SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ श्रीपर्युषणापर्वस्तुतिः । [ २७९ ] व्यवहारमिति यद्वा 'वाः' समुच्चये । 'सा' विघ्नहरणतत्परा । 'सिद्धायिका' तन्नामवीरजिनेश्वरशासनसेविका । 'चतुरस्य चत्वारः पुरुषार्थः धर्मार्थकाममोक्षलक्षणाः सन्ति यस्मिन् अभ्रादित्वात् , तस्य निपुणस्य कृत्याकृत्यादिविवेकपूर्णस्येत्यर्थः । 'सङ्घस्य' साधुसाध्वीश्रावकश्राविकालक्षणस्य समुदायस्य । 'विघ्नौघम् ' विघ्नानाम् अपायानाम् ओघं समूहम् । 'मुदा' हर्षेण आन्तरिकीप्रीतित्वात् । 'हरतु विनाशयतु दूरीकरोतु वा । અર્થ–હે માણસે! અખંડ, અને સાધુના આચારે છે જેમાં એવાં, સુંદર, મૂલથી પ્રાપ્ત થયેલાં સૂત્રનું માનવડે કરીને પાન કરે અને જિનમંદિરની પરિપાટી અને વર્ષ સંબંધી પિતાની આલોચનાને કરે. પ્રાણુઓને ક્ષમા આપે અને સાધમિકેને વાત્સલ્ય.કરે. તે સિદ્ધાયિકા દેવી નિપુણ એવા સંઘનાં વિદનનાં સમૂહને હર્ષથી દૂર કરે. समास साध्वाचारम् -साधूनाम् आचारः यस्मिन् तद्-साध्वाचारम् , तद्-साध्वाचारम् .। (व्य. प. वी.) : __ अखण्डितम् -न · खण्डितम् -अखण्डितम्, तद्-अखण्डितम् । (न. त. पु.)... स्वालोचनाम्-स्वस्य आलोचना-स्वालोचना, (प.त.पु.) (अथवा शोभना आलोचना-स्वालोचना, (सु. पू. त. पु.) ताम् -स्वालोचनाम् । साधर्मिकाणाम् -समानः धर्मः येषां ते-सधर्माणः (स. ब. वी.) सधर्माणः एव-साधर्मिकाः, तेषाम् --साधर्मिकाणाम् ।। विघ्नौघम्-विध्नानाम् ओघः-विघ्नौषः, तम् विघ्नौघम् । (प.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy