SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ [ २५६ ] प्रकीर्णकस्तुतिकूलम् रुत्थानाभावत्वेन शमम् । “ शमथस्तु शमः शान्तिः" इत्यमरः (३३२३३)। 'रचयतु' विदधातु करोतु वा । અર્થ –જે વિકટ વિષરૂપી વૃક્ષોને બાળવામાં અગ્નિ જ્વાલા જેવી અથવા કાપવામાં શસ્ત્ર જેવી પ્રાતિહાર્યની લક્ષમીને ધારણ કરે છે તે ઈચ્છિતને આપનાર, કલ્પવૃક્ષની ઉપમાવાળે, અજ્ઞાનરૂપી અંધકારને દૂર કરનાર સૂર્ય જેવ, જિનેશ્વર ભગવાનને સમુદાય भाक्षनी शान्तिने ४२..... समास जिनपतिसमुदायः -जिनानां पतयः-जिनपतयः; (प. स. पु.) जिनपतीनां समुदायः-जिनपतिसमुदायः । (प.त.पु.) .. दुरिततिमिरभानुः-दुरितम् एव तिमिरम्-दुरिततिमिरम् , ( अव. पू. क. ) दुरिततिमिरम् अपहरति-दुरिततिमिरापहारकः ‘णकतृचौ' ५।१।४८...णक, (उप.त.पु.) दुरिततिमिरापहारकः भानु:-दुरिततिमिरभानुः । (म. प. लो. क.) कल्पवृक्षोपमानः –कल्पान् पूरयति-कल्पपूरकः, ‘णकतृचौ । ५।१।४८...णक, (उप.त.पु.) कल्पपूरकः वृक्षः-कल्पवृक्षः, (म.प.लो.क.) कल्पवृक्षस्य उपमानं यस्य सः-कल्पवृक्षोपमानः । (व्य.व.बी.) शिवशान्तिम् -शिवस्य शान्तिः-शिवशान्तिः, ताम्- शिवशान्तिम् । (ष. त. पु.) प्रातिहार्यश्रियम् -प्रातिहार्याणां श्री:-प्रातिहार्यश्रीः, ताम्प्रातिहार्यश्रियम् । (प.त.पु.) विकटविषयभूमीजातहेतिम् -विकटाः विषयाः-विकटविषयाः, (वि. पू. क.) भूम्यां जाता:-भूमीजाताः, 'क्तेन' ३।१।९२...(स. त. पु.) विकटविषयाः एव भूमीजाताः-विकटविषयभूमीजाताः, ( अव. पू. क. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy