SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [ २७२ ] प्रकीर्णकस्तुतिकूलम द्रव्यार्चाम्-द्रव्यैः क्रियमाणा-द्रव्यक्रियमाणा, (तृ. त. पु.) द्रव्यक्रियमाणा अर्चा-द्रव्यार्चा, ताम्-द्रव्यार्चाम् । ( म. प. लो क.) सुमचन्दनैः-सुमानि च चन्दनाश्च-सुमचन्दनाः, तैः-सुमचन्दनैः । (इ. इ.) स्तुतिभरैः-स्तुतीनां भराः-स्तुतिभराः, तैः-स्तुतिभरैः । (प.त.पु.) भावार्चनाम्-भावैः विधीयमाना-भावविर्षीयमाना, (तृ. त. पु.) भावविधीयमाना अर्चना-भावार्चना, ताम्-भावार्चनाम् । (म.प.लो.क.) सुमहै:-शोभना महाः-सुमहाः, तैः-सुमहैः । ( सु. पू. त. पु.) अर्हन्मतोल्लासकैः-अर्हतः मतम्-अर्हन्मतम् , (प. त. पु.) अर्हन्मतम् उल्लासयन्ति-अर्हन्मतोल्लासकाः, तैः-अर्हन्मतोल्लासकैः । ‘णकतृचौ' ५।१।४८...णक, ( उप. त. पु. ) पर्युषणपर्वणि आचरणीयतपः उच्यते.... कृत्वामास्तिथिदि गभगाब्धिवसुदिग्युग्मोपवासांञ्च्छुभान्, रम्यार्चा च विधत्त भो भवहरां तीर्थंकराणां नवाम् । कृत्वा षष्ठतपोऽन्तिमेशितुरलं श्रुत्वा चरित्रं मुदा, वीरेन्दो जनुरुत्सवे कुरुत सूलुलुध्वनि भो जनाः ! ॥२॥ अन्वय-भोः भोः जनाः ! शुभान् मास्तिथिदिगभगाब्धिवसुदिगयुग्मोपवासान् कृत्वा तीर्थकराणां च भवहरां नवां रम्यार्थी विधत्त. षष्ठतपः अलं कृत्वा अन्तिमेशितुः वीरेन्दोः चरित्रं मुदा श्रुत्वा जनुरुत्सवे सलूलुध्वनि कुरुत ।.... कृत्वेति....' भोः भोः' सम्बोधनार्थे । 'जनाः' लोकाः पर्वोत्सवकरणोद्यताः वा। एतत्तत्परता पूरणार्थं किं कर्तव्यमित्याहशुभान् सुन्दरतमान् शुद्धाध्यवसायेन क्रियमाणत्वात् । 'मास्तिथि
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy