SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ (१३६] श्री शोभनस्तुतिचतुर्विशतिका रिपुत्रासकृत्-त्रासं करोतीति-त्रासकृत् , 'क्विप् ' ५।१।१४८ ...क्विप् , ( उप. त. पु.) रिपूणां त्रासकृत्-रिपुत्रासकृत् । 'कृति०' ३।१।७७...(प. त. पु.) अर्जुनरुचिः-- अर्जुनवत् रुचिः यस्याः सा- अर्जुनरुचिः । ( उप. व. बी.) उल्लसद्विश्वासे—उल्लसन् विश्वासः यस्य सः-उल्लसद्विश्वासः, तस्मिन्-उल्लसद्विश्वासे । ( स. व. बी. ) . वितताम्रपादपरता-पादैः पिवतीति-पादपः, स्थापास्ना०' ५।१।१४२....क, ( उप. त. पु.) आम्रश्चासौ पादपश्च-आम्रपादपः, ( वि. पू. क.) विततश्चासौ आम्रपादपश्च-वितताम्रपादपः, (कि.पू.क.) वितताम्रपादपे रता-वितताम्रपादपरता। 'क्वेन' ३।१।९२....(स.त.पु.) चारिपुत्रा-चरत इत्येवंशीलौ-चारिणौ, ‘ग्रहादिभ्यो णिन् ५।१।५३ ....णिन् , चारिणौ पुत्रौ यस्याः सा-चारिपुत्रा। ( स. व. ब्री.) असकृत्-न सकृत्-असकृत् , तत्-असकृत् । (न. त. पु.) श्रीपार्श्वजिनस्तुतिः . __ (स्रग्धरावृत्तम् ) . मालामालानबाहुर्दधददधदरं यामुदारा मुदारा, ल्लीनाऽलीनामिहाली मधुरमधुरसां सूचितोमाचितो मा। पातात्पातात्स पार्थो रुचिररुचिरदो देवराजीवराजोपत्त्राऽऽपत्रा यदीया तनुरतनुरवो नन्दको नोदको नो . ॥१॥ ८९ ॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy