SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भक्तामरपादपूर्तिश्रीऋषभदेवस्तुतिः [२३७] अज्ञानस्य अन्धत्वमेव महारिपुः-महापायः, तत्त दूरीकृतमेवातः एतद्विशेषणेन अपायापगमातिशयोऽवगम्यः । इति अतिशयचतु कघटना । . ' અર્થ–હું-દલન કરાય છે પાપરૂપી અંધકારને વિસ્તાર જેના વડે એવા, ત્રણે લેકને વિષે પ્રકાશ કરનાર, ભવ્યરૂપી કમલને વિકસિત કરનાર સૂર્ય સમાન, દેવ અને મનુષ્યનાં રાજાઓ વડે (ભક્તિથી) નમસ્કાર કરાયેલા, શોભાવાળા શ્રી જિનેશ્વરદેવનાં સમૂહની ભક્તિથી સ્તુતિ કરૂ છું. समास श्रीमज्जिनेश्वरकलापम् - श्रियः सन्ति येषाम् – श्रीमन्तः, 'सदस्या० ' ७।२।१....मतु, जिनानाम् ईश्वरा:-जिनेश्वराः, (प.त.पु.) श्रीमन्तः जिनेश्वराः-श्रीमज्जिनेश्वराः, (वि. पू. क. )। श्रीमज्जिनेश्वराणां कलाफा-श्रीमज्जिनेश्वरकलापः, तम्-श्रीमज्जिनेश्वरकलापम् । (प.त.पु.) त्रिलोक्याम्-त्रयाणां लोकानां समाहारः-त्रिलोकी, तस्याम्त्रिलोक्याम् । ( द्विगु. क.) दलितपापतमोवितानम्-पापमेव तमः-पापतमः, (अव.पू.क.) पापतमसः . वितानम्-पापतमोवितानम्, “ कृति " ३।१।७७.... (ष. त. पु.) दलितं पापतमोवितानं येन सः-दलितपापतमोवितानः, तम्-दलितपापतमोवितानम् । ( स. ब. वी.) । भव्याम्बुजातदिननाथनिभम् – अम्बुनि जातानि-अम्बुजातानि, "क्तेन." ३।१।९२ (स. त. पु. ) भव्याः एव अम्बुजातानिभव्याम्बुजातानि, ( अवं. पू. क. ) दिनस्य नाथः-दिननाथः, (प.त.पु.) . भव्याम्बुजातानि विकाशयतीति-भव्याम्बुजातविकाशकः, 'णकतृचौ.'
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy