशाः-जिनाधीशाः, (स. स. पु.) जिवाधीशानां निवहः-जिनाधीशनिवहः । (प. त. पु.) सदानः-दानेन सह वर्तते यः सः-सदानः । (सहार्थ. व.बी.) अदारेरिततम-दारैः ईरितः-दारेरितः, (तृ. त. पु.) अतिशयेन दारेरितः-दारेरिततमः, 'प्रकृष्टे तमप्०' ५।३।५.... तमप, न दारेरिततमः-अदारेरिततमः । (न. त. पु.) जलव्यालव्याघ्र-ज्वलनगजरुग्बन्धनयुधः, गुरुर्वाहोऽपाता-पदघनगरीयानसुमतः ।. कृतान्तस्त्रासीष्ट, स्फुटविकटहेतुप्रमितिभागुरुर्वाऽहो ! पाता, पदघनगरीयानसुमतः ॥३॥८३।। अन्वय-अहो ! (भव्याः !) अपातापदधनगरीयानसुमतः. गुरुः. वाहः, स्फुटविकटहेतुप्रमितिभाक्, ऊरुः, पाता, पदघनगरीयान् , वा कृतान्तः, असुमतः जलव्यालव्याघ्रज्वलनगजेरुग्वन्धनयुधः त्रासीष्ट ।....
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy