SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [७४] श्री शोभनस्तुतिचतुर्विंशतिका समास अपापदम्-न पापम्-अपापम् , (न. त. पु.) अपापम् ददाति-अपापदः, तम्-अपापदम् । 'आतो डो०' ५।१।७६...ड ( उप. त. पु.) वरदम्-वरं ददाति-वरदम् , तद्-वरदम् ।. ( उप. त. पु. ) 'आतोडोहा०' ५।१।७६...ङ । ___ अपापदमलम्-न विद्यमानं पापं यस्य सः-अपापः, (न.ब.बी.) दमं लाति-दमलः ( उप. त. पु. ) पूर्ववत् ड, अपापश्चासौ दमलश्च-अपापदमलः, । तम्-अपापदमलम् । (वि. उभ. क.) .. . . नतामरसभासुरम्-अमराणां सभा-अमरसभा, (प. तं. पु. ) नताः अमरसभा असुराः यस्य सः-नतामरसभासुरः, तम्-नतामरसभासुरम् । (स. ब. ब. वी.) विमलमालया-विगतो मलो यस्याः सा-विमला, (प्रादि. ब. बी.) विमला माला-विमलमाला, तया-विमलमालया। (वि.पू.क.) ___ अपापदम्-अपगताः आपदः यस्मात् सः-अपापद्, तम्अपापदम् । (प्रादि. ब. बी. ) अलङ्घनम्-न विद्यते लवनम् येन सः-अलङ्घनः। तम्अलङ्घनम् । ( न. ब. बी. ) शमितमानम्-शमितः मानः येन सः-शमितमानः, तम्शमितमानम् (स. व. वी.) __ तामरसभासुरम्-तामरसः इव भासुरः-तामरसभासुरः, तम्तामरसभासुरम्, ( उप. पू. क.) विमलम्-विगतो मलो यस्मात्सः-विमलः, तम्-विमलम् ( स. ब. वी. )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy