SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ॥ प्रशस्तिः ॥ ( अनुष्टुब्वृत्तम् ) झवेशशोभन ! पार्श्व !, शान्ते ! झंझुपुरस्थित ! प्रगल्भन्ती प्रसत्तिस्ते, स्ताजाड्यापहा सदा ॥१॥ सिद्धाचलेश ! नाभेय ! भीलडीमण्डनप्रभो ! विघ्नविदारि नित्यं स्यात् , सान्निध्यं सौख्यदायि ते ॥२॥ नमोऽस्तु भद्रॐकार-गुरवे भवतारिणे । सदा येषां सुधामय-दिव्याशिषा कृतिः कृता ॥३॥ नित्याप्रमत्तिवात्सल्य-वाहिनं सद्गुरुद्विकम् । प्रेरणापायिनं वन्दे अरविन्दयशोभिधम् ॥४॥ . (वसन्ततिलकावृत्तम् ) या चन्द्रभाग्यसुमहायश-ईरिताऽभूत् , मातागुरोरनुपमोफ्कृतेः सुरम्या । . भव्यार्थबोधकजहर्षसुहेमकान्तिः, दिव्यार्थयेऽत्र सुविदे क्षतयश्च शोभ्याः ॥५॥ इति सान्वयार्थसमास-श्रीशोभनमुनिकृतचतुर्विशिक्या सह रम्यपदमविकोपेतं सान्वयार्थसमासं प्रकीर्णकस्तुतिकूलं समाप्तम् ।
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy