SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ [ १९२ ] प्रकीर्णकस्तुतिकूलम् 'तु' अवधारणार्थोऽवबोध्यः । “तु पादपूरणेभेदे समुच्चयेऽवधारणे । पक्षान्तरे नियोगे च प्रशंसायां विनिग्रहे ॥” इति मेदिनी। 'हरतु' अपैतु दूरीकरोत्वित्यर्थः । અર્થસિંહના શરીર ઉપર સ્થાપેલા છે ચરણ જેના એવી . मिहेवी ते ना उद्यापन ( म! ) भाटे श्रे४ भयार (११) नी सभ्यान प्रभाgin ते १२तु (पुस्त )ना सभूटने જિનેશ્વરદેવનાં મંદિરને વિષે ભેટણ રૂપે કરતાં અને સારી રીતે ઉદય પામેલી છે સુંદર બુદ્ધિ જેની એવા તેઓ (ભવ્યજનો)નાં પ્રલાપ કરવાવાળી બુદ્ધિવાળા પ્રતિકૂલ એવા અક્ષપાદ (બૌદ્ધો) વડે અથવા દુષ્ટ એવા પ્રેતભૂત આદિવડે ઉત્પન્ન થનારા ઉપદ્રનું હરણ કરો.' समास तत्पर्वोद्यापानार्थम् :-तत् च तद् पर्व च-तत्पर्व, (वि.पू.क.) उद्यापनाय इदम्-उद्यापनार्थम् , “तदर्थाथेन" ३।१।७२ (च. त. पु.) तत्पर्वणः उद्यापनार्थम् तत्पऊद्यापनार्थम् । (प. त. पु.) ___ समुदितसुधियाम् :-शोभना धीः-सुधीः, (सु.पू.त.पु.) समुदिता सुधीः येषां ते-समुदितसुधियः, तेषाम्-समुदितसुधियाम् । (स. ब. बी.) शम्भुसङ्ख्याप्रमेयाम् :-शम्भुः प्रमाण यस्याः साः-शम्भु प्रमाणा, (स.व.बी,) शम्भुप्रमाणा सङ्ख्या-शम्भुसङ्ख्या, (म.प.लो.क.) शम्भुसङ्ख्यया प्रमेया-शम्भुसङ्ख्याप्रमेया, ताम्-शम्भुसङ्ख्याप्रमेयाम् । (तृ. त. पु.) वस्तुवीथीम् :- वस्तूनां वीथीः - वस्तुवीथीः, ताम् - वस्तुवीथीम् । (ष. त. पु.) ___अभयदसदने :- अभयं ददातीति – अभयदः, ( उप. त. पु. ) "आतोडोऽह्वा०" ५।१।७६....ड, अभयदस्य सदनम्-अभयदसदनम् , तस्मिन्-अभयदसदने । (प. त. पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy