SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ स्नातस्यापादपूर्तिस्तुति: [ २१९] सुन्दरमन्दिरवासीत्यर्थः । 'सर्वानुभूतिः' तन्नामयक्षविशेषः । 'सर्वम् । समस्तं । सङ्घविघ्नम् ' सङ्घस्य साधुसाध्वीश्रावकश्राविकालक्षणस्य विघ्नम् अपायं देवमनुजतिर्यकृतकर्मजन्यदुःख वा। 'मुदा' हर्षेण । विदलयतु नाशयतु दूरीकरोतु वेत्यर्थः । અથ– પ્રવીણ, યક્ષને અધિપતિ, મહિમા અને ગુણેને ભંડાર, પ્રચંડ એવા બાહુરૂપી દંડને ધારણ કરનાર, મહાન બલ ( ते ) वाणी, स्तम्म २वी सुबडे वि४२ छ भु५ रेनु सेवा, અને મલ (વાદળા) વગરના આકાશ જેવી નીલ કાંતિવાળા, મદભરેલી દષ્ટિવાળા, બાલચન્દ્ર જેવી છે દાઢા જેની એવા, ઐરાવણ હાથી ઉપર બેઠેલા, સુંદર ભવનમાં રહેલા, એવા સર્વાનુભૂતિ યક્ષ સર્વ સંઘનાં विनना थी ना ४२... . समास .. यक्षाधिराज :-अधिकः राजा-अधिराजः, 'राजन्सरवेः' ७।३।११६....अट् (प्रादि.कर्म.) यक्षेषु अधिराजः,-यक्षाधिराजः, (स.त.पु.) यक्षाणाम् अधिराजः- यक्षाधिराजः । ( ष. त. पु.) महिमगुणनिधिः-महिमा च गुणाश्च-महिमगुणाः, ( इ. द्व. ) महिमगुणामां. निधिः-महिमगुणनिधिः। (प. त. पु. ) . चण्डदोर्दण्डधारी-चण्डौ च तो दोषौ च-चण्डदोषौ, (वि.पू.क.) चण्डदोषौ एव दण्डम्-चण्डदोर्दण्डम्, ( अव. पू. क.) चण्डदोर्दण्डम् धारयतीति-चण्डदोर्दण्डधारी । 'अजातेःशीले' ५।१।१५४....णिन् ( उप. त. पु. ) . सङ्घविघ्नम् :-सङ्घस्य विघ्नः-सङ्घविघ्नः,तम्-सङ्घविघ्नम् । (प.त.पु.) महौजाः-महद् ओजः यस्य सः-महौजाः । ( स. व. व्री. ) द्विपेन्द्रम् :-द्विपानाम् इन्द्रः-द्विपेन्द्रः, तम्-द्विपेन्द्रम् । (प.त.पु.)
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy