SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीमौनएकादशीस्तुतिः [१९२A] प्राभृतीकुर्वताम्-न प्राभृतम्-अप्राभृतम् , (न. त. पु.) अप्राभृतं प्राभृतम् इव कुर्वन्तः-प्राभृतीकुर्वन्तः, तेषाम्-प्राभृतीकुर्वताम् । (गति.त.पु.) - सव्याक्षपादैः-सव्याश्चामी अक्षपादाश्च-सव्याक्षपादाः, तैःसव्याक्षपादैः । (वि. पू. क.) प्रलपितमतिभिः-प्रलपिता मतिः येषां ते-प्रलपितमतयः, तैःप्रलपितमतिभिः । (स.ब.बी.) प्रेतभृतादिभिः-प्रेताश्च. भूताश्च-प्रेतभूताः, (इ. द्व.) प्रेतभूताः आदौ येषां ते-प्रेतभूतादयः, तैः-प्रेतभूतादिभिः । (व्य.व.वी.) अजन्यम्-न जन्यम्-अजन्यम् तद्-अजन्यम् । (न. त. पु.) हरितनुन्यस्तपादा-हरेः तनुः-हरितनुः, (प.त.पु.) न्यस्तौ च तौ पादौ च-न्यस्तपादौ, (वि.पू.क.) हरितनौ न्यस्तपादौ यस्याः साहरितनुभ्यस्तपादा। (व्य.व.वी.) अम्बिकाख्या-अम्बिका आख्या यस्याः सा-अम्बिकाख्या । (स. व. ब्री.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy