Book Title: Dharm vidhi Prakaranam
Author(s): Udaysinhsuri, Shreeprabhsuri
Publisher: Hansvijayji Library
Catalog link: https://jainqq.org/explore/600381/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री हंस विजयजी फ्रीलायब्रेरी अमदावाद pra0 नं 22. ॥ अहम् । / सर्वतन्त्रस्वतन्त्र श्रीउदयसिंहसूरिविनिर्मितविकृतिविभूषितं चातुर्विद्यविशारद श्रीश्रीप्रभसूरिप्रणीतं ॥ श्रीधर्मविधिप्रकरणम् ॥ प्रकाशक. मुनिराज श्री हंसविजयजी शिष्य paM0 सम्पतविजयजीगण्युपदेशेन सेक्रटरी.जेशंगभाइ छोटालाल सुतरीया, लुणसावाडे-मोटीपोल-अमदावाद, प्रत. 500 प्रथमावृत्तिः भेट. वीर sN। 2450 san 1924 A0 saM0 28 744 Page #2 -------------------------------------------------------------------------- ________________ ||shaayknaa नाम ॥ 150) 100) 39) 410) साध्वीजी जमनाश्रीजीना उपदेशयी भटाणावाळा मालाजी पेयाजी. ह. सांकलचन्द. रुपालना संघवी लल्लुभाइ नानचन्द, नगीनदास कपुरचन्द सुरत. . लालाभाइनीपोळना उपाभयना ह. लल्लु धनजी, पांजरापोलना उपाश्रय तरफथी खुटती रकम मुतरीया. जेशंगभाइ छोटालाल नरफयी. आपुस्तकनो पहेलानो केटलोक भाग. शान्तिविजय प्रेसमां, तथा विद्याविजय प्रेस अमदावादमां. छाप्यु तथा बाकीनो भाग ..." श्री जैन एडवोकेट " प्रीन्टींग प्रेसमां शा. चीमनलाल गोकलदासे छाप्यु. ठे; घीकांटा वाडी-अमदावाद. - - Page #3 -------------------------------------------------------------------------- ________________ OMOMOMOMOM // धर्मविधिग्रन्थान्तर्गत कथानो अकारादि अनुक्रम ॥ --000* अनुक्रम नं. कथा. गा-saM0 विषय पृष्ठ. | अनुक्रम नं, कया. गास विषय पृष्ठ 2 1 इलापुत्र (103) शुद्धभाव 86.898 कचूल (287)धर्मदेवाने योग्य 51-60 2 उदायनराजा (400) धर्मलाभ - 12.23| धर्मलाभ 2-23/ 9 विष्णुकुमार (258) शुद्धतप 78.864 कामदेव श्रावक(177) धर्मगुण 24.29/ संप्रति राजा (390) सद्धर्मदायक 38-504 बुस्वामी (1450) ज्ञानरत्न 107 सुभद्रा (133) शुद्धशील 74.78 सुरदत्त शेठ (172) श्रावकधर्म 1 नंदमणिकार शेठ(197) धर्मदोष 30-36 स्थूलभद्रमुनि (276) प्रजाधर्म । प्रदेशीराजा (251) धर्मपरीक्षा 3--10 मूलदेव (302) खदान 64.73 13. 4375) 5 Page #4 -------------------------------------------------------------------------- ________________ 0 4 धर्मविधिप्रकरण अनुक्रमणिका, गाथा. विषय. पृष्ठ, | गाथा विषय पृष्ठ. 1.-2 मंगल. धर्मविधिनी उत्पत्ति. 37 शुद्धशील(8) सुभद्रकथा (134) 73-78 3 धर्मविधिना आठद्वार 38:-शुद्ध तप (9) विष्णुकुमार कथा (238) 78-86 (1) धर्मपरीक्षा (1) प्रदेशीराजा (25) 9 39--शुद्धभाव (10) इलापुत्र (103) 86-89 - / (2) धर्मलाभ कर्मना क्षयोशमथो थाय छे. 9-23 40 साधुगार्हस्थ्य द्विविधधर्म. / (2) उदायन कथा- (400) 41 धर्मनु मूल--सम्यक्त्व है 15-17 (3) धर्मना गुण.कामदेव श्रावक (177) 23-29 42 सम्यक्त्वना दशभेद 90-91 18-21 (4) धर्मना दोष (4) नन्दमणिकार । 43 सम्यकत्वना लाभे यतिधर्म अंगीकार करवो 91-.100 शेठ कथा. (197) 29-15 (11) स्थूलिभद्रमुनि कथा (275) 100 0 (5) सद्धर्मदायक (5) संप्रति 44 गृहस्थधर्म. राजा कथा (390) 36.50 45-46 बारव्रत 100 31-33 (6)धर्मदेवानेयोग्य (6)वंकचूल(287)50-60 47 गृहस्थधर्मनुं फल (स्वर्गसुख) .101-106 34-47 (7) धर्मभेद. . (12) सुरदत्तश्राद्धकथा (172) 34--36 शुद्धदान (7) मूलदेवकथा (302) 60-73 - 48-50 (8)सद्धर्मफल(13)जंबुस्वामी कथा (1450) 106 SECRESSURUCH Page #5 -------------------------------------------------------------------------- ________________ // संस्कृतानुवादविभूषितं ॥ ॥ श्रीधर्मविधिप्रकरणम् ॥ नमिऊण वडमाणं, तियसिंदनरिंदविहियबहमाणं । वुच्छ सपरहियत्थं, धम्मविहिमहं समासेण ॥ 1 ॥ कप्पियसमत्थवत्थु प्पयाण दुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो, तस्स विही भन्नए एसो ॥ 2 ॥ इह धम्मस्स परिक्खार,लाभोरगुणदोस4दायगा जुग्गाव्|कि भेया7फलसिडी8, इयाट्ठभणामि दाराई जह कणगंमि परिक्खा, कस-छेयण-ताव-ताडणेहि स्या। सुयसीलतवदयाहिं, तहेव धम्ममि कायदा 4 पुवावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥ 5 ॥ जह केसिगुरुसमीवे, पएसिरना परिक्खिओ धम्मो । जाओ कल्लाणकरो, धम्मत्थीणं तहन्नेसि ॥ 6 ॥ नत्वा वर्धमानं त्रिदशेन्द्रनरेन्द्रविहितबहुमानम् । वक्ष्ये स्वपरहितार्थ धर्मविधिमहं समासेन ॥ 1 ॥ कल्पितसमस्तवस्तु-प्रदानदुललितकल्पतरुकल्पः । सत्स्वानां सदा धर्मः, तस्य विधिर्भण्यते एषः ॥ 2 ॥ इह धर्मस्य परीक्षा, लाभो गुण-दोष-दायका योग्याः । कति भेदाः फलसिद्धिः, इत्यष्टौ भणामि द्वाराणि ॥ 3 ॥ यथा कनके परीक्षा, कपछेदनतापताडनैः सदा । श्रुतशीलतपोदयाभिः, तथैव धर्मे कर्तव्या ॥ 4 ॥ पूर्वापराविरुद्धं, सूत्र शीलं च गुप्तिसंयुक्तम् । यत्र निरीहं च तपः, दया विशुद्धा च स धर्मः ॥ 5 ॥ यथा केशीगुरुसमीपे प्रदेशिराजेन परीक्षितो ध्र्म्ः। जातः कल्याणकरः, धर्मार्थिनां तथाऽन्येषाम् ॥ 6 ॥ Page #6 -------------------------------------------------------------------------- ________________ 'धर्मविधि मृलम. 234550 सानुबादम् % धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मरस । खयौवासमभावेणं, सो विय संजायए एवं ॥ 7 ॥ मिच्छत्तमोह एगूण-हत्तरि कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥ 8 ॥ एवं गिरिसरिदुबल--क्कमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो, जा पत्तो गंठिदेसंमि ॥ 9 ॥ तत्तो अपुव्वविरियस्सुल्लासवसादपुवकरणेणं । गठिं भिंदै जीवो, जो भब्वो जेण भणियमिमं ॥ 10 ॥ जा गंठी ता पढम, गठिं समैच्छओ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ 11 ॥ गंठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगंठि व्व्। जीवस्स कम्मजणिओ, घणरागद्दीप्तपरिणामो ॥ 12 ॥ काऊण गंठिभेय, सम्मत्तं पावए निय्हीए। पलियपहत्ते कम्माण-मुवगए देसविरयाहे ॥ 13 ॥ धर्मस्य भवति लाभः, अनादेर्मोहनीयकर्मणः । क्षयोपशमभावेन, सोऽपि च सजायते एवम् ॥ 7 ॥ मिथ्यात्यमोहे एकोन-सप्तति कोटाकोटोमतराणाम् । नियमात क्षपयति जीवः, यथाप्रवृत्तेन करणेन ॥ 8 ॥ एवं गिरिसरिदुपल-क्रमेण कृत्वा ग्रन्थिभेदं तु । कोटाकोटयन्तः यावत् प्राप्ते ग्रन्थिदेशे ॥ 9 ॥ ततोऽपूर्ववीर्यस्यो--लासवशादपूर्वकरणे । ग्रन्थि भिनत्ति जीवः, यो भव्यो येन भणितमिदम् ॥ 10 ॥ यावद् ग्रन्थिस्तावत्पथ, ग्रन्थि समतिक्रामतो भवेद् द्वितीयम् । अनिवृत्तिकरणं पुनः, सम्यक्त्वपुरस्कृते जीवे ॥ 11 ॥ ग्रन्थिरिति सुदुर्भेदः, कर्कशघनरूढगूढग्रन्थिरिव । जीवस्य कर्मजनितः, घनरागद्वेषपरिणामः ॥ 12 ॥ कृत्वा ग्रन्थिभेदं, सम्यक्त्वं प्रामोनिवृत्त्या । पल्यपृथक्त्वे कर्मणा-मुपगते देशविरतादीन् ॥ 13 ॥ ASCO RE Page #7 -------------------------------------------------------------------------- ________________ धम्म अलद्धपुत्वं, दसणजुत्तं सुदुल्लहं लहिउ~ / राया उदायणो इव, विसुद्धबुडीए धारिजा ॥ 14 ॥ सम्मत्तमहारयणे, भवदुहदालिद्दविद्दवे पत्ते । नायरतिरियगईणं, दुन्नि निरुद्धाई दाराई ॥ 15 ॥ सुरनरसिद्धिसुहाई, साहीणाई जियरस निचं पि । सम्मद्दिहिस्त अबधियाउणो नरयतिरिएसु ॥ 16 ॥ जह कामदेवसदो, सिरिवीरजिणाउ लद्धवरधम्मं । भुत्तण सुरसुहाई, महाविदेहमि सिग्झिहै ॥ 17 ॥ पढमकसाया चौरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए सम्मं मुंचति भव्वा वि ॥ 18 ॥ बियतैयकसायाणं वच्छरच उमासगामिणामुदये । तिरिनरगैहेऊणं, विरदं च वमंति दुविहंपि ॥ 19 ॥ संजलणाणं पच्चक्खाणुगामिणं देवगैनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणति ॥ 20 ॥ धर्ममलब्धपूर्व, दर्शनयुक्तं सुदुर्लभं लब्ध्वा । राजा उदायन इव, विशुद्धबुद्धया धारयेत् ॥ 14 ॥ सम्यक्त्वमहारत्ने, भवदुःखदारिद्रयविद्रवे प्राप्ते । नारकतिर्यग्गत्यो निरुटे द्वारे ॥ 15 ॥ सुरनरसिद्धि सुखानि, स्वाधीनानि जीवस्य नित्यमपि । सम्यग्दृष्टेरबद्धायुषः नरकतिर्यक्षु ॥ 16 ॥ यथा कामदेवश्राद्धः, श्रोवीरजिनात् लब्धवरधर्मा । भुक्त्वा सुरसुखानि महाविदेहे सेत्स्यति ॥ 17 ॥ प्रथमकपायाश्चत्वारः यावज्जीवानुगामिनो हेतुः । नरकस्य तेषामुदये सम्यक्त्वं मुश्चन्ति भव्या अपि ॥ 18 ॥ द्वितीयतृतीयकषायाणां, वत्सरचतुर्मासगामिनामुदये । निर्यगनरगतिहेतूनां, विरतिं च वमन्ति द्विविधामपि ॥ 19 ॥ सज्वलनानां पक्षानुगामिनां देवगतिनिमित्तानाम् । उदये व्रतातिचारः. ते सम्यक्त्वादीन् न हिघ्नन्ति ॥ 20 ॥ Page #8 -------------------------------------------------------------------------- ________________ धर्मविधि सानुवादम् मूलम. जह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामो । नंदमणियारसिही, ऐरा तिरियत्तणं पत्तो ॥ 21 / / पञ्चविहायाररया, छज्जीवनिकायरक्खणुज्जुत्ता । पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥ 22 ॥ तेसिं पासंमि विसुद्ध-धम्मपरिणामसुद्धबुद्धीए । धम्मो सम्मत्ताई, विहिणा गिहिणा गहेयव्यो । / 23 ॥ जम्हा उ जे अलोहा, गुरूणो भवसायरे पवहणं व । अप्पाणमि परंमि य, हवंति ते तारगा नन्ने ॥ 24 ॥ जह अजसुहत्थीण, गुरूण गुरुयप्पसायमाहप्पा । पत्ता संपैरन्ना, निरुवमसुक्खाण रिंछोली ॥ 25 ॥ अक्खुद्दाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स । तस्स इम्मो दायव्वो, सुगुरूहि जहोचियं धम्मो ॥ 26 ॥ यथा प्रथमकपायैश्च्युतः सम्यक्त्वादिधर्मपरिणामः । नन्दमणिकारश्रेष्ठी, अचिरात् तियक्त्वं प्राप्तः ॥ 21 ॥ पञ्चविधाचाररताः, षडजीवनिकायरक्षणोद्यक्ताः । पञ्चसमिताः त्रिगुप्ताः, गुणवन्तो गुरवो ज्ञातव्याः ॥ 22 ॥ तेषां पार्थे vishuddh-dhrmprinnaamshuddhbuddhyaa| धर्मः सम्यत्तवादि-विधिना गृहिणा गृहीतव्यः ॥ 23 ॥ यस्मात् तु येऽलोभाः, गुरवो भवसागरे प्रवहणमिव । आत्मनि परस्मिंश्च, भवन्ति ते तारकाः नान्ये ॥ 24 ॥ यथार्यमुहस्तीना, गुरूणां गुरुपसादमाहात्म्यात् । प्राप्ता संप्रतिराजेन निरुपमसौख्यानां 'रिंछोलिः ॥ 25 ॥ अक्षुद्रादिगुणैर्युक्तो, योग्यो भवति धर्मस्य । तस्यायं दातव्यः, सुगुरुभिः यथोचितं धर्मः ॥ 26 ॥ C4 ॥ 1 समूहा, Page #9 -------------------------------------------------------------------------- ________________ जुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेउ । स पुण अजुग्गरस विसं, सप्पोयरखित्तखीरं व ॥ 27 ॥ सुगुरूवएसलेस पि, पाविउ के वि हंति दढधम्मा । जुग्गत्ताओ निवपुत्त वंक.चूलुब्व आजम्मं ॥ 8 ॥ एसो धम्मो भणिओ, चौश्विहो जिणवरेहि दुविहो वा । दाणाइभेयभिन्नो, पढमो इत्थं विगिदिठी 29/ पत्ते सुई दाण, विमलं सील तवो निरासस । महाउ भावणाओ, इय होइ चउठिबहो धम्मो ॥ 30 ॥ सुद्ध दाणं जे दिति, भत्तिजुत्तं सुसाहपत्तेस । ते इह जम्मे वि सिरीण, भायणं मूलदेवुव्व ॥ 1 ॥ ॥ जे अकलंक सील, धरंति तियलोयजणियजयघोसते हंति निवाईण वि, नमैसणिज्जा सुभद्दव्व ॥ 32 ॥ छहमाहतवजणियलद्धिमाहप्पओ महासत्ता । जिणसासणुन्नैकरा, विण्हकुमारु व्व सिझंति ॥ 33 ॥ योग्यस्य भवति धर्मः, गोदत्ततृणमिव परमपदहेतुः । स पुनरयोग्यस्य विषं सर्पोदरक्षिप्तक्षीरमिव ॥ 27 ॥ सुगुरूपदेशलेशमपि, प्राप्य केऽपि भवन्ति दृढधर्माणः । योग्यत्वात नृपत्रकचूल इव आजन्म ॥ 28 ॥ एष धर्मो भणितः चतुविधो जिनवविविधो वा । दानादिभेदभिन्नः प्रथम इत्थं विनिर्दिष्टः । / 29 ॥ पात्रे शुद्धं दानं विमलं शीलं जो निराशंस । शुद्धा भावना इति भवति चतुर्विधो धर्मः ॥ 30 ॥ शुद्धं दानं ये ददति, भक्तियुक्तं सुसाधुपात्रेषु । ते इह जन्मन्यपि, श्रीणां भाजनं मूलदेव इव ॥ 31 ॥ येऽकलंक शील, धरन्ति त्रिलोकजनितजयघोषम् । ते भवन्ति नृपादीना--मपि नमस्यनीया सुभद्रेव ॥ 32 ॥ षष्ठाष्टमादितपो-लब्धिजनितमाहात्म्यतः महासत्वाः । जिनशासनोन्नतिकराः विष्णुकुमार इव सिद्धयन्ति ॥ 33 ॥ Page #10 -------------------------------------------------------------------------- ________________ धर्मविधि मूलम्. ॥ 5 ॥ भाषण भावियमइणो, गिहिणोऽवि लहित्तु केवलं नाणं । परमपयं संपत्ता, केऽवि इलापुत्तनाएंग ॥ 34 ॥ साहुहिधम्मभेया, दुविहो धम्मो य तत्थ जइयवं । पढमं जईण धम्मो, गिहिधम्मो तदस मत्येहिं ॥ 35 ॥ मूलं तेसिं तरुस्स व सम्मतं जमिह होइ भव्वाणं । सद्दहणं देवयधम्म - मग्गसुस्समणतत्तेसु ॥ 36 ॥ तं पुण निसग्गउवएस - पमुहभेएहि दसविहं सम्मं । धारिज बज्जिकणं तिविहं तिविहेण मिच्छत्तं ॥ 37 ॥ ऐदुल्ल हे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिव्हिज्ज साहुधम्मं, दसभेयं थूलभद्दुव्व ॥ 38 ॥ जै कह विहु असमत्थो, विसयपिवासाइ सयणनेहेण । भीरुत्तेण परीसह - भग्गो गिहिधम्ममवि कुज्जा । / सो बारसहा नेओ, थूलगपाणिवह अलिय दिन्नाण । विरई परजुवईहाणं, विवज्जण इच्छपरिमाणं ॥ 40 ॥ भावनाभावितमतयो गृहिणोऽपि लब्ध्वा केवलं ज्ञानम् । परमपदं सम्प्राप्ताः केऽपि इलापुत्रज्ञातेन ॥ 34 ॥ साधुगृहिधर्मभेदात् द्विविधो धर्मश्च तत्र यतितव्यम् । प्रथमं यतीनां धर्मे, गृहिधर्मे तदसमर्थेः ॥ 35 ॥ मूलं तयोस्तरोरिख, सम्यक्त्वं यदिह भवति भव्यानाम् । श्रद्धानं देवताधर्म-मार्गसुश्रमणत स्वेषु । / 36 / / तत्पुनः निसर्गोपदेश -- प्रमुखभेदैः दशविधं सम्यक्त्वम् । धारयेत् वर्जयित्वा त्रिविधं त्रिविधेन मिथ्यात्वम् ॥ 37 ॥ अतिदुर्लभे सम्यक्त्वे, संप्राप्ते भोगसंगमपहाय । गृह्णीयात् साधुधर्म, दशभेदं स्थूलभद्र इव ॥ 38 ॥ यदि कथमपि चासमर्थः विषयपिपासया स्वजनस्नेहेन । भीरुत्वेन परीषह भग्नः गृहिधर्ममपि कुर्यात् । / 39 ॥ स द्वादशधा ज्ञेयः स्थूलपाणिवधालीकादत्तानाम् । विरतिः परयुवतीनां विवर्जनमिच्छापरिमाणम् ॥ 40 ॥ ) सानुवादम् ॥ 5 ॥ Page #11 -------------------------------------------------------------------------- ________________ दिसिमाणं भोगवयं, अणत्थदंडस्स विरै सामइयं । देसावगासियवयं, पोसहमतिहीण य विभागो ॥ 41 ॥ इय बारसहा सम्मं, सुविसुद्ध जो करेइ मिहिधम्म । सो निरुवमसुररिडिं, लहेइ सुरदत्तसड्दुन्न ॥ 42 ॥ धम्मस्स फलं विरई, निरोहओ आसवाण सा य धुवं । रूद्धेसु तेसु जम्हा, अहिनवबंधो न कम्मस्स ॥ 4 ॥ जह सरवरं समंता, निरुद्धदारं न संगिलै सलिलं । तह जीवो vi hu kamma, niruddhpaavaasvppsro|| 44 // tatto visuddhprinnaam-merumNthaannmhiybhvjlhii| उवलडनाणरयणो, जंबुव्व सया सुही हवै ॥ 45 ॥ इय अहद्वारेहिं, समयसमुहाउ अमयकलसु व्व । भवदुहसंतावहरो, उहरिओ एस धम्मविही ॥ 46 ॥ मज्झत्थाणं आगम-रुईण संवेगभावियमईण । उवयारकए एसो न उणो सकसायचित्ताणं ॥ 47 ॥ दिग्मानं भोगव्रतं, अनर्थदण्डस्य विरतिस्सामायिकम् । देशावकाशिकवतं पौषधमतिथीनां च विभागः ॥ 41 ॥ इति द्वादशधा सम्यक, सुविशुद्धं यो करोति गृहिधर्मम् । स निरुपमसुरद्धि लभते सुरदत्तश्राद्ध रुव ॥ 42 ॥ धर्मस्य फलं विरतिः, निरोधत आस्रवाणां सा च ध्रुवम् । रुद्वेषु तेषु यस्मात् अभिनवबन्धो न कर्मणः ॥ 43 ॥ यथा सरोवरं समन्तात् निरुद्धद्वारं न संगिलति सलिलम् । तथा जीवोऽपि च कर्म निरुद्धपापासवप्रसरः ॥ 44 ॥ ततो विशुद्धपरिणाम--मेरुमन्थानमथितभवजलधिः । उपलब्धज्ञानरत्नः जम्बूरिव सदा सुखी भवति ॥ 45 ॥ इत्यष्टद्वारः समयसमुद्रादमृतकलश इव । भवदुःखसन्तापहर-उद्धृत एष ध्र्माविधिः॥ 46 ॥ मध्यस्थानामागमरुचीनां संवेगभावितमतीनां । उपकारकृते एषः, न पुनः सकषायचित्तानाम् ॥ 47 ॥ Page #12 -------------------------------------------------------------------------- ________________ मिविधि सानुवादम् ** / 6 ॥ ता भो भव्या तुन्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्म लहिउ~, दोगच्चं दलह अचिरेण ॥ 48 ॥ रयणं व मणुस्सत्त, सुदुल्लहं एसमेव मा गमह । अवलंबिऊण दूसम--तुज्छबलत्ताइए दोसे ॥ 49 ॥ एयं सिरिधम्मविहि, सिरिसिरिपहसूरिणा समाइहू~ / जे आयरंति सम्म, लहंति ते सासयमुहाई ॥ 50 ॥ तत् भो भन्या यूयमपि, वीरजिनराजशासनादिमम् । निधिमिव धर्म लब्ध्वा, दौर्गत्यं दलयताचिरेण । / 48 ॥ रत्नमिव मनुष्यत्वं, सुदुर्लभं एवमेव मा गमयत । अवलम्ब्य दुःषमातुच्छबलत्वादीन् दोषान् ॥ 49 ॥ एनं (त) श्रीधम्मविधि, श्रीश्रीप्रभसूरिणा समादिष्टं । ये आचरन्ति सम्यक्, लभन्ते ते शास्वतसुखानि ॥ 50 ॥ * * ********************** // इति श्रीधर्मविधिप्रकरणम् ॥ .... ॥सानुवाद्म् ॥ * * * Page #13 -------------------------------------------------------------------------- ________________ // OM नमः श्रीपार्श्वनाथाय ॥ न्यायाम्भोनिधिश्रीद्विजयानन्दमूरीश्वरशिष्यमहोपाध्यायश्रीविरविजयपादपद्मेभ्यो नमः ॥ श्रीमदुदयसिंहसूरिविहितवृत्तिसंवलितम् ॥ ॥shriimt-shriiprbhsuurikRtdhrmvidhiprkrnnm // CRORSCORICALCUS जयति जगदभयहेतुः, स श्रीवीरः पराक्रमाभ्यधिकः । यस्याद्भुतसरलतया, विततगुणः स्फुरति धर्मविधिः ॥ 1 ॥ हतजाड्यतमा रविव-द्विपुलमहा विश्वबोधकात्मानः । ददतामनुदिनमुदयं, नाभेयोऽन्येऽपि तीर्थेशाः ॥ 2 ॥ सा जीयाद् जैनी गौः, सद्वर्णालङ्कतिर्नवरसाढ्या । त्रिपदान्वितयापि यया, भुवनत्रयगोचरोऽव्यापि ॥ 3 ॥ श्रीगौतमादिगुरवो, हंसा इव चरणरागसुगतिभृतः । कृतसन्मानसवासा, विशुद्धपक्षा मुदं दद्युः ॥ 4 ॥ शून्येन मादृशापि हि, येषामेकस्वरूपिणां पुरतः । अधिकमलभ्यत गणना, नमोऽस्तु तेभ्यो निजगुरुभ्यः ॥ 5 ॥ स्तुत्वाऽभीष्टानेवं, "zrIzrIprabhamUri"bhirviracitasya / श्रीधर्मविधेदृत्ति, गुरुपदेशात् करिष्येऽहम् ॥ 6 ॥ कृत्यविधावनभिज्ञः, शिशुरिव गुरुकार्यत्तिकृतचित्तः । कचित्पदे स्खलितोऽपि, स्थाप्यः सद्भिर्न हास्योऽहम् ॥ 7 ॥ यच्चायुक्तार्थमहं, मुग्धमतिर्वच्मि किश्चिदप्यत्र । पुत्रापराधवत्त-द्विबुधैर्मम सह्यतां सर्वं ॥ 8 ॥ * Page #14 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 1 ॥ सज्जनमुदेऽत्र सूक्तं, यच्चान्यदुष्टतुष्टये तदपि । द्वेधापि परोपकृते-र्मम श्रमः सफल एवासौ ॥ 9 ॥ यथाह परो वायस - दशनपरीक्षेव निरभिधेयमिदम् । अपि चाप्रयोजनं खलु, कण्टकशाखोपमर्द्दनवत् ॥ 10 ॥ दश दाडिमानि पूपाः, षडिति वचोवत्तथा न सम्बद्धम् । इत्यादिहेतुनिवह - स्यासिद्धत्वप्रकटनाय ॥ 11 ॥ प्रेक्षावतां प्रवृत्त्यै, शास्त्रादावादिमङ्गलार्थ च । प्रकरणकारः प्रथमं, गाथामेकामिमामाह ॥ 12 ॥ नमिऊण वद्धमाणं, तियसिंदनरिंदविहियबहुमाणं । वुच्छं सपरहियत्थं, धम्मविहिमहं समासेण ॥ 1 ॥ व्याख्या - धर्म्मविधिनाम प्रकरणं, तत्र दुर्गतौ पतन्तं प्राणिगणं धारयतीति धर्म्मः, तस्य 'विधि H ' - कर्त्तव्यलक्षणोऽर्थ - स्तमहं 'समासेन'-सङ्क्षेपेण 'वक्ष्ये' भणिष्यामि, 'स्वपरहितार्थम्' इति क्रियाविशेषणं, तत्र स्वहितं पुण्यजनकत्वात् । परहितं चोपदेशात्मकत्वात् । किं कृत्वा वक्ष्यामीत्याह - 'नत्वा' - प्रणम्य, कं ? ' वर्द्धमानं ' - वर्त्तमानतीर्थाधिपति, कि विशिष्टं ? 'त्रिदशेन्द्रनरेन्द्रविहितबहुमानं ' तत्र त्रिदशाश्चतुर्विधदेवास्तेषामिन्द्राः - परमैश्वर्यभाजो 'नरा' मनुजास्तेषामिन्द्राश्चक्रवर्त्त्यादयस्तैर्विहितः प्रकटितो ऽबहुमान: ' पूजातिरेकोऽन्तरङ्गभक्तिप्रकर्षो वा यत्र स तथेति गाथार्थः ॥ 1 ॥ अत्र च 'धर्म्मविधिमहं वक्ष्यामी' त्येतदुक्तमभिधेयम्, स्वपर हितार्थमितिपदात् प्रयोजनं चापि सूत्रकृता । तच्च प्रयोजनं स्यात्, इह कर्तृश्रोतृभेदतो द्वेधा । पुनरेकैकं भवति, द्विभेदमपरं परं चेति ॥ 1 ॥ कर्त्तुरपरं प्रयोजन - मिह सत्त्वानुग्रहः परं मोक्षः । श्रोतुरपि शास्त्रतत्त्वावगमो मुक्तिश्च तत्करणात् ॥2॥ सम्बन्धश्च प्रकरण-मध्यगतो वाच्यवाचकाभिख्यः । इत्यभिधेयादियुते, बुद्धिमतां स्यात् प्रवृत्तिरि ॥ 3 ॥ इष्टोऽत्र वर्द्धमानः, साक्षाद्धर्मोपदेशकत्वेन । तत्तस्य नमस्करणा-च्छास्त्रादौ मङ्गलं कथितम् ॥ 4 ॥ यदुक्तं धर्म्मविधिनाम प्रकरणमेतत्तदेवार्थतो व्युत्पादयन्नाह प्रकरणम् ॥ 1 ॥ Page #15 -------------------------------------------------------------------------- ________________ कप्पियसमत्थवत्थु-प्पयाण दुल्ललियकप्पतरुकप्पो । सत्ताण सया धम्मो, तस्स विही भन्नए एसो ॥ 2 ॥ व्याख्या-यो धर्मः 'सत्त्वानां' देहिनां, 'सदा' सर्वकालं 'कल्पितसमस्तवस्तुपदाने' मनोवाञ्छितार्थवितरणे दुर्ललितकल्पतरुकल्प:' सदैव दानगुणकल्पवृक्षोपमः । एतेन धर्मास्यातिशयोक्तिरुक्ता । तस्य धर्मस्य 'विधिः' कर्तव्यलक्षण एष वक्ष्यमाणो 'भण्यते' कथ्यत इति गाथार्थः ॥ 2 ॥ अधुना तस्यैव धर्मविधेरुपदेशद्वाराण्याह इह धम्मस्स परिक्खा 1, लाभो 2 गुण 3 दोस 4 दायगा 5 जुग्गा 6 / कै भेया 7 फलसिद्धी 8, इय अह भणामि दाराइं ॥ 3 ॥ व्याख्या-'इहाऽऽस्मिन् धर्मविधिनाम्नि प्रकरणे, धर्मस्योक्तस्वरूपस्य 'परीक्षा' विवेचनं 1 धर्मस्येति प्रत्येकमभिसम्ब- 8 न्धाद्धर्मस्य 'लाभः' सम्माप्तिः 2 तथा-'गुणदोषदायका' इति, तत्र धर्मस्य गुणा अतिशयाः 3 धर्मस्य दोषा नाशहेतवः 4 है। धर्मस्य दायका गुरवः 5 गुणाश्च दोषाश्च दायकाश्चेति द्वन्दः । धर्मस्य 'योग्या' अर्हाः 6धर्मस्य कतिभेदाः-कियन्तः प्रकाराः 7 धर्मस्य 'फलसिद्धिः' फलावाप्तिः 8 इत्यमुना प्रकारेणाष्टो द्वाराणि 'भणामि' वच्मि इति गाथार्थः ॥ 3 ॥ तत्र प्रथमं तावद्धर्मपरीक्षाद्वारमधिकृत्याह जह कणगंमि परिक्खा, कस-छेयण-ताव-ताडणेहिं स्या। Page #16 -------------------------------------------------------------------------- ________________ धर्मविधित ॥ 2 ॥ दपकरणम् सुयसीलतवदयाहि, तहेव धम्ममि कायव्वा ॥ 4 ॥ व्याख्या-'कषछेदनतापताडनै रिति तत्र 'कषः '-सुवर्णपरीक्षापाषाणः 'छेदनं'-द्विधाकरणम् 'तापो' वन्ही शोधनम् 'ताडनं' पत्रकुनादि । पश्चाद् द्वन्द्वस्तैर्यथा 'कनके' सुवर्णे 'परीक्षा' विचारःक्रियते-तथा 'श्रुतशीलतपोदयाभिः' श्रुतमाचारागादि 'शीलं' ब्रह्मचर्य तपोऽनशनादि 'दया' प्राणिरक्षा पश्चाद् द्वन्द्वस्ताभिः धर्मे श्रुतचारित्रलक्षणे परीक्षा कर्त्तव्येति गाथार्थः । .4 ॥ तथा श्रुतादिपरीक्षाशुद्ध एव धम्मों ज्ञेय इत्याह पुव्वावराविरुद्धं, सुत्तं सीलं च गुत्तिसंजुत्तं । जत्थ निरीहं च तवो, दया विसुद्धा य सो धम्मो ॥ 5 ॥ व्याख्या-'पूर्वापराविरुट पर्वश्चापरश्च पर्वापरो.तोच तावौ~ च पूर्वापराई ताभ्याम 'अविरुद्धं विरोधरहितं. shaakpaarthivaadidrshnaadrthshbdlopH| 'मूत्र' श्रुतं, शीलं च गुप्तिसंयुक्तं, गुप्तयो नवैता:-"वसहि 1 कह 2 निसिजि 3 दिय 4-कुटुंतर 5 पुव्वकीलिय 6 पणीए 7 / ऐमायाहार 8 विभूसणाइ 9 नव बंभचेरगुत्तीओ ॥ 1 ॥ " तथा तपश्च 'nIrIha'miha परलोकादिसुखाकाक्षादिरहितं । दया च 'विशुद्धा' निष्कपटा, यत्र धर्मे स परीक्षाशुद्धो धर्म इति गाथार्थः ॥ 5 ॥ एवं परीक्षितो धर्मः सफलो भवतीति भव्यावबोधाय दृष्टान्तमाह जह केसिगुरुसमीवे, पएसिरन्ना परिक्खिओ ध्म्मो। जाओ कल्लाणकरो, धम्मत्थीणं तहन्नसिं ॥ 6 ॥ C ॥ 2 // Page #17 -------------------------------------------------------------------------- ________________ व्याख्या-'yatheti'dRSTAnte केशि गुरुसमीपे प्रदेशिनाम्ना राज्ञा परीक्षितो धर्मस्तस्य 'कल्याणकरः' स्वर्गापवर्गादिसौख्यजनको जातः, तथाऽन्येषां धार्थिनां भवतीति गाथार्थः ॥ 6 ॥ भावार्थस्तु कथानकगम्यः । स चायम् इह अस्थि जंबुद्दीवो, भूधरसयसेविओ विजयकलिओ । गुरुवाहिणीसमिद्धो, पमाणपत्तो नरिंदुव्व ॥ ॥ तत्थत्थि भरहखितं, नाणाविहरयणमालियाकलियं । वढंतकलामाण, अट्टमिचंदद्धसंठाणं ॥ 2 ॥ सयलविसयाभिरामा, वररयणसुवनरूवसोहिल्ला । रमणिय जणमणहरा, नयरी तत्थथि सेयविया ॥ 3 ॥ तत्थ पएसी राया, राउव्व जणाण हरियसंतावो । नक्खत्ततेयहरणो, कलाकलावेण वुड्ढिगओ ॥ 4 ॥ नवरं सो नरनाहो, सोमसहावो वि बहुविहगुणेहिं । कुमयपयासणदोसासंगमय धरै अणवरयं ॥ 5 ॥ सूरियकंता कंता, मूरियकंतिव्व तस्स गयदोसा । उल्लासियकमला विहु, जणेइ जा कुवलयाणंद ॥ 6 ॥ सूरियकंतो पुत्तो, मूरियकंतुव्व तेसि स्च्छाओ। जो सूरकरबलेणं, परं तवंतो वि सोमगुणो ॥ 7 ॥ सव्वत्थ पत्तरेहो, वन्नाधारो सुरूवगुणकलिओ । तस्सासि महामंती, चित्तो चित्तव्य चित्थ्रो॥8॥ अह अन्नया स रना, सावत्थिपुरीइ रजकज्जेण । जियसत्तनिवसमीवे, पट्टविओ पडिसरीरं व ॥ 9 ॥ तत्थागओ स मंती, निवदिन्नावासौवरिभूमिडिओ । पिच्छइ निग्गच्छंत, नयरजणं बाहिरुज्जाणे ॥ 10 ॥ तो पभणइ नियपुरिस, कत्थ जणो जाइ एस इय मुणसु । अह सो वि तं सरूवं, TU नाऊणं मंतिणो कदै ॥ 11 ॥ देव ! इह अत्थि पत्तो, उज्जाणे पासनाहसंताणी । केसी नाम गणहरो, संपुनदुवालसंगधरो ॥ 12 ॥ जो चउनाणपहाए, हरै तमो दिणयरुव्व लोयाणं । तस्सेस बंदणत्थं, जाइ जणो भत्तिभरियंगो ॥ 13 ॥ तत्तो चित्तो द। पत्तो, सपरियणो तत्थ केसिगुरुपासे । सेलुव्व थद्धदेहो, जा चिट्ठइ तं ployNto॥14॥ aha tassa गुरू बोहं, णाणेण वियाणिऊण Page #18 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 3 ॥ प्रकरणम् 9CCCESCAMERICA सं चित्ते । चित्तं तो भणइ इमं, भो चित्तामञ्च ! आगच्छ ॥ 15 ॥ सुणसु तुमं नियपहुणा, पढविओ इत्थ अमुगकज्जेण । तस्से अज्ज कओ, रयणीए निन्नओ रन्ना ॥ 16 ॥ तं सौं सो सचिवो, चिंतै हिययंमि विम्हिओ एवं । निसुअंपिमज्झ नाम, मुणै imo ittha nahu cujj||17||jN पुण मंतरहस्स, नायं एएण तं महाचित्तं । ता एस न पासंडी, किं पुण मुत्तुव्व परमत्थो ॥ 18 ॥ इय चिंतिऊण मंती, मुणिपाए पणमिऊण उवविहो । अह केसिगुरू धम्म,तं उदिसि कहै एवं ॥ 19 ॥ जीवा भवारहट्टे, दिढनिम्मियकम्मरासिपडिबद्धा । कहवि न लहंति मुक्खं, तत्थ भमंता बैल्लुच ॥ 20 ॥ तत्थ वि य जे पमत्ता, भमंति ते भंजिऊण गुणमालं । निवडंति नरयकूवे, सहति ऐतिबदुक्खाई ॥ 21 ॥ जे पुण अपमत्ता ते, गुरुदेसणधुट्ठिमोइया संता । पावंति बंधरहिया, सुगई सव्वंगसुक्खकरं ॥22॥ता मुत्तुग पाय, बुद्धीए पेहिऊण परमत्थं । चइऊण ग कुम्गाई, करेसु भो उज्जमं ध्म्मे॥23॥ इय सुगुरुसुद्धदेसण-ससिकिरणुल्लसियधम्मकल्लोलो । जलहिव्व चित्तमंती, केसिगुरुं नमिय पुच्छेई ॥ 24 ॥ पहु ! मह कहेसु सव्वं, कि सुहमसुहं चिणेइ इह जीवो । कम्मं तज्जणिओ वा, हवेइ धम्मो अहम्मो वा ॥ 25 ॥ किं वा नरयाइदुई, दंसियभे सिज्जए जणो मूढो । सग्गापवग्गसंगम-सुहेण मोहिज्जए अहवा ॥ 26 ॥ अह केसिगणहरिंदो, जंपइ को इत्थ सचिव ! संदेहो । जीवो पंधै कम्म, धम्माधम्मा य तज्जणिया ॥ 27 ॥ कीरै जओ जिएणं, मिच्छत्ताइहिं चउगइगएणं । तेणिह भन्नै कम्म, अणाइयं तं पवाहेण ॥ 28 ॥ ईसरदरिदियाण, पंडियमुक्खाण रायरंकाणं । इच्चाइअंतरेहि, तं जाण सुहासुहं कम्मं ॥ 29 ॥ सुहकम्मेण धम्मो, तधिवरीओ य असुहकम्मेण । तब्भावेणं जीवा, पावंति सुहासुहं ठाणं ॥ 30 ॥ तो तत्थ चित्तमंती, सम्म अंगीकरेइ जिगधम्म । कि रंको रयणनिहि, पावेऊणं न गिण्हइ ? ॥ 31 ॥ पडिवज्जइ य दुवालस-भेयं सम्पत्तमूलगिहिधम्म । निव पि गुरुप्तगासे, गयागई सो पकुव्वतो ॥ 32 ॥ मह लद्धधम्मरय ग-पईवपडिहणियमिच्छतमयसरी । सुकयत्थं अप्पाणं, 2 ॥ 3 ॥ 20 Page #19 -------------------------------------------------------------------------- ________________ मन्नंतो सो वि चिंतेइ ॥ 33 ॥ कुग्गाहवाहिबिहुरिय - देहेण मए इमो सुविज्जन्त्र । धम्मो एसओसहि - निही गुरु अज्ज संपत्तो ॥ 34 ॥ तो नियपहुं पि कुग्गह - रोगाओ मोयएमि जै कहवि । तो मज्झ अमचतं, मित्तत्तं वा हवै सहलं । / 35 / / सो चैव परममित्तं भवंधवाओ जो समुद्धरई । भिच्चेण वि किं तेणं, जो पहुदुक्खं विक्खे ॥ 36 ॥ इय चितिय केसिगुरुं, पणइ भयवं ! भवन्नवाओ अहं । तुब्भेहिं समुद्धरिओ, जिणसासणपोयखिवणेण ॥ 37 ॥ इन्दि कुणह पसायं, सेयवियाए विहारकरणेणं । जं अन्नाण विबोहे, तुम्हाणं पि हु हवै लाभो ॥ 38 ॥ तत्थ य पएसिया, नत्थियवाई वि संगमे तुम्ह । पडिबुज्झिस्सइ सम्मं, रविउदए कमलकोसुव्व ॥ 39 ॥ तत्थ य तुम्हागमणे, जिणधम्मनिवस्स होइसइ ANA । संभावयामि एवं जं लद्धी एरिसा तुम्ह ॥ 40 ॥ अह केसिगुरू जंपइ, भो भक्ष्य वहमाणजोगेण । विहरिस्सामो तत्थ वि, जं मुणिणो ठंति नेत्थ ॥ 41 ॥ इय गुरुमन्भत्थेउ, स सिद्धकज्जो गओ सठाणंमि । आहवणत्थं मुत्तुं, चित्तो चित्तं च गुरुपासे ॥ 42 ॥ अह नाणेण वियाणिय, पडिवोहं तत्थ बहुयलोयाणं । संजमदिसिजत्ताए, मुणीण राया सयं चलिओ ॥ 43 ॥ जो परिवारपरिगओ, पठाण संधुणिज्जइ जणं । लुडै सव्वस्सहरे, धम्मपमायाइए चरडे ॥44 ॥ उट्ठवै मोहमच्छर-पमुहे वावारिणो महादुट्ठे । संहावर तहाणे, विवेयपसमाइए सुहए ॥ 45 ॥ सव्वत्थवि लोआणं, अप्पइ धम्मुज्जमाइपुररक्खे । पयडेइ धम्ममग्गे, बहुविहसंदेदुम्मे ॥ 46 ॥ अह सो सिरिकेसिगुरू, सेयवियाए कमेण संपत्तो । धम्मुव्व मुत्तिमतो, ठिओ य आसन्न उज्जाणे ॥ 47 ॥ भणिया य संति तत्थ य, सचिवेणुज्जाणपालया पुव्वं । जे केवि इंति मुणिणो, सेयंबरधारिणो इत्थ ॥ 48 ॥ लुंचियसिरमुहकमला, मलमैला दण्डकंबलधरा य । ते उज्जाणे एयंमि, आगया मह कहेयव्वा ॥ 49 ॥ तत्तो आगयामेत्ते, कहियसरूवे मुणीसरे दद्धुं । उज्जाणपालया ते, गंतुं साहिति सचिवस्स ॥ 50 ॥ गुरु आगमणेण तओ, हरिसुकरिसेण पुरिओ अहियं । चित्तो मंती Page #20 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 4 ॥ मकरणम् हियए, घणागमेण कलाविव्व ॥ 51 ॥ ठाणटिओ वि पणमै, गुरुपाए अंतरंगभत्तीए । गच्छइ य न वंदेउ~, भएण पहुणो पएसिस्स ॥ 52 ॥ चिंतै य मज्झ सामी, जै जाणिस्सइ समागए गुरुणो । ता एस मिच्छदिही, करिस्सई कि पि हु अवन्नं ॥ 53 ॥ ती पढममेव एयं, गुरुपासे नेमि केण वि मिसेण । पडिबुद्ध एयमि य, चिटुंतु असंकिया गुरुणो ॥ 54 ॥ अह तत्थ उवायं चिं-तिऊण सो आसवाहियामिसओ । गुरूज्जाणतडिष्ट्रिय-बहियालि नेइ तं निवई ॥ 55 ॥ अह वाहवाहियाए, तत्थ पएसी nivo prissNto। नीओ तं उज्जाणं, विस्सामकए अमच्चेण ॥ 56 ॥ सेयजलाविलगत्तो, तरुवरछायाइ वीसमंतो सो। अप्पाणममयसित्तं, व मन्नमाणो ठिओ जाव । / 57 ॥ ता निसुणै सवणेहिं, निवो झुणिं तत्थ महुरगंभीरं । भणइ य मंतिं कि इत्थ, अत्थि य इत्थी समयकलिओ? ॥ 58 ॥ मंती पभणइ सामिय, नाहं जाणेमि किंतु आरामे । पिक्खामो तो राया, गच्छइ से मज्झभागंमि ॥ 59 / / अह तत्थ य के एए, दंसणिणो किं कहंति एरिसया ? / इय कउगेण पत्तो, मंताकिठुव्व नयरि31 जणो ॥ 6 ॥ तप्पुरओ केसिगुरू, गंभीरसरेण गुलगुलायंतो । उवएसदाणरसिओ, चिट्ठइ मयमत्तहत्थिव्व ॥ 61 ॥ पुरओ । य संचलंतो, स भूवई पिक्खिऊण तं केसि । पभणेइ चित्तमंति, किं मुंडो आरडै एसो ? ॥ 62 ॥ कैया एसो इह A-गओ य पासंडियाहमो चोरो । मा सचिव अम्ह देसं, मुसिस्सई अन्नदेसं व ॥ 63 / / लटूण अंगुलिमिमो, बाहुं पि गिलिस्सई खण। द्धण । ता निस्सारसु दुटुं, नियठाणाओ विसहरं व ॥ 64 ॥ इय नरवइआणाए, मती गंतूण किव्य्प्याई। चलिऊण भणइ सामिय, इत्थत्थे अस्थि विन्नत्ती ॥ 65 ॥ निस्सारिओ वि एवं, एसो गंतूग अन्नदेसेसु । इय जणसभासु पयड, अक्खिस्सई विमुहभटुव्व ॥66॥सेय्वियान्य्रीसो,पेसिराया न याणई कि पि । जं नीसारै सगुणे वि, जलहिवेलुव्व रयणाई ॥67॥ता देव ! एस वायंमि, जंपिओ तुज्झ वयणसरविद्धो । सयमेव पलाइस्सइ, संगामे भग्गदप्पुव्व ॥68॥देव् ! तए सह वुत्तुं, न खमो वाईसरो |* AAMKAUGUSIC Page #21 -------------------------------------------------------------------------- ________________ वि को एसो ? / उदियमि सिसिरकिरणे, तारयनियराण का जुन्हा ? ॥ 69 ॥ इय मंतिवयणमंतेहि उजिओ मुक्ककोवविसलहरो । विसहरदठुव्व निवो, सचेयणो झत्ति स्ण्जाओ॥ 70 ॥ तो पत्तो गुरुपासे, पभणइ मुणिवर ! कया तुमं पत्तो ? / गुरुणा भणियं नरवर !, अज्ज अहं आगओ इत्थ ॥ 71 ॥ अह सचिवो भणइ निवं, सामिय ! आसणमलंकरेऊण । एएण समं गुट्टि, करेह निउणाहिं जुत्तीहि । / 72 ॥ अह आसणे निसन्नो, राया कमलंमि रायसुव्व । दिवाइ केसिमुत्तीइ रंजिओ भणइ हसिऊण ॥73॥मुन्निव्र्! किं विज्जाए, मंतेणं धुत्तविलसिएणं वा । वाणारसीठगेण va, vimohio ittio loo // 74 // to भणइ मुणी नरवर, एस जणो एइ धम्मसवणकए । किमणेण मोहिएणं, भिक्खाजीवीण अम्हाण ॥ 75 ॥ अह आह निवो मुणिवर !, मुत्तीए रायपुत्ततुल्लाए । भिक्खावित्तीइ कह, पारद्धा जीविया अहमा ? ॥ 79 ॥ कीवा काउरिसनरा, अहवा ववसायाक्खमा के वि । गिव्हंति जीवियाए, पासंड न उण तुह सरिसा । / 77 / / ता एयं पासंडं, मुंच तुमं होसु मज्झ मंडलिओ । काऊण करे कुंत, आरुहसु तुरंगमं जच्चं ॥ 78 ॥ देमि अहं तुह देसं, तत्थ य भुंजसु मणोरमे भोगे । गिण्हसु नियजम्म- ऋस् फलं, निसुणियमेयं पि किं न तए । / 79 ॥ तपांसि यातनाः सर्वाः, संयमो भोगवञ्चना । क्रियाकल्पश्च सर्वोऽपि, बालक्रीडेव लक्ष्यते ॥ 80 ॥ ता किं करेसि कहू~, निप्फलमेयं वियारसु मणेण । इह नत्थि ताव जीवो, जो परलोए फलं लहै ॥ 81 ॥ जीवस्स असंतस्स य, अजायपुत्तस्स नामकरणं व । के वि इह मूढमइणो, सुकयं दुकयं च कप्पंति ॥ 82 ॥ अवियारिऊण एयं, मुणिवर न कहेमि तुज्झ सुणसु जओ । माया सुसाविया मह, नस्थियवाई पिया य पुणो ॥ 83 ॥ मायाइ अहं भणिओ, कायच्वा वच्छ ! जिवदया तुमए । जीवाण रक्खणे जं, सग्गो नरओ य इणणेण ॥ 84 / एयं जणणीवयणं, पमाणियं माउवच्छलत्तेण । to iM जाओ जणणीइ वल्लहो जीवियाओ वि ॥ 85 ॥ पिउणा वि अहं भणिओ, सजणणिवयणेसु मा *SHARABARISHNA Page #22 -------------------------------------------------------------------------- ________________ धर्मविधि । / 5 / / किवं कूणसु । नत्थि जिओ कस्स दया, ता वहसु तं जहिच्छाए ॥ 86 ॥ अह तं पिउणो वयणं पि, मन्नियं ताय वच्छलतेण । ' तो जाओ पिउणो, वि वल्लहो जीवियाओ वि । / 81 ॥ अह पज्जंते जणणी, भणिया जै तुज्झ अब धम्माओ । सग्गो हवे ता मह-कहिज्ज जं तं चिय करेमि ॥ 88 ॥ ता जणणीई मुयाए, आगंतुं साहियं न मे कि पि । तो निच्छियं मए इह, धम्मा नत्थि सम्गुति ॥ 89 ॥ एवं पिया वि भणिओ, पज्जते ताय जै तुमं नरए । पावेण दुही हुज्जा, कहिज्ज ता तं चएम ओ ॥ 90 ॥ अह जणएण मुएणं, इट्ठस्स वि साहियं न मे किंपि । तं निच्छयं मए इह, पावाओ नत्थि नरगु चि । 91 जीवं विमूढा, कत्थवि अक्खति देहमज्झमि । तो तस्सावि परिक्खा, मुणिवर एवं मए विहिया ॥ 92 ॥ एगो चोरो गहिऊण, कारिओ तिलपमाणखंडाईं । तहवि न दिट्ठो मुणिवर !, जीवो आगासकुसुमं व ॥ 93 ॥ एगो पुण जीवंतो, तोलाविय दाविडं लंगु । माराविऊण सहसा, तहेव तोलाविओ निउणं ॥ 94 ॥ जं माणो जीवंतो, जाओ सो मारिओ वि तं माणो । तत्थ मए जीवक, दिहं हीणाहियत्तं नो ॥ 95 ॥ अन्नो य कुंभियाए, खिविओ ढक्काविऊण तद्दारं । साराविऊण लक्ख, नीरंधत्तं च तत्थ कयं ॥ 96 ॥ अह सो तत्थ विवन्नो, पडिया बहुया किमीय तद्देहे । न उणो पवेसनिग्गम- दारं जीवाण संजायं ॥ 97 ॥ उग्घाडियंमि दारे, तदेहं किमिकुलाउलं दहुं । तो bhUyANa'iritto, जीवो नत्थि त्ति निन्नीयं ॥ 98 ॥ एवं विविहपरिक्खा - करणेण परिक्खिऊण सव्वं पि । जाओ नत्थियवाई, न पुणो अवियारिऊणाहं ॥ 99 ॥ ता भो तुमं पि मुणिवर !, एयं सव्वं करेसु मह भणियं । दुग्गइसग्गाभावे, सयलं तुह निष्फलं करूं ॥ 100 ॥ अह जंप के सिगुरू, नरिंद ! तुह निसुणियं मए वयणं । संपइ एगगमणो, मह वयणं चितसु तुमं पि ॥ 1 ॥ नरनाह ! जीवियाए, न वयं अंगीकथं मए एयं । किं तु वियारियरयणं, व गिव्हियं मुक्खलाभकए ॥ 2 ॥ तच्चिय पुरिसा धन्ना, सहला तेर्सि च जम्मववसाया । जे जिणत्रम्यतरंड, लहंति पडिया भत्र प्रकरणम् 44 ॥ 5 ॥ Page #23 -------------------------------------------------------------------------- ________________ समुद्दे ॥ 3 ॥ इहलोइयसुक्खेण य, कीवा वा मुझेति न उण सप्पुरिसा । जं कोलियल लाए, बज्जर पसगो न उग हाथी ॥ 4 ॥ जं च निरिक्खिय तुमए, जीवो नत्थि त्ति निच्छियं हियए । पियराण अकहणाओ य, सग्गनरयावि तं सुणसु ॥ 5 ॥ सोऊण अरणिकट्ठे, अगं तं को वि खंडसो कुणै । न वि पिक्खर्3a तम्मज्झे, जलणं निउणं पि पिकतो ॥ 6 ॥ दीसंति न जं अत्था, नरवर संतो विमुत्तिमंतो वि । ता कह जिओ अमुत्तो, पच्चक्खो नाणरहियाणं ॥ 7 ॥ नवरं विसिट्ठनाणो- ओगओ सो वि दीस जीवो । महणाओ जलणो इव, अरणीकटुंमि नरनाह ॥8॥ को वि मणुस्सो नरवर !, भरिडं पवणस्स तोलए वथि । रित्ती तं चिय, पुणो विसो तोलै तहेव ॥ 9 ॥ एगमेव माणं, हवेइ नरनाह तोलणदुगे वि । हीणाहियत्ततुलणा, पवणकया काविनो तत्थ ॥ 10 ॥ जं तोलणे विसेसो, पवणस्स वि फरिसणेण गम्मस्स । न वि दीसह ता कह सो, हवेइ जीवे अमुतंमि ॥ 11 ॥ नरवर ! कुंभीमज्झे पविसेउं संखवायगो को वि । नीरंधं तदारं, बंधाविय वायए संखं ॥ 12 ॥ वहिया सुम्मै सो, सो अच्छिदे विनिग्गओ कहणु । इत्तो वि जिओ सुहमो, कह तत्थ गमागमं न कुणे ॥13॥ तम्हा नियसंवेयण - अणुभवपच्चक्ख गोयरो जीवो । सव्वेसि पि हु देहीण, चिट्ठए भूयाइरित्तो ॥ 14 ॥ सो चेयणपुखगई चिट्ठालिंगेहि, इत्थ नायव्वो । नरवर ! समीरणो इव, पडागचलणाइचिधेहि ॥ 15 ॥ जीवे य विज्जमाणे, परभवगार्मिमि य नरवर ! पयडा । धमाधम्मप्यभवा, विनेया सग्गनराव ॥ 16 ॥ जं तुह मायासग्गा-u नागया तत्थ कारणं एयं । सग्गे निसगरम्मे, देवा सुक्खेण विलसति ॥ 17 ॥ अणहीणमणुयकज्जा, अक्खित्ता दिव्यपिक्खणाईहिं । असमत्तकज्जनिरता वसंवया पेमपासस्स । / 18 / / न कया वि इंति देवा, जिणंदकल्लाणयाइ मुत्तूण । जं तिरियलोग दुग्गंध - संगमो हवै जं भणियं ॥ 19 ॥ चत्तारि पंच जोयण - सवाई गंधो य मणुयलोगस्स । उड्दं वच्चै जेणं, नहु देवा तेण आवंति ॥ 20 ॥ जिणपण कलाणे सुं, तहेव महरिसितवाणुभावाओ । जम्मंतर नेहेण Page #24 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 6 ॥ 1 य, आगच्छंती सुरा इहईं ॥ 21 ॥ जह उभडसिंगारो, कयदिव्यविलेवणो नरो कोइ । नो जाइ असुइठाणे, तह इत्थ न इति देवा वि ॥ 22 ॥ पत्तो न तुद्द पिया पुण, वेयंतो नरयवेयणं दुसहं । परमाहम्मियधरिओ, न लहै जं इत्थ आगंतु ॥ 23 ॥ नरवर ! नरए घोरे, नेरइया निच्चकालदुक्खत्ता । न लहंति सुक्खलेसं पि, पुव्वकम्माणुभावेण ॥ 24 ॥ छेयणभेयणकत्तणकुंभीपागाइवेयणक्कंता । इडिखित्तमणुस्सा इव, गंतुं न लहंति अन्नत्थ ॥ 25 ॥ जह कोई सावराहो, धरिओ आरक्खिएहि निग्गहिउ~ / न लहै सयणे दहूं, तह नेरइओ इहागंतुं ॥ 26 ॥ ता एयं नाऊणं, नरवर ! जीवाण सग्गनश्यठिई । धमाधमखणं, क्व पि मुणेसु मा मुज्झ ॥ 27 ॥ इय आयन्निय राया, फुरंतरोमंचकंचुइज्जतो । मौलीकयकरकमलो, भत्ती विनवे गुरुं ॥ 28 ॥ भय ! मोहपिसाओ, अज्जेव महावलो वि मह नहो । मंतेण मंतियस्स व, वाणीए ताडिओ तुज्झ ॥ 29 ॥ पहु अभंतरनयणाई, मज्झ अन्नाणतिमिरभरियाई । उग्घाडियाइ~ देसण - पीऊसंजणसलागाए ॥ 30 ॥ नायं च संपयं पहु, जिणत्रम्माओ परो न धम्मुत्ति । तेयनिही जह नन्नो, आइचाओ जए पयडो ॥ 31 ॥ नवरं नत्थियवाइ-तणमम्हाणं कमेण संपत्तं । ता कह मुंचामि अह, सामिय लज्जिज्जइ जणे वि ॥ 32 ॥ जंपेइ गणहरिंदो नरनाह ! परंपरेण पत्तं पि । दारिद्दकुट्टमुक्ख-ताई नरो कि न मुंचेइ ॥ 33 एसो पिऊणा कुवो, खणाविओ इय मईइ तस्सेव । खारं पि जलं केई, पिबंति मूढा न सविवेया ॥ 34 ॥ एयंमि य पत्थावे, जै जिणधम्मं पवज्जसे न तुमं । ता लोहभारवाहगनरुव्व परितप्यसे पच्छा ॥ / 35 / / आह निवो को भयवं स लोहभारव्वदो नरो कहसु । अह अक्खर्3a केसिगुरू, नरवर ! निसुणेसु उवउत्तो ॥36॥ नयरीइ कोसलाए, पुरिसा चत्तारि निद्धणा घणियं । समदुक्खदुक्खिया इव, कुणंति मित्तत्तमन्नुन्नं ॥ 37 ॥ प्रकरणम्. ॥ 6 ॥ Page #25 -------------------------------------------------------------------------- ________________ GULARAMMARCHECRUGRESS तत्तो दव्योवज्जणकज्जे, देसंतरंमि ते चलिया । वच्चंतेहिं कत्थ वि, दिट्टो लोहागरो ग्रुओ॥138॥ तो चिंतियमेएहि, लोहं चित्तूण अन्नदेसेसु । गच्छामो जे अग्धं, लहिस्सई वरिसयालंमि ॥ 139 ॥ तो नियनियसीसेहि, वहिउं सकंति जित्तियं लोहं । लोहेण तित्तियं ते, गंतुं चलिया भरुकंता ॥ 140 ॥ रुप्पागरंमि पत्ता, रुप्प गिन्हति विकिणियलोहं । इक्को पुण तंलोहं, न छड्डए धरियमैमोहो ॥ 141 ॥ इयरेहि गाहिओ सो, भणेइ अणवटिया अहो तुम्मे । न चैस्सामि अहं पुण, चिरपरिवूढं इमं लोः॥142॥ पुरओ गएहिं पत्तो, कत्थवि कणयागरो तओ रुप्पं । विक्कीय लिंति कणयं, तिन्नि चउत्थो य उवहसइ ॥ 143 ॥ भो भोऽण- वडियमणा, तुब्भे अन्नुन्नगाहिणो चवला । कीस मुहा परितप्पह ? बालयकीलं कुणत व ॥ 144 ॥ कुगुरूवएसमिव तं, अवमनिय अग्गओ गया जाव । ता आसन्नो निसुओ, कत्थ वि रयणागरो तेहिं ॥ 145 ॥ तत्थ य निवआइटो, होइ दसंसो । नराण खणगाणं । सेसे पुण नवभागे, रायनिउत्ता नरा लिंति ॥ 146 ॥ इय नाउं तं कणयं, विक्किणिउ संबलं च काऊणं । तत्थागरंमि गंतुं, रयणाई खणिउमारद्धा ॥ 147 ॥ भणिओ य लोहवाही, मित्तत्ताओ अणेगजुत्तीहि । रयणाइ~ गिन्ह अज्जवि, बयराण न पडियं कि पि ॥ 148 ॥ इहरा घरमणुपत्तो, झूरसि दारिदमिओ बहुयं । इय भणिओ विन मन्नै, औन्नयाणं । 'कओ बुद्धी ॥ 149 ॥ भणइ न अपइट्ठो हं, tubbhe iva navanavesu clcitto| किं पि न मुंचामि न वा, गिन्हामि विणा इमं लोहं ॥ 150 ॥ तुब्भे धूलीमिलिया, पलोभिणो इत्थ अच्छह मरंता । उस्सीसयकयलोहो, सुहसुत्तो हं तु पिक्खिस्सं ॥ 151 ॥ अहद जा गहिले इव तंमि य, तडिडिए लहिय लक्खमुल्लाई । रयणाई पंच पंच य, तिन्नि वि मंतयंति इमं ॥ 152 / / किं ताइ सिरीइ सुधी- * वराइ, जा होइ अन्नदेसंमि । जा न वि मित्तेहिं समं, जं च अमित्ता na pikkhNti॥153|| tA जामो नियदेस, इय मंतिय आ 1 कुणौ प्रत्यन्तरे. RECECULOUDSEX Page #26 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् गया निए ठाणे । इयरो वि तेहिं सद्धि, खरुव्व ऐभारिओ पत्तो ॥ 154 ॥ अह ते तिन्निवि रयणाणि, बहुयदव्येण विक्न्नेऊन्न्। कारंति वरघराई, भुंजति मणुन्नमाहारं ॥ 155 ॥ पहिरंति दिव्वदूसे, परिणति सुरूवैन्भकन्नाओ । विलसति जहिच्छाए, भमंति तह सयणपरियरिया ॥ 156 ॥ सो लोहमारवाही, लोहं विकिणिय तेण मुल्लेण । मग्गव्वयाउ लुट्टो, भोयणचिंतादहे पडिओ ॥ 157 ॥ रंकु ब्व भोयणत्थी, मुणि व्व घरपरिणिबंधणविमुक्को । जीवो इव एगागी, भमेइ सव्वत्थ सो मूढो ॥ 158 ॥ तेसिं च रिद्धिनिवहं, पिक्खंतो सुरवराण संकासं । पच्छत्तावेण बहुं, परितप्पइ जरियदेहु व्व ॥ 159 ॥ एवं सो तप्पंतो, लंधतो उयरपूरणाभावे । मग्गेइ दीणवयणो, तप्पासे धन्नकवलंपि ॥ 160 ॥ ता लोहभारतुलं, अन्नाणत्तं चैत्तु नरनाह ! / सयलसुहकारणाई, गिन्हसु नाणाइरयणाई ॥ 161 ॥ इय संलत्तो गुरुणा, नत्थियवाइत्तकुग्गहं मुत्तुं । संवेगसुद्धहियओ, राया विन्नत्तियं कुणै । / 162 ॥ भयवं ! इत्तियकालं, विवेगविगलेण त्त्त्र्हिएन्न्। पसुणा इव किंपि मए, किच्चाकिच्चं न विनायं ॥ 163 ॥ ता काऊण पसायं, पहियपि व सुकयसंबलविमुकं । भीमभवरन्नपडियं, मं दावसु निव्वुइपहंमि ॥ 164 ॥ तो भणइ गुरू नरवर ! जीवो सब्यो वि अहिलसइ सुक्खं । तं कह विणा सुथम्म.पडु व्व सुत्त विणा न भवे ॥ 165 / / जुत्ताजुत्तपरिक्खा-विरहे मिच्छत्तमोहिओ जीवो । धत्तरिउ व्व कणयं, सव्वत्थवि मन्नए धम्मं ॥ 166 ॥ तम्हा निव ! मुक्खकए, धम्मपरिक्खा सया वि कायव्वा । सा पुण जिणिदधम्म, मुत्तूण हवेइ नन्नत्थ ॥ 167 ॥ जिणधम्मे पुण मूलं, अरिहं देवो सुसाहुणो गुरुणो । धम्मो जिणपन्नत्तो, इय सम्पत्तं तुम मुणसु ॥ 168 ॥ अह पाणिवहप्पमुहाई, तस्स अक्खेइ वारस वयाइं । सिरिकेसिगुरुं तत्तो, भणइ निवो सुद्धहि यएण ॥ 169 ॥ अरिहं देवो गुरुणो, साहू तत्तं जिणेहि~ पन्नत्तं । पडिवन्नं तह चत्तं, मिच्छत्तं सव्वहा वि मए ॥ 170 ॥ 4 अह ऐयारवियारं, सम्मं नाऊण तत्थ नरनाहो । पाणिवहप्पमुहाई, गिन्हेई वारस वयाइं ॥ 171 / / तो भणई निवो चित्तं, अमच! ॥ 7 ॥ Page #27 -------------------------------------------------------------------------- ________________ सम्म परिक्खिऊण मए । गहिओ एसो धम्मो, ता तुमवि गिन्हसु इयाणि ॥ 172 / / सचिवो जंपइ सामिय !, सावत्थीए गएण तुह कज्जे । एएसि चिय पासे, गहिओ धम्मो वियारेउं ॥ 173 / / तुह पडिबोहणकज्जे, इह आहूया मए गुरू एए। हयवाहणियामिसओ, आणीओ इत्थ य तमंपि ॥ 184 ॥ तं सौं भणइ निवो, अमच ! तं धम्मबंधवो मज्झ । जै वा तुममेव गुरू,गुरुदंसणकारगत्तेण ॥ 175 / / अन्नं च नरयकवे, निवडतो नाणनयणहीणो हं । उद्धरिओ तुमए गुरु-हत्थालंबणपओगेण ॥ 176 ॥ एवं निवो अमच्च, पसंसिउं वंदिउं च गुरुपाए । अधणो धणलामेण व, हरिसियहियओ गओ ठाणं ॥ 177 ॥ अह तस्स गुरुसमीवे, निच्चं संदेहपुच्छणपरस्स । तह परिणमिओ धम्मो, जह तं खोभंति न सुरावि । / 178 ॥ तप्पडिबोहवसेणं, लोए जिणधम्मभाविए जाए । फलिए मंतिमणोरह-तरुमि विहरेइ केसिगुरू ॥ 179 ॥ अह सो पएसिराया, करेइ जिणचेइयाइ~ देसेसु । गरुयपभावणपुव्वं, रहजत्ताओ य पडिनयरं ॥ 180 ॥ सेवेइ साहुवग्गं, मन्नै साहम्मिएसु बंधु व्व । पडिबोहिउं च लोयं, सयं पइट्ठावए धम्मे ॥ 181 ॥ धरै य पव्वदिणेसुं, सुद्धमणो पोसहव्वयमखंडं । धम्माणुटाणपरो, जहसत्तीए तवं तवै ॥ 182 ॥ मन्नई विंस व विसए, दुजणसंग व वज्जइ अबंभं । चारित्तिणो पसंसई, चारित गहिउकामु व्व । / 183 ॥ इय वच्चंते काले, लं अन्नदिणे तस्स निवईणो देवी । सूरियकंता चिंतई, मयणग्गहचाइयविवेया ॥ 184 ॥ जप्पभिई जिणधम्मो, पडिवन्नो नरवरेण तप्पभिई । आलवणं पि मए सह, बंभासत्तेण परिचत्तं ॥ 185 ॥ ता एयं मारे, सूरियकंताभिहं च नियपुत्तं । रज्जे ठविऊण अहं, अन्ननरेण सह रमामि ॥ 186 ॥ एयाउ मरणभीओ, विसं व मं कोइ भुंजइ न अन्नो । ता जीवंतो एसो, सल्लै सल्लं व मह हियए ॥ 187 ॥ इय चिंतिऊण तीए, सह आहारेण तस्स नरवईणो । ऐतिव्वविसं दिन्नं, पोसहौववासपारणए ॥ 188 ॥ तो तक्खणेण रन्नो, उच्छलिया वेयणा विसप्पभवा । नायं च कहवि मूरिय-कंताए विलसियं एयं ॥ 189 ॥ अह चिंतई नरना 090789778240 Page #28 -------------------------------------------------------------------------- ________________ अमेविधिक हो, नराण गिहिवासपायवस्सेह । महिलाजणपरिबंधो, मूलं परमत्यओ होइ ॥ 190 ॥ ताण पुण इत्थियाण, परिणामो एस जं ॥ 8 ॥ 15मकरणम् अकज्जे वि । सम्भावपरंमि वि माणुसंमि, एवं पयर्टेति ॥ 191 ॥ अहवा जं दहई सिही, मारेइ विसं भुयंगमो डसइ । तं ताण सरुवं चिय, अकज्जवित्तीण नारीण ॥ 192 ॥ इत्तुच्चिय धीरेहिं, इमाउ चत्ताउ चरणरेणु व्व । परिवज्जिया य सम्मं, सकजसिद्धि । व्व जिणदिक्खा ॥ 193 ॥ ता संपई नियकज, अहंपि साहेमि अज्जवि जियंतो । इय निच्छिऊण रना, सचिवो सद्दाविओ तुरियं ॥ 194 ॥ अह सचिवो संपत्तो, नाउं विसवैयरं जहावत्थं । मंतोसहे कुणतो,पएसिरन्ना इमं भणिओ ॥ 195 / / मुत्तूण सचिव! | अन्नोसहाइ~, धम्मोसहं कुणसु मज्झ । आहवसु सिग्घमित्थ य, सुहगुरुणो परमविज्जु व्य ॥ 196 ॥ सचिवो भणइ सविणयं, सामिय ! संपइ न संति इह गुरुणो । आह निवो गुरुकिरियं, तुमं पि में कारसु गुरु व्व्॥197॥अः गीयत्थो मंती,जिणबिंब पूईऊण । दंसेइ । वंदाविऊण देवे, गरिहावई दुक्कडाइं च । / 198 ॥ आलोआवै सम्मं,दुच्चरियं सिद्धसक्खियं सव्वं । कारेइ य जीवाणं, दिहादिट्ठाणं खामणयं ॥ 199 ॥ विसवेयणसंजयण,मूरियकंतापिय पइ अमच्चो । मिच्छादुक्कडदाणं,कारै भूवाउ सविसेसं ॥ 20 ॥ जमवस्स वेयणीय, नरगाइसु परवसेण नरनाह ! / तं कम्मनिटठवंती, एसा उवयारिणी तुज्झ 201 ॥ कयसुकओ वि तुमं जै, एईए उवरि धरसि संतावं । ता हारेसि सुवन्नं, धमिय इकाइ फुक्काए । 202 ॥ नरवर ! भवे अणंते,अणंतसो तिरियनारयाईसु । जीवेण भमंतेणं, दुक्खाई जाइ~ सहियाई ॥ 203 ॥ तेसिमविक्खाइ इमो, न दुक्खलेसोवि इय मणे धरिनियकम्मणियमेयं, धीरो होऊण सह सव्वं ॥ 204 ॥ इय वुत्तूण अणसण , दाऊण वयाई उच्चरावेउं । आराहणं कराविय, सुसमाहिं पाविओ राया ॥ 205 ॥ ता पंच नमुक्कारं, समुच्चरंतो विसुद्धपरिणामो । सिरिकेसिपायपउमं, भत्तीए सरणमल्लीणो ॥ 206 ॥ देहं चइऊण तओ, स निवो सयमुवचिएहि~ पुन्नेहिं । दिव्वेहि तुरंगेहि व, पत्तो सोहम्मकप्पंमि । / 207 ॥ मूरीयाभविमाणे, उववाए सयणसंपुडे RECRUMOUSTOMUSLEG // 8 // Page #29 -------------------------------------------------------------------------- ________________ दिव्ये । सो उप्पन्नो जलहर - गन्भम्मि य विज्जुपुंजु व्व ॥ 208 ॥ अंगुल असंखभागो, सो पढमं अह पडेसु सत्तसुवि । देवीहि अवगणि, संजाओ सत्तहत्थतणू ॥ 209 ॥ वज्जरिसहसंघयणो, कणयाभो सत्तधाउमुक्कतणू । अणिमाइगुणोवेओ, दित्तो चौरंससंठाणो ॥ 210 ॥ वेडब्बियलद्धिजुओ, ओहिन्नाणी सुलक्खणोवेओ । संवीयदिव्ववसणो, सब्बंगं जुव्वणो चविओ । / 211 / / वरहारकडयकंकण-कुंडलमौ डाइमंडियसरीरो । सो तत्थ इंदतुल्लो, विक्खाओ सूरियाभुत्ति ॥ 212 ॥ अह दुंदुहीनिनाओ, उच्छलिओ दिसिहा पूरंतो । जयजयनंदि त्ति रखो, तह मंगलपाढयाणं च ॥ 213 ॥ वाइगीयनिग्घोसबंदि कोलाहलेण तं पुन्नं । नाहागमहरिसेणं, तैया गज्जियमिव विमाणं ॥ 214 ॥ अह सुतपबुद्धो इव, सो तं पिक्खेइ चितै मणमि । किं सुमिणो किं माया, किर्मिदजालं व एयं ति । / 215 / / किं गीयनच्च मेयं, मं उद्दिसिउं पयट्टए इत्थ । एस जणो सुविणीओ, किं मन्नै सामियं मं च । / 216 ॥ किं एयं सुरभुवर्ण, रम्मं इच्चाइ तं वियक्कतं । महुरसरं पडिहारो, कयंजली विन्नवे इमं ॥ 217 ॥ सामिय! सुहम्मप्पो, एसो संकप्पियत्थकप्पतरू । इत्थेव सूरियाभं, विमाणमेयं अलंकरसु ॥ 218 ॥ सामिय ! सभाविभूसण - मेए सामाणिया सुरा तुझ । तायतिसा य इमे पुरोहिंमतीण सारिच्छा ॥ 219 ॥ एए य पारिसज्जा, लीलागुट्ठीसु केलितल्लिच्छा । छत्तीसव्विसत्थाण, धारिणो अंगरक्खा य ॥ 220 ॥ चौरो य लोगपाला, तुह पुर रक्खाहिगारिणो एए । सत्तय अणीयइणो, धुरंधरा तुह अणी ॥221॥ एए पयन्नयसुरा, तुह आणाकारिणो पुरजण व्व । सेवंति आभिओगिय - देवा दासा इव इमे य ॥ 222 ॥ सामि ! किव्विसियसुरा, एएवि य मिच्छकम्मनिम्मवणा । तुज्झ इमे वहुरमणी - रमणीया पवरपासाया ॥ 223 ॥ रयणमया वाविओ, कीलामणिपब्वया इमे तुंगा । उज्जाणाइ~ नईओ, इमाउ कीलाकए तुज्झ ॥ 224 ॥ एयं च फुरियतेयं, रविणो वि व तुह सभागेहं । वारविलासिणिनिवहो, इमो य चमराइरुद्धकरो ॥ 225 ॥ चडविहआउज्झकला, चौरा संगीयसज्जगंधव्वा । Page #30 -------------------------------------------------------------------------- ________________ CSCR धर्मविधि । सेवंति य इच्चाई, निसुए परिहारवयणमि ॥ 226 ॥ अह सो दिन्नुवओगो, अवहिन्नाणेण पुव्वभवचरियं । एवं सुमरै सो |मकरणम् इं, सेयवियाए पएसिनिवो ॥ 227 ॥ जं केसिपसाएण, धम्मो सुपरिक्खिओ मए विहिओ । पत्तं तप्फलमेयं, जयै अहो धम्ममाहप्पं ॥ 228 ॥ इयं सुमरिऊण उट्टै, अह पडिहारेण दिन्नवाहू सो। सिंहासणे निसन्नो, जयजयकारंमि उच्छलिए । ॥ 229 ॥ तत्तो अभिसिंचिज्जइ, सुरेहि~ वीइज्जए य च्म्रेत्तिण्। गंधव्वेहिं कलगीयाहि, गाइज्जए तत्थ ॥ 230 ॥ तत्तो य समुढेलं, है स सूरियाभो अनन्नभत्तीए । गंतूण जिणाययण, सासयपडिमाउ पूएई ॥ 231 ॥ वरनाणदीवसरिसाइ~,सो तओ पुत्थयाइ~ बाएइ । ch। का पूयै माणवयंभ-ट्ठियाणि अरहंताट्ठीणि ॥ 232 ॥ इच्चाइ देवकिच्चाइ~, तत्थ काऊण सूरियामसुरो । निययसहाए पत्तो, जंबु दीवं पलोएइ ॥ 233 ॥ इत्तो य तत्थ दिट्ठो, अवहिन्नाणेण वद्धमाणजिणो । विहरतो संपत्तो, आमलकप्पाइ नयरीए ॥ 234 ॥ तो तव्वंदणहे, कारावै आभिओगियसुरेहिं । तत्थ जिणसमवसरणं, काऊण ते वि साहति ॥ 235 ॥ अह सो सब्बिड्डीए, | दिव्वविमाणमि आरुहेऊण । सामाणियाइपरियर-संजुत्तो एइ तं नयरिं ॥ 236 ॥ तत्थ य सो ईसाणे, दिसिभाए अंबसालव8 णमज्झे । उत्तरिय विमाणाओ, संपत्तो समवसरणमि ॥ 237 ॥ तिपयाहिणी करेउ, विहिपुव्वं वंदए जिणं वीरं । काऊण संसयाण, ला बुच्छेयं विन्नवै एवं ॥ 238 ॥ सिरिगोयमपमुहाणं, अहं मुर्णिदाण दसैस्सामि । नविचित्तयमिहि, तो तुन्हिको ठिओ सामि 18 ॥ 239 ॥ अह सो ईसाणदिसिं, गंतुं सिंहासणमि उवविसिउं । अडहियसय खेलाण, कड्ढए दाहिणभुयाओ ॥ 240 ॥ वामभुयाओ पुण तित्तियाओ, कड्ढेइ खेलियाओवि । तो दिव्वगीयवाइत्त-मणहरं विरयए नढें ॥ 241 ॥ एवं अदिठपुव्वं, अभिरामं दंसिऊण नट्टविहि । सो मूरियाभदेवो, संपत्तो नियविमाणम्मि ॥ 242 ॥ तो गोयमगणनाहो, पणनिय पुच्छेइ । सामिय वीरं । भयवं ! को एस सुरो ?, कह वा रिद्धिं इमं पत्तो ? ॥ 243 ॥ अह अक्खइ सिरिवीरो, सवित्थरं तस्स पुव्वभव- 6 ॥ 9 ॥ ASSESSAGAR आ CCORMCLUCONG Page #31 -------------------------------------------------------------------------- ________________ चरियं । जा सूरियाभदेवो, सोहम्मे एस उप्पन्नो ॥ 244 ॥ सा पुण सूरियता, नाया विसदायिणि त्ति चितेउं । एगागिणी पणट्ठा. पत्ता भीमे अरन्नम्मि ॥ 245 ॥ तत्थ भमंती अहिणा, दट्ठा जमकिंकरेण मुत्तेण । रुदज्झाणोवगया, मया गया छट्टनरयम्मि ॥ 246 ॥ एसो य इत्थ पलिओ-बमाई चत्तारि पालिउ आउं । चविउ महाविदेहे, इब्भकुले होइसइ पुत्तो ॥ 247 ॥ तत्थ य दढप्पइन्नाभिहो, इमो सुगुरुपायमूलंमि । गहियवओ उप्पाडिय-केवलनाणो य सिज्झिहै ॥ 248 ॥ इय वीरजिणाइटें, पएसिचरियं जणो सुणेऊण । जाओ सुथिरो धम्मे, पावियसिवसुक्खउदयंमि ॥ 249 ॥ सिद्धान्तार्थमहानिर्भगवतः श्रीकेशिनः सन्निधौ, धर्मरत्नमिव प्रधानवचनैर्यद्वत्परीक्षादभुतम् । कल्याणकविवृद्धिकारणमुरीकृत्य प्रदेशीनृपो, जज्ञे निर्वृतिभाजनं सुकृतिनस्तद्वद्भवेयुस्तराम् ॥ 250 ॥ सत्सूत्रकृतश्रीप्रभसूरि शस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीदं, द्वार परीक्षाभिधमादिभूतम् ॥ 251 ॥ उक्तं प्रथमद्वारं, धर्म परीक्षा च तत्र निर्दिष्टा । सा बोभवीति सम्यग् , जिनधर्मस्यैव लाभेन ॥ 1 ॥ स च लाभो जन्तूनां कथमत्र स्यादिति क्रमायातं द्वारं द्वितीयमधुनाह-तस्य च प्रथमगाथेयम् धम्मस्स होइ लाभो, अणाइणो मोहणीयकम्मस्स । खयौवसमभावेणं, सो विय संजायए एवं ॥ 7 ॥ व्याख्या-धर्मस्य-सम्यग्दर्शनरूपस्य लाभ:-सम्माप्तिर्भवति, अनादेरदृष्टमूलस्य मोहनीयाभिधकर्मणः क्षयोपशमेनविनाशोपशान्तिस्वरूपेण सोऽपि क्षयोपशमः पुनरेवं वक्ष्यमाणप्रकारेण सञ्जायते चेत्याः-॥7॥ ASKAR - Page #32 -------------------------------------------------------------------------- ________________ मकरणम धर्मविधि ॥ 10 ॥ CARRO ऋ EIGRICICLECTRICA मिच्छत्तमोह एगूण-हत्तरं कोडिकोडिमयराणं । नियमा खवेइ जीवो, अहापवत्तेण करणेण ॥ 8 ॥ व्याख्या-मिथ्यात्वमोहे-मिथ्यात्वविपाककारिणि मोहनीये कर्मणि एकोनसप्तति कोटाकोटिमतराणां-सागरोपमानां 'नियमा' निश्चितं क्षपयति 'जीव' प्राणी, केन यथाप्रवृत्तिकरणेन-अध्यवसायविशेषेण, इदमत्र हृदयम्-इह तीर्थकरगणधरचक्रवादीनामपि सर्वे जीवाः प्रथमं तावदव्यवहारराशिषु निगोदादिष्वनादिकालादारभ्य मिथ्यात्वमेव केवलं वेदयन्तोऽनन्तान् पुद्गलपरावर्तान् यावत् प्रतिवसन्ति । ततः कश्चिद् भव्यत्ववशात्तेभ्य उद्धृत्य पृथ्व्यादिषु पौन:पुण्येन पर्यटन्ति । तदित्थमनन्तानि पुदगलपरावर्तलक्षणानि संसारकान्तारे केवलमिथ्यात्वमोहितमतयो जीवाः परिभ्रम्य ततः कथश्चिन्मनुष्यत्वादिष्वागताः सन्तो यथावृत्ततः कर्माणि ग्रन्थिप्रदेशागमनप्रतिपन्थीनि क्षपयित्वाऽभिन्नपूर्वग्रन्थि केचित्कथमपि प्राप्नुवन्ति । शद्वार्थश्वायम्-करण तावदध्यवसायविशेषः । स च विशिष्टज्ञानादिगुणमन्तरेण स्वयमेव प्रवृत्तो यथाप्रवृत्त उच्यते । यथाप्रवृत्तं च तत्करणं च तत्तथा तेनेति गाथार्थः ॥ 8 ॥ एतदेव स्पष्टयनाह एवं गिरिसरिदुवल-कमेण काऊण गंठिभेयं तु । कोडाकोडीअंतो, जा पत्तो गंठिदसंमि ॥ 9 ॥ व्याख्या-'गिरिसरिदुपलक्रमेणेति' यथा गिरिनद्यामुपलः कश्चिद् घञ्चनाघोलनावशतः स्वयमेव घर्षयित्वा त्रिकोणादिभावं भजते । एवं यथाप्रवृत्तिकरणेन जीवोऽपि स्वयमेव कोटाकोटिपर्यन्तं मोहकर्म कृत्वा तुः पुनरर्थे यावद् granthideza praaptH||9|| d||10|| Page #33 -------------------------------------------------------------------------- ________________ तावज्जीवः किं करोतीत्याह तत्तो अव्वविरियस्लासवसादपुचकरणेणं । ठि दी जीवो, जो भवो जेण भणियामिमं ॥ 10 ॥ व्याख्या--'ततो' ग्रन्थिदेशप्राप्तेरनन्तरं, 'अपूर्ववीर्योल्लासवशादपूर्वकरणेन पूर्वं कदाचिदप्राप्तेन, अत्र हि वर्त्तमानो जीवस्तादृशान् स्थितिघातरसघातादीन् क्रियाविशेषान् करोति, यादृशाः संसारे न कदाचित्पूर्वं कृता इत्यतोऽपूर्वकरणमिदमुच्यते, | 'ग्रन्थि भिनत्ति' निविडकर्म्मभावरूपं विदारयति यो 'भन्यो' मुक्तिपदयोग्यो नान्य इति भावः । किं स्वमनीषिकयेदमुच्यते ! नैव येन सिद्धान्ते भणितं ॥ 10 ॥ कथमित्याह जा गंठी ता पढमं गठि समैच्छौ भवे बीयं । अनियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥ 11 ॥ व्याख्या - यावद् ग्रन्थि तावत्प्रथमं यथाप्रवृत्तिसंज्ञं करणम्, न विद्यते समानसमयवर्त्तिनां परस्परमध्यवसायस्य निवृत्ति:वैलक्षण्यं यत्र तदनिवृत्तिकरणम् । अत्र हि प्रविष्टानां प्राणिनां प्रथमादिकेऽसङ्ख्येयतमावसानसमये वत्तमानानां स्वभावादेव निवृत्तिः - वैलक्षण्यं नास्त्येवेतिभावः । एतच्च मिथ्यात्वं यदुदीर्ण तस्मिन् क्षीणेऽनुदीर्णे तु सत्तामात्रवर्त्तिन्युपशान्ते उदयोद्वर्त्तनाद्ययोग्यत्वेन व्यवस्थापिते सति स्यादित्याह - सम्यक्त्वपुरस्कृते जीवे सम्यग्दर्शनाई प्राणिनि भवतीति शेषः ॥ 11 ॥ स च कर्म्मग्रन्थिः किं स्वरूप इत्याह Page #34 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 11 ॥ गंठि त्ति सुदुन्भेओ, कक्खडघणरूढगूढगांठ व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ 12 ॥ व्याख्या-प्रन्थिरिति सुदुर्भेदो-दुःखभेद्यः कर्कशघनरूढगूढग्रन्थिरेव' तत्र कर्कशो-रूक्षो, घनो-निविडो, रूढो-निष्पन्नो, गृढो-गुपिलः, स चासौ कर्मग्रन्थिश्चेति, तद्वज्जीवस्य 'कर्माजनितः' कर्मोत्पन्नो ऽघनरागद्वेषपरिणाम:' कोऽर्थः ? यथा वल्कादिनिष्पन्नः कश्चित्तथाविधो निबिडग्रन्थिटुब्भेदो भवत्येवं रागद्वेषपरिणामोऽपि यः सम्यक्त्वप्राप्तिनिबन्धकोऽनन्तेनापि कालेन जीवन भिन्नः स इह ग्रन्थिज्ञेयः ॥ 12 ॥ तद्भेदानन्तरं यल्लभते तदेवाह काऊण गंठिभेयं, सम्मत्तं पावएऽनियट्टीए । पलियपहुत्ते, कम्माण-मुवगए देसविरयाई ॥ 13 ॥ व्याख्या-'ग्रन्थिभेदं कृत्वा सम्यक्त्वं सम्यक्तत्त्वश्रद्धानरूपं अनिवृत्तिनाम्ना तृतीयकरणेन जीवः पामोति ततश्च 'कर्मणां 'पल्योपमपृथक्त्वे' द्विप्रभृतिरानवभ्य इति रूढ्या प्रसिद्धेऽपगते-तिक्रान्ते सति देशविरत्यादीन् प्राप्नोति ॥ 13 ॥ तत्माप्तौ यद्विधेयं तत् सदृष्टान्तमाह धम्मं अलद्धपुवं, दंसणजुत्तं सुदुल्लहं लहिउं । राया उदायणो इव, विसुद्धबुद्धीए धारिज्जा ॥ 14 ॥ CANCCCEOPLEASECRECOMMERCELONI 11 // Page #35 -------------------------------------------------------------------------- ________________ 15911593456 व्याख्या-'धर्म' देशविरत्यादिरुपमलब्धपूर्व, 'दर्शनयुक्तं' सम्यक्त्वसहितं, 'सुदुर्लभं' दुःप्रापं 'लब्ध्वा' प्राप्य किं कुर्या- 181 दित्याह-उदायनराजवत् 'सदा सर्वकालं 'विशुद्धबुद्धया' निर्मलपरिणामेन 'धारयेत् ' विभृयादिति गाथाथेः ॥ 14 ॥ भावार्थः कथानकगम्यः, स चायम् अत्थिह जंबुद्दीवे भारहखित्तस्स दाहिणे खंडे कमलु व्व सिरिनिवासो,देसो सिरिसिन्धुसोवीरो ॥1॥त्त्य्त्थि विविधणकणमणिकणयसमिद्धसयललोयाण सव्वत्थ वि वीयभयं,वीयभयं नाम व्र्न्य्र्ण्॥2॥त्म्मि सुविसालवंसो,ललियगई प्य्द्द्दान्न्दुल्ल्लिओ। सत्तंगसलहणिज्जो, हत्थि व्व उदायणो राया ॥ 3 ॥ अंगीकयवित्तगुणा, सिणेहपरिपूरिया दसासुइया । देवी पभावई से, पभावई दीवियास्रिसा॥4॥सिरिचेद्द्य्निव्ध्या.विसुद्ध्प्क्खेहि रायहंसि व्व । जा आहारै निच्च,पयकमल ब्द्ध्मान्न्स्स्॥5॥तेसिण् आसि कुमारो,अभीइ नामेण गुणगणाधारो । पत्तजुवरज्जभारो, स्र्न्नाग्य्व्ज्ज्पायारो॥6॥र्न्नो य भायणिज्जो,केसी नामेण विगयवयणिज्जो. अणुवमतणुरमणिज्जो, निवस्स सुयठाणगणणिज्जो ॥7॥राया वि सिंधुसोवीर-पमुहदेसाण सोलसंखाण । तिसयाण तिसट्ठीणं, तह वीयभयाइनयराण ॥ 8 ॥ महसेणप्पमुहाणं, दसरायाणं च मौडबद्धाणं । सामित्तणं कुणतो, रज पालेइ नीईए॥9॥ इत्तो य अत्थि चंपा-नामेण पुरी अचंपिया रिउणा । तत्थासि सुन्नयारो, कुमारनंदि त्ति सुपसिद्धो ॥ 10 ॥ धणौ व्व बहुधणड्ढो, मेरु व्व सुवन्नरासिसोहिल्लो । मयणु व्व रूबवंतो, जो विक्खाओ नयरिमझे ॥11॥सो पुण इत्थीलोलो, जंज पिक्खइ सुरुवियं कन्नं । तं तं परिणइ दाउं, पंचसयाई सुवन्नस्स ॥ 12 ॥ एवं परिणतेणं, पंचसई मीलिया कलत्ताण, निरुवमसोहम्गाणं, ताहि समं भुंजए भोगे ॥ 13 ॥ तस्सासि परममित्तो, सयावि जिणधम्मकम्माणुरत्तो । ऐनिच्चलसम्मत्तो, नायलनामा समणभत्तो ॥ 14 ॥ अह अन्नया कयाई, कुमारनंदी असोगवणियाए । नारीकुंजरसरिसो, कीलेइ पियाहि सह Page #36 -------------------------------------------------------------------------- ________________ RECAUSA धर्मविधि 5| जाव ॥ 15 ॥ ता पवणपडलपहयं, गयणमि सुवन्नदीवरेणुं व । विज्जु व मेहरहियं, जोई सो पिक्खए किंपि ॥ 16 ॥ ममंमि ॥ 12 ॥ तस्स लायन्न-सुंदरं लोयणाण आणंदं । अच्छरजुयलं पिच्छइ, गंगागोरीसरिसरूवं ॥ 17 ॥ किं सम्गमच्चपरमाणु-सारमायडिऊण बंभेण । घडियमिमं नारिजुयं. अत्थाण मयणनरवइणो ॥ 18 ॥ जै एयं पाविज्जइ, कहिं पि रइसुक्खभायणं अहुणा । दुक्करतवलम्भेहि, ता किं सग्गापवागेहि ॥ 19 ॥ इच्चाइ चिंतिऊणं, फुरंतरोमंचकंचुइज्जतो । मौलीकयकरकमलो, कत्तो तुम्हि त्ति पुच्छेइ ॥ 20 ॥ भणियं च ताहिं अम्हे, देवीओ पंचसेलसामिस्स । सिरिविज्जुमालिनामस्स, दोवि हासप्पहासाओ ॥ 21 ॥ | नवरं भो अम्हपई, आउखए वंतरत्तओ च्विओ। तम्बिरहे अन्नपियं, पिक्खामो अप्पसमरूवं ॥ 22 ॥ अह भणइ सुन्नया रो, एसो हं तुम्ह अंकदासु व्व । एए दारा सव्वे, तुम्हाणं किंकरीउ व्व ॥ 23 ॥ एसा विप्फुरौ सिरी, तुम्हाणं पायपउममुलंमि । किं बहुणा भणिएणं, पाणाणवि सामिणी तुम्हे ॥ 24 ॥ ताहि भणियं महायस!, अम्हेहिं तुज्झ कहवि जै कज्ज । ता पंचसेलनाम, दीवं इज्जासु अचिरेण ॥ 25 ॥ इय ताउ तं भणित्ता, उप्पइया तक्खणेण गयणमि । तन्विरहे सुन्नमणो, सो जाओ मुसियदविणु व्व ॥ 26 ॥ हारो से अंगारो, चंदो कंदु व्व विरहवल्लीए । पउमदलसत्थरो पत्थरु ब्व, जाओ सरीरंमि ॥ 27 ॥ चितै कि लच्छीए? मणिच्छियं जीइ पुज्जए नेव । किं तेण पहरणेणं, हणिज्जए जेण नो सत्तू ॥ 28 ॥ तस्संगम विणा से, नहु सम्म तावमुवसममुवेइ । तो विनविऊण निवं, नयरंमि दवावए पडहं ॥ 29 ॥ जो फिर कुमारनंदि, नेइ फुडं पंचसेलदीवंमि । तस्सेस कणयकोडि, पयच्छए नरवैसमक्खं ॥ 30 ॥ तत्तो एगो थेरो, चिंतेई पंचसेल पह कुस्लो। किं जीविएण संपइ ?, कोडिधया हुंतु मह तणया ॥ 31 / / इय चिंतिऊण हियए, सो पडहो तेण वारिओ सहसा । गहिउं च कणयकोडी, समप्पिया निययपुत्ताणं ॥ 32 ॥ अह अणुकूले पवणे, आरूढा दोवि ते पवहणंमि । पत्ता समुद्दमज्झं सजणचित्तं व गभीरं Page #37 -------------------------------------------------------------------------- ________________ NEERINGULASSENC4% | // 33 // जा दूरं संपत्ता, ता थेरो भणइ भो तुमं किंपि । पिक्खसि पुरओ स भणइ, ऐकसिण किंणि पिक्खामि ॥ 34 ॥ | निज्जामएण भणियं, इह चिटै भद्द ! पव्वओ गरुओ । अंजणगिरिच पक्ख-च्छेयभएणं जलहिलीणो ॥ 35 ॥ अत्थि नियंबे एयस्स, एस वडपायवो भ्ल्प्त्तो। आलिंगै जो गयण, भुयदंडेहिं व साहाहिं ॥ 36 ॥ तस्स य वडस्स हिट्ठा, चिट्ठइ वलयामहो म्हाव्त्तो। पवहणवाहिजणाणं, कयंतवयणं व भयजणगो ॥ 37 ॥ तत्थ पडियं महायस !, जलनिहिकल्लोलमालियाभमिरं । फुट्रिस्सइ बोहित्थं, महिलाजणकहियमंतं व ॥ 38 ॥ कह जाणसि निजामय !, सव्वन्नुनिवेइयं व अत्थमिमं ? / सो जंपइ देव ! अहं, धीवरसत्थाण पारीणो ॥ 39 ॥ गिरिदंतचित्तआवत्त-पच्छांजणपहाइठाणाई । जलनिहिगयाई जाणेमि, सव्वओ निययनामं व ॥ 40 / / अह भणइ सुन्नयारो, मरणब्भयभमिरलोयणो सहसा । कूवे खिविऊण धुवं, मूढ ! वरत्ता तए छिन्ना ॥ 41 ॥ गहिऊण तत्थ कणयं, उवयारो एस मह कओ तुमए । जेण अहं एगागी, खिविओ मज्झमि जलनिहिणो ॥ 42 ॥ निजामएण भणियं, कायरपुरिसुव्व मा भयं कुणसु । जीवियलयाइ मूलं, इत्थ उवायं तुह कहेमि ॥ 43 ॥ जा वच्चै वहणमिम, वडहिट्ठा ता तुमं स्मुप्पिओ। साहामिउव्व एयस्स, गरुयसाहाइ विगलिजा ॥ 44 ॥ तत्थ दुजीहा दुमुहा, विभिन्नफलभोइणो महाकाया । एगोयरा तिचरणा, भारुडा भद्द ! एहिति ॥ 45 ॥ तत्तो संज्झासमए, पुवाए प्ण्च्सेल्दीवाओ। जे इंति तहिं ते खलु, खलुव्व दूरेण चैयव्वा ॥ 46 ॥ जे पुण पच्छिमदीवाउ, इंति निच्चपि तत्थ भारुंडा । ते पंचसेलदीवं, गच्छंति पभायसमयंमि ॥ 47 ॥ भेयव्वं न हु तेर्सि, अदिद्वपुव्वाण दंसणेणावि । जम्हा बहुबलकलिया, अजीवघाईय ते हंति ॥ 48 ॥ तेसि मज्झिल्लपए, गाढं बंधियपडंमि अप्पाणं । विलगिज्जसु तो ऐरा, जासि तुम पंचसेलमि ॥ 49 ॥ ता देव ! पंचसेल, उवायकहणाउ पाविओ तं सि । वुत्ताउ अहं पुण, आगंतुं नेव सक्केमि ॥ 50 ॥ इत्थेव सस्णरहिओ, Page #38 -------------------------------------------------------------------------- ________________ मकरणम धर्मविधि । कयंतदंततरमि पडिओ हं । एएणं चिय पुच्वं, पुत्तकए गिन्हियं कणयं ॥ 51 ॥ इत्यंतरमि तद्देस-पत्तफुटुंतजाणवत्ताओ । व्द्द्॥13॥ साहग्गे लग्गो, कुमारनंदी पयत्तेण ॥ 52 ॥ भारुडपायबद्धो, निज्जामयकहियकप्पजोगेणं । पत्तो स पंचसेलं, रायाऽऽदेसेण देस व ॥ 53 ॥ उज्जाणपालियाहिं, कविउत्तीहिं व बहुरसट्टाहिं । परिअरियं सो पिक्खइ, वंतरवैविज्जुमालिपुरं ॥ 54 ॥ फलिहमणिकुट्टिमेसु, संकंता जत्थ अमररमणीओ । ससहीओ इव नज्जंति, विविहकीलं करेमाणा ॥ 55 ॥ अह तत्य सो भमंतो, पुच्छइ हासप्पहासभवणे जा । ताव गवक्खठियाहि, कहंपि दिट्ठो सयं ताहिं ॥ 56 ॥ तत्तो सो नियभवणे, पदिवत्तिपुरस्सरं समाणीओ । भणिओ य तुज्झ एसा, रिद्धी सव्वा तहम्हेवि ॥ 57 ॥ अम्हाणं चिय कज्जे, कर्ट काऊण इह तुमं पत्तो । नवरं माणुस्साण, देवीउ न टुति दैयाओ ॥ 58 ॥ तो तत्थ पुणो गंतुं, अम्ह कए कुणसु किंपि महकडं । अग्गिपवेसाईयं, जेण पई होसि अम्हाण ॥ 59 ॥ सो जंपइ जलहिमहं, लंघेमि कहं पुणो वि निरुवाओ। जम्हा दुस्संचारो, एसो दीवो खिलपहुव्व ॥ 60 ॥ ताहि~ तओ करकमले, ठविउ हंसुव्व तग्गिहे मुक्को । अह तं पुच्छेइ जणो, किं दिटुं तत्थ सो आह ॥ 61 ॥ दिढ सुयमणुभूयं, जं वित्तं पंचसेलए दीवे । पसयच्छि चंदवयणे, हा हासे हा पहासे य ॥ 62 ॥ अह दाणं दाऊणं, मणमि सुकयं च ते पिए काउण्। जलणस्स साहणत्थं, उवक्कमो तेण आरद्धो ॥ 63 ॥ तो तस्स पियवयस्सो, नायलस वियाणिउं भणइ । किं मित्त! मूढ ! महिला-जणुव्व एवं समायरसि ॥ 64 ॥ किं ताण कुदेवीण, सुरदासीणं च कारणे सहसा । हारंसि मणुयजम्म, कोडिं व वराडियत्थंमि । 65 ॥ एयंमि चेव जम्मे, जै जिणदिक्खं पवज्जसे कहवि । तो झाणसलिलखालियसव्वंग निम्मलो होसि ॥ 66 ॥ तह लहसि मुत्तिरमणी-संगं च समत्थसुक्खनिहिभूयं । जेण परिसंगयाणं, न hu~ti जरमरणद्क्खाई ॥ 67 ॥ विसयाण सयासाउं, को सुक्खं मन्नए विणा मुक्खं । निबदुमाउ कि होइ, सरससहयारफललाभो ॥ 68 ॥ SANSAR ACCESSA Page #39 -------------------------------------------------------------------------- ________________ पञ्चक्खं कुडिलत्तं, केसेसु सहावओ घरंतीसु । नारीसु रज्जइ जणो, धिद्धी विसयाणमाहप्पं । / 69 / / किं च जिणधम्मलबओ वि, जाउ लब्भंति अमररमणीओ । हासपहासा, तासि पुरओ दासिव्व नजंति ॥ 70 ॥ ता मित्त ! चसु एयं रणं व अन्नाणमरणकुरा । मा गच्छ जमनयरं, पडिओ जलणे पयंगुव्व ॥ 71 ॥ पडिवोहिओ वि एवं, हिएसिणा नागिलेण सो कामी । काउं नियाणबंध, पडिओ पज्जलिय जलणम्मि ॥ 72 ॥ उच्छलिरचियानलबहल - धूमनिवहेण अंतरिक्खं व । सुयणजणो से जाओ, सोएणं सामलच्छाओ ॥ 73 ॥ इमिणा भत्ता चत्ता, पंचसई कुमइणा कलत्ताणं । ता एस नौण गम्मो, इय पाणेहि पि परिचत्तो ॥ 74 ॥ मरिडं वंतरदेवो, हासपहासाण पिययमो जाओ । अन्नाणीण वि कट्ठेण, वंतरत्तं हवै जम्हा । / 75 / / रज्जुग्गहणे विसभक्खणे य, जलणे य जलपवेसे य । मरिऊण वंतराओ, हविज्ज जै सोहणं चित्तं ॥ 76 ॥ ना इमं दहुं अन्नाणविलसियं तस्स । चेयणगहिउच्च नरो, संपत्तो परमनिव्वेयं ॥ 77 ॥ चितै ही जडमइणो, अन्नाणा बिसयसुक्खलवलुद्धा । जलर्हि तरंति जलणं, विसंति विमुद्दा सिवसिरीए ॥ 78 ॥ राइमई दहूणं, जं रहनेमी वि नेमिणो बंधू । पत्थेइ विसयसुक्खं, कित्तियमित्तो नरो अन्नो ॥ 79 ॥ अहवा विसयासतं, एयं सोएमि कह न अप्पाणं । पिक्खइ जणो जलंत, सेले न हु पायमूलंमि ॥ 80 ॥ आजम्माओ जिणमय - कुसलो वि हु सगिहकज्जौज्जुत्तो । जं पव्वइओ नाहं, तं संपई सोइयन्वं मे 81 ॥ इय चिंतिऊण बहुयं, नाइलसडेण गुरुसयासंमि । गहिओ संजमभारो, सच्चकारुव्व सिद्धीए ॥ 82 ॥ अह सो तिगरणसुद्धो, गुरूवएसेण तह वयं चरै । जह केवलिणो वि तया, धुणंति सीसं किमन्नेसिं ॥ 83 ॥ तो कमसो कालगओ, विहिणा आराहणं विहिय एसो । इंदसमाणो देवो, अच्चुयकप्पंमि संजाओ ॥ 84 ॥ Page #40 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि है। अह अन्नदिणे अट्टम-दीवे नंदीसरंमि रम्ममि । जिणचेइयजत्ताए, देवा सव्वे वि संचलिया ॥ 85 ॥ तो सुनयारदेवो, स विज्जु- ॥ 14 ॥ मालि त्ति नामधेएण । नाउणं जिणजत्त, हासपहासाहि इय भणिओ ॥ 86 ॥ नंदीसरंमि सामिय ! चलिएसु सुरेसु अम्ह गीयंमि । अहिगारो अत्थि सया, तुह पडहगताडणमि पुणो ॥ 87 ॥ तो भणइ विज्जुमाली, पडहं न खिवामि कहवि कंठमि । देवीइ पुणो भणियं, न चलै एसा ठिई तुज्झ । / 88 ॥ तो तस्स गले पडहो, बलावि ओलंबिओऽभिओगि त्ति । तं वायंतो बच्चै, उग्योसंतोव्व नियखेयं ॥ 89 ॥ दिहो नायलदेवेण, जंपिओ पुव्वमित्तनेहेण । सो तस्स दित्ततेयं, न सहेई चक्खुरोगिव्व ॥ 90 ॥ अह तेण नियं तेयं, संहरिऊणं पयंपिओ एसो। किं भो ! ममं वियाणसि, न व त्ति सो अह पयंपेइ ॥ 11 ॥ सक्काईए देवे, तुम्भे जाणामि किंपि न य अन्नं । अह सो नागिलरूवं, दसे कहै वुत्तं तं । / 92 ॥ तं नाऊणं एसो, कुमारनंदी सुरो पयंपेइ । पच्छुत्तावपलितो, तप्पयपउमेसु पडिऊण ॥ 93 ॥ सामि मए तैया, मित्तस्सवि तुज्झ लंघियं वयणं । तस्स फलं मह हियए, मुल्लै पडहगमिसेण इमं ॥ 94 ॥ अनाणपरवसेहिं, कीरै अवियारिऊण जे कज्ज । तं पच्छा परिणामे, सल्लै सल्लं व हिययंमि ॥ 95 ॥ अवियारयमि कज्जे, सहस चिय जे नरा payasa'ti । डझंति ते वराया, दीवसिहाए पयंगुब्ध ॥ 16 ॥ ता नाह तुज्झ रिद्धी, दिट्ठा नायं च धम्मफलमेयं । संपइ जं करणिज्ज, गुरुच्च तं कहसु पसिऊण ॥ 97॥ नायलसुरेण भणियं, न हु विरई होइ भद्द ! देवाणं । ता संपइ सम्मत्तं, ('गिन्हसु जिणधम्मसव्वस्सं ॥ 98 ॥ अरिहं देवो गुरुणो, सुसाहुणो तेहि~ भासिओ धम्मो । इय सम्मत्तं चित्ते, धरसु तुमं सिद्धमंत व ॥ 99 ॥ अन्नं च तुमं कारसु, संपइ विहरतवीरजिणपडिमं । जेण थिर सम्मतं), तुह होइ भवंतरेवि जओ ॥ 10 ॥ जो कारयेइ पडिमं, जिणाण जियरागदोसमोहाणं । सो पावै अन्न 1 (गिम्दसु, इत्यादितः जेण थिरं सम्मतं 2) इति पर्यन्तं पाठः pratyantare ma rkssyte| 4 // 14 // Page #41 -------------------------------------------------------------------------- ________________ कुसरीरकुमारस पु ROHSRe ॥ 104 मा भवे, सुहजणणं धम्मवररयणं ॥ 101 ॥ दालिदं दोहरगं, कुजाइकुस्रीर्कुमिकुगीओ। अवमाणरोगसोगा, न हुंति जिवि कारीणं ॥ 102 ॥ pRijjai जिणपडिमा, निच्चं भव्येहि जेहि कारविया । bar3एइ तरस पुग्नं, कलंतरेणेव धननिवहो ॥ 103 ॥ ता इय कहिउ~ फयजत्तो, पत्तो नाइलसुरो सट्टाणमि । एसोवि हु जिणधम्म, चिंतारयण घ गिन्हेइ ॥ 104 ॥ तत्तो महहिमवंते, गंतुं गोसीसचंदणं छित्तुं । निम्मवै तेण पडिम, अप्पडिम वीरनाहस्स ॥ 105 ॥ अह तखणं पैटिय, विभूसिउं पूइउं च तं पडिमं । गोसीसचंदणमए, खिवै निहाणं व संपुडए ॥ 106 / / अह तं गिन्हिय चलिओ, पिक्खइ जलहिमि पवहणं एगं । आवत्तेण भमंतं, कुलालचक्कव्व गयणत्यो ॥ 107 ॥ पिक्खेइ तमि वहणे, सुमरंत इट्टदेवयं लोयं । भयकंपिरसव्यंग, जममुह. कुहरंमि पडियं च ॥ 108 ॥ मासछगं संजाय, एयरसावत्तमज्ज्ञपडियरस । इय ओहिणा वियाणिय, वणियजणं अपए देवो ॥ 109 ॥ जाइस्सह कत्थ तुमे, ते वि हु जति तं सुरं दहु~ / दीणतं पगडंता, मौलीकयपाणिणो एवं ॥ 110 ॥ सामि ! समुदरसु तुमं, इमाउ आवत्तांधकूवाओ । कुलदेवयव्य संपइ, पुन्नेहिं देव ! दिट्ठो सि ॥ 111 / / ता काऊण पसायं, कुणसु दयं देसु जीवियं अम्ह । पावेसु सिंधुसोवीर-मंदणं वीअभयनयरं ॥ 112 / / ता मा भायह मा भायह सि, भणिरो स वंतरो भणई । एसो हं तुज्झ लहुं, पामि समीहियं ठाणं ॥ 113 ॥ अह सो उप्पायकर, सुरिं निवारे वि वहणनाइस्स । अप्पइ समुग्गयं तं, 13 ओसहमिव रक्खणट्ठाए ॥ 114 ॥ भणइ इमं अप्पिज्जसु, तत्थ तुम उदयणस्स वीयभए । कहिऊण इत्थ चिटै, पडिमा देवाहिदेवस्स ॥ 115 ॥ इय वुत्तूण अदसण, पत्ते देवमि तप्पभावाओ । उप्पइउं तखणेणं, वीयभए पवहणं पतं ॥ 116 ॥ उत्तरित्रं पोयाओ, पोयबई जाइ निवइअत्थाणे । तं सव्वं वुत्तंतं, सकोगं कहै य निवस्स ॥ 117 ॥ विनवै य नरकुंजर !, सुरदिन्नसमुग्गयस्स रम्मस्स । वेलाकूलम्मि सयं, आगच्छह दसणटाए ॥ 118 ॥ तत्तो तावसभत्तो, सो निवई तावसे पुरो काउण्। 1 Page #42 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 15 ॥ देवाहिदेवपडिमा - विलोयणत्थं लहुं पत्तो ॥ 119 ॥ संजत्तिएण तत्तो, वेलाकूलंमि उदयणनिवस्स । सो सव्वस्सं व नियं, मुग ढोइओ पुर ॥ 120 ॥ अह रन्ना आइहो, तावसवग्गो सरेवि नियदेवं । चंदणसमुग्गयं तं परमूहि विहाडिउं लग्गो । / 121 ॥ भग्गा परसू सव्वे, न हु जायं देवदंसणं तेसिं । किं वा औन्नयाणं, चितारयणं करे चढइ ॥ 122 ॥ अह दंसणिणो अन्ने वि, जंपिया राणा उदयणेण । देवाहिदेवपडिमं, पयदद्द तुम्मे विभो ! इन्हि ॥ / 123 / / तो नियदेवे देवाहि - देवनामेण ते पयासंता । अहमहमियाइ टुक्का, समुग्गयं तं विहाडे । / 124 ॥ अह तत्थ पत्थरंमि व, कुट्टत्तं आगएसु परसू । तेर्सि मणोरहु च्चिय, जाओ खंडो न हु समुग्गो ॥ 125 ॥ तं अच्छरियं सौं, पभावई कउगेण नियचेडि । पेसइ रन्नो पासे, सावि हु तू निवई ॥ 126 ॥ सामिय ! पभणइ देवी, अहं पि पिच्छामि अच्छरियमेयं । जह कहवि हुज्ज अम्हाण, एस देवाहिदेति ॥ 127 ॥ तो रन्ना सा चेडी, देवीए आणणत्थमाइट्ठा । देवी मणजलहिंदू, हविज्ज अरिहावि कैयावि ॥ 128 ॥ अह चेडियाइ कहिए, निवआएसे पभावई देवी । तक्खणमेव सिणाणं, देहपवित्तीकए कुणै ॥ 129 ॥ तत्तो सा पहिरे, सियाइ~ अंगपट्टवत्थाई । मुत्तालंकारधरा, मुत्ता इव कोमुई चलिया ॥ 130 ॥ परियरिया चेडीहिं, जिणंदपूओवगरणहत्थाहि । उल्लासंती लोयं, लाकूलंमि संपत्ता । / 131 / / तो रन्नाणुन्नाए, पभावई सयललोयपच्चक्खं । चंदणसमुग्गयं तं चच्चेई चंदणरसेण ॥ 132 ॥ पुन्नफलुप्पत्तिनिर्बंधणेहि, पुण्फेहि पूयए तं च । निकम्मकंद, दहै धूर्वपि से पुरओ । / 133 ॥ सुमरेषि वंचपरमेट्टि - मंतमाकिट्टिमंतमिव तत्थ । नामंती पासंडिय - माणं पिव पणमिडं भणइ । / 134 ॥ गयरागदोसमोहो, सव्वन्नू अट्ठपारिजुओ । देवाहिदेवनामा, अरिहा मे दंसणं देउ ॥ 135 / / इय देवीइ पभणिए, न हु जुज्जइ अरिहगोवणं मज्झ । जिभत्ता इमाए, इय चिंतेउं च स समुग्गो । / 136 / / पिक्खगजणनिवहाणं, दंसणआवरणकम्मणा सद्धिं । लहुमेव समुग्घडिओ, प्रकरणम् ॥ ॥ 15 ॥ Page #43 -------------------------------------------------------------------------- ________________ है अपडत चेव परसुमि ॥ 137 ॥ अह तम्मझे जीवंत-सामिणी विज्जुमालिसुरविहिया । गोसीसचंदणमई, दिवा सिरिवीरजिण- I पडिमा ॥ 138 ॥ अमिलाणपुप्फदाम, सव्वालंकारभूसियसरीरं । अइअच्चन्भुयरूवं, तं पडिम तत्थ दहणं ॥ 139 ॥ आणंदिओ उदयणो, विहईओ त्व्सिब्ण्भ्न्नाइज्ञ्नो। जाओ जयजयकारो, वित्थरिओ जिणगुणवियारो ॥ 140 ॥ मिलिओ धम्मियवग्गो, जाया जिणमयपभावणा तत्थ । जंपेइ सयललोओ, अहो अहो जयई मिणधम्मो ॥ .141 ॥ अह फुरियकित्तिपसरा, पभावई उल्लसंतहरिसभरा । अइअच्चन्भुयभूयं, करेइ सा तत्थ जिणपूयं ॥ 142 ॥ कुसुम 1 क्खय 2 धूवेहिं 3, सुहफल 4 घय 5 वास 6 जल 7 पैवेहिं 8 / पडिमाए भत्तीए, पूयं काऊण अट्टविहं ॥ 143 / / तत्तो कयजणरंगा, 4 पभावई भत्तिभारनमिरंगा । थुणै सिरिवद्धमाणं, पुरो ठिया इय सबहुमाणं ॥ 144 ॥ साहियसुहोवएसो, असेसलोइयसुरेसु सविसेसो । ससहरसीयललेसो, वीरो असुहं हरौ एसो ॥ 145 ॥ असरिसविवेयसस्सो, vyoshivihiysivvhuuvsso| उवइसियसुयरहस्सो, विलसिराइसयसयसहस्सो ॥ 146 ॥ विहियाहिरसंहारो, लीलासोसियासारसंसारो । हयविसयविसवियारो, सेवयसयम्यसहयारो ॥ 147 ॥ अवहीरियावरोहो, असरिसवररूवउल्लसियसोहो । वियलियसव्वविरोहो, विलासविहवाइसु अलोहो ॥ 148 ॥ असिवरुरुसिंहसावो, लोयालोया । वलोइयसहावो । अलवियालियालावो, हारियरोसाइउवयावो ॥ 149 ॥ अवहयरैवैवीरो, ससुरासुरवारसेवियसरीरो । संसयवसुहासीरो, सुहहेऊ हौ सिरिवीरो ॥ 150 ॥ इय वन्नेहि परिचत्त-पंचवग्गावि थुन्निय्सिरिवीर्ण्। देवी चउत्थवग्गं, मग्गंती नमै पंचगं ॥ 151 ॥ देवीए थवणाण-तरं च धम्मियजणो समग्गो वि । भत्तीइ पडिमपूया-हवणाईयं कुणै तत्थ ॥ 152 ॥ ते वि हु वणिया पभणति, पणमि देवि ! तुज्झ अम्हेहि । एसा पडिमा दिन्ना, पूएयव्वा तए निच्चं ॥ 153 ॥ हौ इमं ति NASHIKARI Page #44 -------------------------------------------------------------------------- ________________ धर्मविधि पभणिउं, पभावई आयरेण ते वणिए । सम्माणावै तंबोल-पुष्फवत्थाइदाणेण ॥ 154 ॥ इय अच्छरियं दह, तं सिरिदेवा- ICmakaraNam ॥ 16 // हिदेव पडिमं च । को नाम न पडिवजइ, जिणिदधम्मं जणो तत्थ ॥ 155 ॥ अन्नुन्नं च पयंपइ, जप्पडिमाएवि एरिस पभावो । तं वीरजिणं मुत्तं, नन्नो देवाहिदेवु त्ति ॥ 156 ॥ नवरं मिच्छत्तपिसाय-परवसो उदयणो महाराया । तं आयरै न धम्मं, ऐदुल्लहबोहिओ जम्हा ॥ 157 ॥ अह देवी नेहेणं, जणलज्जाए य उदयणो तत्थ । देवाहिदेवपुरओ, पिक्खणयं कारए रम्म । / 158 ॥ आइसइ पुरारक्खं, भद ! पुरं कारवेसु वेगेणं । सव्वत्थ हट्टसोहाइ, सुंदरं उज्झियपडायं ॥ 159 ॥ तो आरक्खो तक्खण-मेवागंतूण नयरमज्झमि । कारै निवआएसं, समीहियं निययकज्ज व ॥ 160 ॥ अह रहवरंमि आरो-विऊण तं । वीरनाहजिणपडिमं । पविसावेउ नयरे, आरंभइ उदयणो राया ॥ 161 / / आगच्छंतं दट्टण, रहवरं कउगेण नयरजणो । OM अब्भुटिए पुरेणं, अब्भुट्ठाण व तरस कयं । / 162 ॥ चलधयवडेहि तैया, तं वच्चतं व रेहए नयरं । गायंतं व सुरमणी, महुरक्खरमंगलसरेहि ॥ 163 ॥ पसरंतनंदितूरा-रवपडिसदेण संति घोस्प्रा। पडिमपवेसं दह, पत्ताओ दिसिवहूउच्च ॥ 164 ॥ उच्छलिरबंदिकलयल-पडिरवपुरच्छलेण गयणयलं । आसन्नं सग्गजणं, आहवै व तं च पिक्खेउं ॥ 165 ॥ हरिसभरनच्चिराणं, तरुणाणं चारुच्र्न्न्प्द्दिघाया। तदंसणाय पुहविं, पसुत्तमुट्ठावयंति व्व ॥ 166 ॥ अह जणसंमदेणं, सो सिग्धं । गंतुमक्खमु व्व रहो । मंद मंदं पत्तो, वीयभयनयरमझंमि ॥ 16 ॥ तप्पुरओ रमणीहि, थूलक्खयथालमालिया मुक्का । पुनलयाण परोहे, रेहै आवालपंति व्व ॥ 168 ॥ अह तत्थ केवि रमणीउ, इंति सुन्नेवि नियघरे मुत्तुं । रहदसणपुन्नेणं, अप्पाणमसुन्नमायरि ॥ 169 ॥ के वि य पुण पत्ताओ, थाले परिवेसियंपि मुतूण । तिसियव्य रहालोयण-आणंदमयं रसं पाउं ॥ 170 ॥ तं रहमहिमं ला पिक्खं-तयाण लोयाण chhpivaasaao। बीसरणेणं अवमा-णियव्व पासं न पत्ताओ ॥ 171 ॥ सो एवं दीसंतो, पूइज्जतो य Page #45 -------------------------------------------------------------------------- ________________ नयरलोएणं । आबद्धतोरणे नर- वरस्स भवणे रहो पत्तो ॥ 172 ॥ अह अंतेउरमज्झे, जिणभवणं कारिऊण नरवइणा । देवाहिदेवडिमा, साविया मुहुत्ते ॥ 173 ॥ न्हाया पवित्तगत्ता, परिहियाव्यंगधोयसियवसणा । देवी पभावई तं, जिणपडिमं पूयै तिसंज्झं ॥ 174 ॥ अखंडतंदुलेर्हि, तह पुरओ अट्टमंगले लिहै । कम्पट्टदुट्टभूय-ज्जरनासणसिद्धमंत व । / 175 / / तत्तो संपन्न, विहिणा चिदणं करेऊण । नच्चेइ सयं देवी, रंगेणं अंतरंगेणं । / 176 / / राया उदायणो पुण देवरंजणक अणुदि पि । वायै कयावि पडहं, कयावि वीण असुलीणं ॥ 177 ॥ अह तत्थ महात्तित्थं, जायं जिणपडिमवंदणट्टाए । लोओ चउद्दिसाणं, आगंतूणं कुणै महिमं । / 178 / / एयं पिक्खंतो वि हु, पडिबुज्झइ नेव कहवि नरनाहो । किं इक्खुवाडमज्झट्ठिओ नलो हवै महुरत्तं 1 ॥ 179 ॥ एवं गयंमि काले, अन्नदिणे तंमि चेइयहरंमि । जाव पणञ्च्चै देवी, वीणं वाएइ रायावि ॥ 180 ॥ ता देवीए सीसं निवो न पिक्खेइ तो मणे खुहिओ । चितै अरिमेयं, हविस्सई किंपि देवीए ॥ 181 ॥ इय खोहेणं पडिया, वीणा हत्याउ सह पमोएण । तो देवी भणइ मए, किं सामीय ! नच्चियं दुहुं ॥ 182 ॥ जेण तुमं हत्थाङ, वीणं मोत्तुं ठिओ सि कालमुहो । जाव न जंपइ राया, ता निब्बंधेण पुच्छेइ ॥ 183 ॥ तत्तो खलंतवयणो, उदायणो तं अरिट्ठमक्खेइ । देवि ! इमं दुनिमित्तं, अप्पा उत्तं कहै तुज्झ ॥ 184 ॥ भणियं पभावईए, सामिय! मह सुचिर चिन्नधम्माए । तव नियमसुट्टियाए, अणिट्ठसोगो न होइ जओ ॥ 185 ॥ सुच्चा ते जियलोए, जिणवयणं जे नरा न याणंति । सुच्चाणवि ते सुच्चा, जे नाऊणं न वि करंति ॥ 186 ॥ किंच इमं दुनिमित्तं, मह परमाणंदकारणं जायें । जं नायनियडमरणा, बाढं धम्मे जैस्सामि । / 187 / / इय भणिऊणं देवी, निय भीरुत्तं च अपिअं रन्नो । अभया गया सभवणं, राया वि पियामरणभीओ ॥ 188 ॥ अह अन्नदिणे देवी, विहियसिणाणा समाइसइ दासिं । अप्पेसु धोयपुत्ति, अह तीए अप्पिया जाव ॥ 189 ॥ तो दिट्ठा सा रत्ता, सियावि देवीइ तो भणइ पावे ! | Page #46 -------------------------------------------------------------------------- ________________ घपविधि ॥ 17 ॥ याप्रकरणम् जिणभुवणे चलियाए, कहमप्पसि रत्तवत्थाई ॥ 190 ॥ इय कोवपरवसाए, देवीइ करत्थदप्पणेण इमा । संखाणियाइ पहया, चक्केण व तो मया ज्झत्ति ॥ 191 ॥ दासि दट्टण मुयं, जह वत्थाई च ताई व्त्थाई। देवी गया विसायं, संसारविरत्तचित्तव्य । / ॥ 192 ॥ चिंतै य निरवराहा, हा हा दासी इमा मए पहया । चिरपालियपि भग्गं, पढमवयं पक्कभडं व ॥ 193 ॥ नरयगई । निद्दिटा, सुयंमि पंचिंदियस्स वहणाओ । लोए वि इत्थिहचा-पावं निसुणिज्जइ महंतं ॥ 194 ॥ ता वत्थस्सेव जलं, कणयस्स व हुयवहंमि पक्खेवो । वयमेव मज्झ अहुणा, सव्वत्तो निम्मलीकरणं ॥ 195 ॥ इचाइ विमरिसेउ, निवस्स तमरितॄदंसणं कहै । पढमव्वयस्स भंगं च, चेडियापाणघायाओ । / 196 ॥ पभणइ पुणोवि देवी, दिट्टमरिटं तया तए एगं । बीयं पुण अज मए, ईक् ता नायं नत्थि मे जीयं ॥ 197 ॥ जै तुज्झ वल्लहा है, ता अणुमन्नेसु नाह पसिऊण । जं वयगहणं काउं, निरवज्जा होमि अचिरेण । / 198 ॥ भणइ निवो देवि ! तुमं, कुणसु जहिच्छंपि गिहठिया धम्मं । जं च तुह संजममणं, तं संजमणं च मह दुसई ॥ 199 ॥ इय भणिया वि पिएण, देवी ! सुयणुव्व निययपडिवन्नं । तं निबंधं न मुयई, तो आह निवो पिए ! सुणसु ॥ 200 ॥ जै तुज्झ वव्लहो हं, ता वयगहणोवलद्धदेवभवा । मह सम्मं धम्मपह, दंसिय ठाविज मुक्खपुरे ॥ 201 ॥ * इय पडिवज्जिय देवी, भणइ निवं देवदत्तनामं च । खुजंगं नियदासिं, जइयत्वं पडिमपूयाए ॥ 202 ॥ देवी पभावई अह, / विसुद्धभावा पभावणापुव्वं । पडिवज्जइ पञ्चज्ज, गिन्हेई अणसणं पि तहा ॥ 203 ॥ तत्तो संवेयसुहा-रसं पिबंती इमा मरेऊण । देवत्तं संपत्ता, सोहम्मे इंदसामन्नं ॥ 204 ॥ अह सा खुज्जा दासी, जिणपडिम पूयए तिसंज्झं च । रायावि विगय- 18 सोगो, लग्गो नियरज्जकज्जम्मि ॥ 205 ॥ इत्तो देवीजीवो, देवत्ते तं सरेवि पडिवन्नं । नरवैपबोहहेउ, आगंतु विरयै उवायं ॥ 206 / / काउं तावसरुवं, रन्नो अत्थाणमंडवे पत्तो । अमयसरिच्छफलाई, ढोएइ उदायणनिवस्स ॥ 207 / / अह [4 ॥ 17 ॥ 095 Page #47 -------------------------------------------------------------------------- ________________ दिव्यगंधरसपेसलाइ~, ताई फलाइ~ नरनाहो । आसायै तत्कालं, सुरकप्पदुसंभवाणी व ॥ 208 / / तो भणइ कत्थ भयवं, तुमए लद्धाइ~ एरिस्फ्लाई। मन्ने सुरदिन्नाई, जं भूमितरुण नेसरसो ॥ 209 / / सो भणइ भूव ! बहूयाइ~, संति एआईं आसमे अम्ह । समां पि ऐक्कमई, जे तवतेओ तबस्सीण ॥ 210 ॥ भणइ निवो तं पुणरवि, तष्फलआसायलालसो भयवं । एरिस फलरमणीयं, ससु तं आसमं मज्झ ॥ 211 ॥ दंसेमि चलसु सिग्धं ति, जंपिउं थंभिउं च रायसहं । सो एगागि नेई. निवई मंतिव्व मंतकए ॥ 212 ॥ तो नयरबहिं नेऊण, भूवई निययदेवसत्तीए । दंसेइ तावसासम-मपुचआरामरमणीयं ॥ 213 ॥ ट्रो मणमिराया, अह तं दहण परममित्तं v। चितै आसममेय,गुरुणा हं आणिओ अज्ज ॥ 214 ॥ भोयणदाणाई हिं, निच्च सम्माणिया मए एए। ता चिरसित्ता तरुणो, इव पूरिस्सति फलवंछं ॥ 215 ॥ इय चिंतंतो हियए, उदायणो आगओ तमारामं । पहिउव्व परिस्संतो, तरुछायाए ठिओ जाव ॥ 216 ॥ ता सव्वे समकालं, तवस्सिणो तस्स तक्करस्सेव । उप्पाडिऊण लौडे, | पहाविया कुट्टणकरण ॥ 217 ॥ तो राया कटेणं, हा कि एयंति तेसि भयभीओ । जमयाण व नट्ठो, कंपंतो सीभिन्नुव्व ॥ 218 ॥ नासतेण य पुरओ, दिट्ठा मुणिणो पसंतमुत्तिधरा । रक्खह ममं ति भणिरो, अह तेसि समागओ सरणं ॥ 219 ॥ मा भायसु त्ति तेहिं, पढमं आसासिओ निवो तत्थ । जाओ सत्यसरीरो, मयाय ते तावसा वलिउं ॥ 220 ॥ अह चिंतै नरनाहो, इत्तियकालं इमेण दंभेण । एएहि तावसेहि, हंहो मुसिओ अयाणुव्व । / 221 ॥ तो तावसेसु राया, विरत्तचित्तो भणेइ ते मुणिणो । भयवं अज्ज इमाण, छुट्टो हं तुम्ह सरणेण ॥ 222 ॥ भणियं मुणीहि~ नरवर !, तुह अम्हाणं पि इत्थ जिय्लोए। इहपरभव भीयाणं, सरणं जिणधम्म एव जओ ॥ 223 ॥ नियनियकम्मवसेणं, जीवाणं दुक्खमणुहवंताणं । मुत्तुं जिणिंदधम्म, नन्नो सरणं तिहयणे वि ॥ 224 ॥ तस्स य जिणिदधम्मस्स, syldogccdukkhdlnnss| पुन्नरहियाण दुलहो, Page #48 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 18 ॥ प्रकरणम् लाभो चिंतामणिस्सेव ॥ 225 ॥ ता भो ! नरवर ! एय, सम्मं संपेहिऊण हिययंमि । सिरिसव्वन्नुपणीए, कुणसु सया उज्जम धम्मे ॥ 226 ॥ इयसाहुदेसणाए, रन्नो अकसाइए वि हिययंमि । वत्थे इव उवविटो, खणेण जिणधम्मरंगो सो ॥ 227 ॥ इय नाउं पच्चक्खो, होऊण पभावई सुरो तुरियं । जिणधम्मे कुणै थिरं, दंसेई निययरिद्धिं च ॥ 228 ॥ नरवर ! में सुमरिजसु, दुक्खावडिउ त्ति जंपिऊण सुरो । उपसंहरि नीसेस-देवमायं गओ जाव ॥ 229 ॥ ताव उदायणनिवई, पिक्खइ पुव्वं व निय्यत्यान्ने। सिंहासणोवपिंटुं, अप्पाणं विम्हिओ हियए । 230 ॥ तप्पभिई सो राया, सयावि गुरुचरणसेवणानिरओ । संजाओ जिणधम्मे, कुसलमई रज्जकज्जिव्व ॥ 231 ॥ इत्तो य आसि गंधार-जणवए परमसावगो एगो। तेण जिणजम्मणाई, नमियाई सयलतित्थाई । / 232 ॥ अह अन्नदिणे निसुणै, वेयर्3अनगे जिणिदभवणाई । तो तव्वंदणहेउ, गिन्हेइ अभिग्गहमिमं च ॥ 233 ॥ पभणइ कओववासो, वेयर्3हे चेइएहिं नमिएहिं । मह भोयणमिह जम्मे, अन्नै सरणंपि मम । ताई ॥ 234 ॥ तत्तो सासणदेवी, पत्ता सत्तेण रंजिया तस्स । पभणइ तव तुट्टा , अभिरुइयं मग्गसु वरं ति ॥ 235 ॥ अह सो पभणइ सट्टो, वेयडूनगंमि मज्झ अभिरुइयं । जिणभवणवंदणं चिय, तत्थ न सकेमि पुण गंतुं ॥ 236 ॥ तो तं नेऊण । तहिं, वंदावै सा जिणिंदभवणाई । तुट्ठा य तस्स अप्पई, कामियगुडियाण सयमेगं ॥ 237 ॥ अह देवीइ अदंसण-टियाइ । चिंतेइ वीरजिणपडिम । वीयभए वंदिजा, इय भक्खइ गुडियमेगं सो ॥ 238 ॥ तो तप्पभाववसओ, सो संपत्तो खणेण वीयभए । देवाहिदेवपडिम, वंदै परमाइ भत्तीए ॥ 239 ॥ अह तत्थ देवदत्ता, दासी पुच्छेइ कत्थ त्थान्नाओ। सावय ! पत्तो सो वि हु, अक्खइ वेयडवुत्तं तं ॥ 240 ॥ तत्तो सा सकारै, विसेसओ तं गुणडपत्तं ति । सो वि य तुट्टो तीसे, अप्पेई ताउ ॥ 18 ॥ Page #49 -------------------------------------------------------------------------- ________________ गुडियाओ ॥ 241 ॥ दियसमत्यतित्यो य, सो तओ सुगुरुपायमूर्लमि । पडिवज्जियपव्वज्जं, कयतवचरणो गओ सुग ॥ 242 ॥ अह सा खुज्जा रूवं, कामेउं भक्खई गुडियमेगं । तो जाया दिव्वत, खणेण वेउव्वस्वव्व ॥ 243 ॥ तं ह सुवन्नवन्नं, सुवन्नचालियं व तं दहुं । जंपेइ जणो सव्वो, सुवन्नगुडिय त्ति नामेण ॥ 244 ॥ सा चितै मम रूवं, विहलं जै पिययमो न अणुरूवो । ता मह को हुज्ज पई, रईइ मयणुव्व समस्वो ॥ 245 / / एसो ताव उदायण-राया मह होइ तायपडिरूवो । अवरे य करिसगा इव, इमस्स करदाइणो सव्वे ॥ 246 ॥ ता मालवदेसपई, मज्झ पई हौ चंडपज्जोओ । इय कामिऊण गुडियं, बीयं भक्खेइ सा दासी ॥ 247 ॥ अह गुडिया हिडाइणि- देवी गंतूण तत्थ तैयावि । वन्नै सुन्नगुडिया-रूवं पज्जोय निवपुरओ ॥ 248 ॥ सो पुण इत्थीलोलो, पेसर तक्कालमेव नियदूयं । सो गंतूण तीसे, कहेइ पज्जोयाणुरायं ॥ 249 ॥ सा आह तुज्झ पहुणो, चिट्ठा जै मज्झ उवरि अणुराओ । ता किं न सयं पत्तो, केयं पिम्म निठुरया ॥ 250 ॥ अह दूणागंतुं तव्त्रयणे अक्खियंमि पज्जोओ । अनलगिरिहत्थिरयणा - रूढो रयणीइ तत्थ गओ । / 251 ॥ सामयणोवमरूवं, तं पिक्खिय रंजिया भणइ देव ! / देवाहिदेवपडिमं, इह मुत्तूणं न इस्लामि । / 252 ॥ अह जंपर पज्जोओ, जै एवं ता इमंमि ठाणंमि । ठविऊण अवरपडिमं, एयं गिन्हित्तु गच्छामो ॥ 253 ॥ हौ इमं ति पवन्ने, सो चलिउं आगओ निए नरे । कारे तप्यमाणं, अवरं पडिमा पडिख्वं ॥ 254 ॥ तं गिन्हिऊण पुणरवि, तहेव रयणीइ आगओ तत्थ । तीसे अप्पर पडिमं, सा पूइय उवै तट्ठाणे । / 255 / / अह पज्जोओ सिग्घं, दासि देवाहिदेवपडिमं च । हत्थिम्मि समारोत्रिय, पत्तो उज्जेणिनयरीए ॥ 256 ॥ अह तत्थ अनलगिरिकय-मुत्तपुरीसुकडेण गंधेण । विगयमया संजाया, मुणिणुव्व गया उदयणस्स । / 257 / / तं दहुं विम्हइया, जाव विलोयंति हत्थिआरोहा । ता अनलगिरिपयाई, मुत्तपुरीसे य पिक्खति ॥ 258 ॥ T Page #50 -------------------------------------------------------------------------- ________________ धविधिका नृणं निसाइ पचो, केणवि कज्जेण चंडपज्जोओ । इय निच्छिय ते रन्नो, कहंति तं वैयरं जाव ॥ 259 ॥ ता केणवि प्रकरणम् ॥ 19 ॥ विनतं, देव ! न दीसइ सुवन्नगुलिय त्ति । तो नायं पज्जोओ, निसाइ धित्तुं गओ दासि ॥ 260 ॥ अह भणइ निवो पिक्खह, किं पडिमा अस्थि जिणगिहे तत्तो । अत्थि त्ति विलोएउं, कहियंमि निवो ठिओ तुटो ॥ 261 ॥ तो अच्चणवेलाए, मिलाणपुप्फ उदायणो पडिमं । पिक्खइ अदिट्ठपुच्वं, नलिणि हिमदद्धकमलं व ॥ 262 ॥ अह निम्मल्लं उत्ता-रिऊण पडिमं निरिक्खए जाव । ता न हवै सा. एस त्ति, निच्छिउं चिंतए राया ॥ 263 ॥ सो पावो पज्जोओ, मह पडिमं तकरुव्व हरिऊण । कत्थ TU । गमिस्सइ इन्हि, रविणो नट्टा सियालिव्व ॥ 264 ॥ अह अत्थाणे पत्तो, पज्जोयनिवस्स अप्पए दूयं । गंतूण तत्थ सो वि हु, नियपहुसिक्खाइ इय भणइ ॥ 265 ॥ नरवर ! दासीहरणं, नो जुज्जइ दुट्टचिट्ठियं एयं । चंदस्सेव कलंक, होही तुह निम्मलस्सावि ॥ 266 ॥ लब्भइ नरिंदकन्ना वि, पत्थिया किन्न किंकरी एसा । ता कह निरत्थयमिम, नियमत्थयढंक्कणं कुणसि ॥ 267 ॥ नियसत्तीए i8, पिक्खंताणं परेसि गहियव्वं । तयभावे तस्स कए, भत्तीए परं पसाइजा ॥ 268 ॥ एवं तु चोरियाए, नरिंद ! मच्चू खलीकओ तुमए । खित्तो करो अहिमुहे, सुत्तो उट्ठाविओ सिंहो ॥ 269 ॥ अहवा भग्गखएणं, जाणतो वि हु विमुज्झई लोओ । ता एगं तुह खलियं, खमियं दिन्ना मए दासी ॥ 270 / / एयं पुण जिणपडिमं, अप्पसु जै जीविएण तुह कज्ज । अहवा भणसि न कहियं, रणसज्जो होसु अचिरेण ॥ 271 / / अह जंपइ पज्जोओ, रे दूय ! मुणेइ किं न तव सामी । पिउदिन्नपि हु रज्ज, मत्थयसुन्नाण जं जाइ ॥ 272 ॥ तो भणियं dReNaM, वक्खित्ते गिहजणंमि जै सुन्नो। किंचिवि गिन्हिय गच्छइ, ता कि निव ! पोरिसं तस्स ॥ 273 / / बलिएहिं वि चोरेहि, गहियं वालंति जे परकमिणो । किं रावगेण हरिया, सीया रामेण नाणीया ॥ 274 / इय आयन्निय कुद्धो, पज्जोओ निपनरे निरोरुवेइ । भो ! भो ! दुम्मम्मुह IMGSURESSURCHASE KOCHECRECARECRUCIRCRAICH C // 19 // Page #51 -------------------------------------------------------------------------- ________________ मेयं, निस्सारह धरिय गलयंमि ॥ 275 ॥ इय तेहिं पराहूओ, दूओ वलिऊण साहै सरुवं । तो तक्खणेण कुविओ, उदयणनिवई पयंपेइ ॥276॥रे ! रे ! निउत्तपुरिसा !, जयढक्कं सिग्यमेव वाएह । जेण मुणंति नरिंदा, चलियं मं विजयजत्ताए ॥ 277 ॥ भो ! भो ! गयआरोहा !. पौणी कारेह कुंजरघडाओ । मस्साणियाह (अस्साणिया! हि) तुम्भे, सज्जेह तुरंगघट्टाई । / 278 ॥ सन्नहह सुहडसत्था ! , रहिया ! पौणीकरेह रहनिवहे । कडयारक्ख ! तुमं पि हु, आवासे दावसु बहिं च । / 279 / / इय निय. सामिसरूवं, लद्धणं ते पसायमिव मुत्तुं । सब्वे तहत्ति कुव्वंति, सिद्धपुरिसोवएस व ॥ 280 ॥ अह सो उदायणनिवो, | क्य्जिन्न्व्र्साहुव्ग्ग्प्य्पूओ। नीसेसदोसरहिए, दिवसंमि पयाणयं कुणै ॥ 281 ॥ पञ्चक्खा दिसिपाला, इव अवरे । मौडबद्धरायाणो । दसदिसिपसरियजससो, दससंखा तेण सह चलिया ॥ 282 ॥ तंमि चलते करिमय-सित्ताइ महीइ तुरगरवुरसेणी । लिहिया रिऊण विजए, मंती ठकारपंतिव्व ॥ 283 ॥ आसासितो पुहविं, रख्खंतो सरणमागए लोए । नासंतो देसेसुं, उवदवं चोरचरडाण ॥ 284 ॥ निवईण पाहुडाई, ठाणे ठाणंमि सो पडिच्छतो । वच्चै निवनीईए, खतियधम्मुख पच्चख्खो ॥ 285 ॥ इत्थंतरंमि पत्तो, गिम्हरिऊ जत्थ कुनिवैव मूरो। चंडकरहिं संताव-कारओ सयललोयाणं ॥ 286 / / दट्टण सिन्नलोयं, पडियं छायासु जरियदेहं व । वेयल्लफुल्लनियर-च्छलेण हसैन्च गिम्हरिऊ ॥ 287 ॥ है। संताविउं समत्थो, लोयं सिसिरोवयारदुल्ललियं । अवलोयै कुविओ इव, पाडलकुसुमारुणच्छीहिं ॥ 288 ॥ पज्जलिररविहुयासे, भुवणागारंमि लूयधमणीहिं । अयगोलुब्ब धमिज्जइ, गिम्हेणं सिन्नजणनिवहो ॥ 289 ॥ | आयावेण व तिसिओ, तवणो पाऊण करसहस्सेहिं । सोसइ जलठाणाई, गिम्हे कप्पंतकप्पमि ॥ 290 ॥ इय वटुंते समए, | मरुदेसे तं गयं निवैसिन्नं । तत्थ य सलिलाभावे, पीडिज्जइ खित्तधन्नं व्व ॥ 291 ॥ तो तन्हाइ किलंत, सिन्नं दटुं उदा- IP Page #52 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 20 ॥ यो निवई । पुत्रं कयसंकेयं, सुमरेइ पभावईदेवं ॥ 292 ॥ सो सुमरियमत्तो वि हु, संपत्तो सिद्धचेडौ व्व तया । पुच्छर समरणकज्ज, अह आह निवो जलाभावं ॥ 293 ॥ तत्तो सुरो विउच्चर, सजलाई तत्थ तिन्नि कुंडाई । अग्गिममज्झिमपच्छिमवाण जलपाणजुगाई ॥ 294 ॥ मज्जणपाणाईयं कुव्वतो तज्जलेण सिन्नजणो । अमयरससिंचिओ इव, सब्बो उज्जीविओ तैया ॥ 295 / / संपत्ताइ पसिद्धिं, तिपुक्खराई ति ताइ~ कुंडाईं । नीरस्स निहाणाणि व, अज्जवि चिट्ठति तह चैव । / 296 / / इय सिन्नस्सासासण - मणुट्टिओ सो पभावईदेवो । नरवइणाणुन्नाओ, संपत्तो निययकप्पंमि ॥ 297 ॥ अह सो उदायणनिवो, महाबलो दुग्गसंठियनरिंदे । आणापरे कुणतो, मालवदेसंमि संपत्तो ॥ 298 ॥ तं आसन्नं सिन्नं, नाऊण निवोवि चंडपज्जोओ । चौरंगबलसमेओ, संमुहमावासिओ झति ॥ 299 ॥ अह निहंकियदियहे, ते दोवि विवायणुव्व रायकुले । समरंगणंमि दुक्का, नियनियपक्खेण परियरिया ॥ 300 ॥ अह उभओ पासेसुं, उच्छलिओ समरतूरनिग्घोसो । अट्टा दुन्निवि, बलाइ~ जयलच्छिलद्धाई ॥ 309 ॥ करिणो करिहिं तुरगा, तुरंगमेहिं रही हि रहिणो य । सुहडा सुहडेहि तया, समगं चि तत्थ जुज्झति ॥ 302 ॥ इत्थंतरे उदायण - निवो विचितित्तु बहुजणाण रवयं । करुणाए पभणाव, इय दूमुहेण पज्जयं ॥ 303 ॥ निव ! एसो निहूसण- जणवखओ मज्झ तुज्झ य विरोहे । रयगस्स आउयरवए, रासहमच्चुव्व न हु जुत्तो । 304 ॥ तम्हा निव ! इकंगा, सुहडेहिं परिमिएहि~ जुत्ता वा । आरूढा वा तुलट्ठिईइ वयमेव जुज्झामो ॥ 305 ॥ तो पज्जोओ जंपइ, रहवरचडियाण हौ संगामो । पहसमए अम्हाणं, अह तं दूओ कहै पहुणो । / 306 ॥ तत्तो उदायणनिवो, संनहिउ~ रहवरंमि आरूढो । पयडपयावो पत्तो, पहसमए गिम्हवणुव्व ॥ 307 ॥ रहआरूढेण मए, नूणमजेओ उदायो रहिओ । इय अनलगिरिकप्पिय-रहचडिओ एइ पज्जोओ ॥ 308 ॥ दहूण गयारूढं, पज्जोयमुदायणो भणइ पात्र ! | प्रकरणम् ॥ 20 ॥ Page #53 -------------------------------------------------------------------------- ________________ जैवि तमससंधो, तहावि ते नत्थि मुक्खुत्ति ॥ 309 ॥ इय जंपिऊण धणुगुण- टंकारसरेण तक्खणं चेव । सो siMhafare वि, खोह पज्जोय निवहत्थि । / 310 ॥ मंडलियावत्तेणं, वाहेई नियरहं च वेगेण । तस्स रहूं अणुलग्गो, भमेइ पज्जोहत्थी वि । / 311 ॥ जं जं उक्खिवैपयं, हत्थी तं तं उदायणनरिंदो । सूईमुहबाणेहिं विधेई सदवेहिव्व । / 312 / / तूणेहि व चरणेहिं, बाणावलिपूरि एहि सो हत्थी । संकमिडं असमत्थो, पडिओ वज्जा गिरी । / 313 ॥ तत्तो उदायणनिवो, पज्जोयं गिन्हिऊण केसेसु । बंधै चिरोवल्द्धं, पडिमादासीण तं चोरं ॥ 314 ॥ दासीवै ति तचो, विलिहै अंकक्खराणि तव्भाले । विहिलि हियाक्खराणं, उवरि अवरुव्व एस विही । / 315 ॥ दासमिव अंकिऊणं, पज्जोयं धरणगंमि काऊण । वीयब्भयनय रेसो, संपत्तो नयरि मुज्जेणि ॥ 316 ॥ दासी सुवन्नगुलिया, पलाइया तक्खखेण भयभीया । तत्थठियं तं पडिमं, उदायणो नमै साणंद ॥ 317 ॥ सा निय पुरमाणेडं, गिन्हंते भूवईमि न चलेइ । तो भणइ नरवई पहु !, किं मह चित्रों दुहा कावि ॥ 318 ॥ ततो सासणदेवी, पभणइ पडिमा डट्टिया निवई । तुह मरणे वीयभयं, थगिस्सई पंसुबुट्टिए ॥ 319 ॥ तो मज्झ तए नियपुर - नयणमि न अग्गहो विहेयव्वो । तो सविसेसं तित्थं च पूइउं मुंचइ तहेव ॥ 320 ॥ अह पज्जोयं गिन्हिय, उदायणो जा नियत्तए ताव । रुद्धो पाउसरिउणा, रिउणा इव अद्धन गंमि ॥ 329 ॥ कुनर्रिदस्स व रज्जे, को विन पहिर पहाणवत्थाई । हिंडंति जुन्नवत्था, धणिणो वि हु पाउसे तंमि ॥ 322 / / वरिसंति रचिदियहं, मेहा चिक्खिलसंकुला भूमी । दुत्ताराउ नईओ, मग्गेसु न तीरए गंतु ॥ 323 ॥ तत्तो उदायणनिवो, नयरं व निवेसिऊण नियसिन्नं । अहे आवास, तप्पुरओ दस नरिंदावि ॥ 324 ॥ तो उक्खदभएणं, सिन्नाण चउदिसासु वि महंतो । धूलीमयपायारो, | कवित्थ ॥ 325 ॥ कारागारठियस्स वि, पज्जोय नित्रस्स भोयणाईयं । दावेइ अप्पतुलं, उदायणो रायनीईए Page #54 -------------------------------------------------------------------------- ________________ धर्मविधिला ॥ 326 ॥ अह पज्जूसणपव्वे, पचे उववासिओ निवो जाओ। तो तस्साएसेणं, मुयारो भणइ पज्जोय ॥ 327 ॥ भो! प्रकरणम् ॥ 21 ॥ नरवर ! तुज्झ कए, करेमि किं भोयणं ति सो आह । सूयार ! कीस भोयण-मापुच्छिजामि अज्ज अहं ? ॥ 328 ॥ सो भणइ पज्जुसणं ति, अज्ज संतेउरो वि नरनाहो । उववासिओ तओ तं, पुज्छिज्जसि भोयण भद्द ! ॥ 329 ॥ चिंतै पज्जोयनिवो, किं माराधिस्सई विसं दाउं । तो पभणइ मूयारं, अहं पि उववासिओ अज्ज ॥ 330 ॥ मह - मायावित्ताई, भद! जओ सावयाइ~ नवरि मए । नायं न पज्जुसवणं, ता उववासो कओ इन्हि । / 331 ॥ अह सूयारो गंतुं, साहै पज्जोयभासिय रन्नो । राया वि भणइ जाणामि, जारिसो सावओ एस ॥ 332 / / किंतु इमंमि वि धरिए, पज्जुसणापव्वणो पडिक्कमणं । न वि सुज्झइ मज्झ जओ, कसायचाएण जं होई ॥ 333 ॥ पज्जुसणापव्वंमि वि, 2 जेहि न चत्तो कसायउल्लासो । तेसिं सचंकारो. दग्गइगमणमि संजाओ ॥ 334 ॥ इय उवसंतकसाओ, राया आणाविऊण पज्जोयं । मिच्छादुक्कडदाण, दाऊणं भणइ मुक्को सि ॥ 335 / / तो पज्जोओ जंपइ, तुज्ज्ञ मए चेव अणुचियं विहियं । तुममेव खामणीओ, नरिंद ! ता खमसु मह सव्वं ॥ 336 ॥ एयं पवन्नदोसस्स, तस्स तुटो उदायणो अहियं । भालंकपिहाणत्थं, बंधेइ सुवन्नमयपढें ॥ 337 ॥ निवईण पट्टबंधो, जाओ लोयंमि तप्पभी चेव । पुव्वं तु आसि तेसिं, ईसरियपयासगो मुद्दो॥338॥ अह पज्जोयनरिंद, उदायणो ठावए अवंतीसु । सामंत काऊणं, पुवाए कित्तिथ च ॥ 339 ॥ विगए वासारत्ते, जाएसु पहेसु गमणजुग्गेसु । पत्तो वीयभएसो, वीयभओ वीयभयनयरं ॥ 340 ॥ वणियाईया लोया, ववहारत्थं ठिया पुणो तत्थ । तो दसनिवरहणाओ, संजायं दसौरं नयरं । / 341 ॥ इंदुव्व देवलोए, उदायणो पालए चिरं रज्ज । अह अन्नदिणे पक्खियपव्वे सो पोसहं लेइ ॥ 342 / / पोसहसालामज्झे, सुत्तस्स निसाइ धम्मजागरणे । तस्स इमो परिणामो, जाओ दुकम्मनिम्महणो CRICALCUREGESSACROCHOOSE Page #55 -------------------------------------------------------------------------- ________________ BHASHARE // 343 // जीवाण जलहिनिवडिय-रयणं व सुदुल्लहं मणुस्स । तत्थवि आरियखित्तं, तओ य कुलजाइओ सुद्धा ॥ 3 ततो य दुल्लहं इह, अहीणपंचिंदियं जए रुवं । तंमि वि नीरोगतं, तल्लाभे दीहमाउं च ॥ 345 ॥ अह दुल्लहधम गुरुजोगंमि धम्मसवणं च । एयंमि वि सद्दहणं, तओ य जिणदेसिया दिक्खा ॥ 346 ॥ ता पत्तो एस मए, मणुयत्ताईण दुल्लहो । लाहो । इक्कं जिणंददिक्खं, दुक्खक्खयकारणं मुत्त । / 347 / / धन्ना जयंमि जेहि, पत्ता बालत्तणे वि जिणदिक्खा । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥ 348 ॥ विजयंतु ते परसा, विहरेई जत्थ वीरजिणनाहो । जेसिं तप्पउमकरो, सिरमि । जाओ य तेसि नमो ॥ 349 ॥ धन्नो हं जै सामी, वीरजिणो इत्थ एइ विहरतो । तो सहलं नियजम्म, करेमि गिन्हिय समणधम्मं ॥ 350 ॥ इय रत्तिमैक्कमिउं, पारिता पोसहं पभायंमि । काऊण य जिणपूर्य, अत्थाणसहाइ सो पत्तो ॥ 351 ॥ इत्थंतरंमि सामी, वीरजिणो जाणिऊण तब्भावं । चंपाओ आगंतुं, समोसढो तत्थ उज्जाणे ॥ 352 / / इय आयन्निय निवई, नमिउं चितै पमोयरसपुन्नो । नाऊण मह मणोगय-भावं भयवं धुवं पत्तो ॥ 353 ॥ दाऊण पारितोसिय-दाणं उज्जाणपालयस्स । तओ । वीरजिणवंदणत्यं, सो चलिओ परमरिद्धीए ॥ 354 ॥ दद्दूण तिजयनाहं, मौडीकयकरजुओ विहसियक्खो । जयजयर- वं कुणतो, सामिसमीवंमि संपत्तो ॥ 355 ॥ तिपयाहिणीकरेऊ, पंचंग पणमिउं च तिजयगुरुं । संथुणै भशिसारं, एगग्गमणो |* OMA पुरो हौं ॥ 356 ॥ उचियमि भूपएसे, आसीणो सुणै सामिवक्खाणं । सवणजुयलंजलीहि, कुव्वंतो अमयपाणं व ॥ 357 ॥ अह भणइ नाह ! दिवख, गिन्हिस्से काउ रज्जसुत्थमहं । सामी जंपइ नरवर !, मा पडिंबंधं करेसु ति ॥ 358 / / तो पणमिऊण । सामि, अत्थाणे आगओ विचिंतेइ । कह आभीइकुमारं, ठवेमि रज्जमि सारंभे ॥ 359 ॥ जेणेस पत्तरज्जो, बहुपावारंभपरिगओ अहियं । माणुस्सभोगलुद्धो, भमिही भीमे भववर्णमि ॥ 360 ॥ ता भायणिज्जमेयं, केसिकुमारं ठवेमि रज्जमि । चिट्ठौ Page #56 -------------------------------------------------------------------------- ________________ SHREE धर्मविधिला जुवरायपए,आभीई कुमर(केसि)भनीए ॥ 36 ॥ इय नियमणंमि चिंतिय,उदायणो तक्खणेण नियठाणे । ठवेइ भायणिज्ज,सुयंमि ष्मकरणम ॥ 22 ॥ संते वि रजखमे ॥ 362 ॥ सामंतमंतिपमुहे, सव्वे वि जहटिईइ ठविऊण । दाणं दाउं चलिओ, वयगहणत्थं महिडीए ॥ 363 ॥ गंतूण समवसरणे, विहिणा सिरिवीरपउमहत्थेण । पडिवज्जइ पच्वज्ज, उदायणो चरमरायरिसी ॥ 364 ॥ तत्तो जिणआणाए, पासंमि सुहम्मसामिणो स मुन्नी। गहणासेवणरूवं, सिक्खं विणएण गिन्हेइ ॥ 365 ॥ इक्कारस अंगाई, 'अप्पदिणेहिं पि पढइ स महप्पा । तो सुत्तत्थविहिन्नू , कमेण जाओ स गीयत्थो ॥ 366 ॥ अह इकल्लविहारं, पडिवन्नो सामिणा अणुन्नाओ । उच्चरिए इव अंतर-रिऊ जिणतो भमै पुहविं ॥ 367 ॥ नियतणुणो निरवेक्खे, मातवा दुत्तवे वि तवै तवे । सो रायरिसी सम्म, परीसहे सहै दुसहे वि ॥ 368 ॥ अह आभीइकुमारो, रज्जे ठवियंमि केसिकुमरंमि । चिंतै जिट्ठसुओ हं, पभावईकुक्खिसंभूओ ॥ 369 ॥ ता रज्जसामिणो मे, सव्वत्थ खमस्स नीइमइणो वि । नो दिन्नमजोगस्स व, तारण कमागयं रज्जं ॥ 37 ॥ जामेओ वि हु एसो, केसी पुण ठाविओ सरजमि । ता कि मज्झ पराभव-जणगाइ इमस्स सेवाए ॥ 371 ॥ इय माणस दुवखेणं, अभिभूओ आगओ स चंपाए । मासियसुयस्स कोणिय-निवस्स पासंमि रहिओ य ॥ 372 ॥ मुणिणो उदायणस्स वि, वाही दुट्टो अहन्नया जाओ । सो खिज्जइ तेण बहुं, चंदो इव कसिणपक्खंमि ॥ 373 ॥ जाणतो वि सरोगं, अप्पाणं देहनिम्ममो स मुणी । दंसेई न विजाणं, न करेइ य ओसह किंपि ॥ 374 ॥ अह अन्नया सरोगं, तं पिक्खिय कोवि जंपए विज्जो । भयवं ! तुह रोगेणं, दीसर्3a देहो ससल्लुव्य ॥ 375 ॥ भणइ मुणी इह देहे, किं अन्नं अत्थि भो महाभाग ! / रोगमै च्चिय देहो, देहीणं ज सकम्माणं ॥ 376 ॥ विज्जो जंपई पढम, देह चिय धम्मसाहणं मुन्निन्नो। ता तुममवि धम्मत्थी, 1 थोवदिणेहिं, प्रत्यन्तरे । AUM॥22॥ MARROCESALESALMACARE Page #57 -------------------------------------------------------------------------- ________________ अणुमन्नसु ओसहं मज्झ ॥ 377 ॥ एयं सावज्जेहि, अन्नेहि वि ओस हेहि अवणेमि । तं तुज्झ न कप्पिस्सइ, ता निरवज्जं दहिं भुंज ॥ 378 ॥ तो सुलहदहिकरणं, विहरंतो गौलेसु रायरिसी । वीयभए संपत्तो, एगागी खमिसिंगव्व ॥ 379 ॥ तत्थ उदायण o, केसी नामेण चैव अस्थि निवो । रज्जं पुण सचिवेहि, गसियं कहूं व घुणएहिं ॥ 380 ॥ जाणतो वि हु केसी, तेसि सरुवं न किंपि जंपेई । नियमाउलेण ठविए, ते पिक्खर तमिव भत्तीए । 381 ॥ अह ते उदायणमुर्णि, आगयमवगम्म संकिया सव्ये । चिंतंति एस अम्हे, गसिप हु उग्गिला वसई ॥ 382 ॥ इय ते अप्पभरणं, पावा बुग्गाहयंति केसिनिवं । जंपति माउलो तु, पत्तो तवचरणनिव्विन्नो । / 383 / / ता गिन्हिस्सइ रज्जं, एसो मा वीससेसु तमिमस्स । केसी जंपर गिन्हौ, रज्जमिमं माउलस्सेव ॥ 384 ॥ सचिवा भणति दिन्नं, रज्जं पुन्नेण न उण अन्नेण । अन्नह मुत्तूण सुयं, को जामेयस्स तं देइ ॥ 385 ॥ इय धुत्तेर्हि तेर्हि, स भामिओ माउलंमि गयनेहो । पुच्छर कि कायव्वं, भणति ते दावसु विसं ति ॥ 386 ॥ भुंजइ दहि ति नाउ~, सेतं. सविसं दवावए केसी । पसुपाली हत्थेणं, संसारे किन्न संभवै । / 387 / / सचिवा पुण अन्नेसु वि, भिक्खाभवणे तस्स महिरिसिणो । सविसं दावंति दहिं, विद्धी लोभस्स मापं ॥ 388 ॥ अह मुणिविहरियदहियाउ, देवया तं विसं हरिय भणइ । मा इह गिन्हिज्ज दहि, मुणिवर ! जं लहसि विसमीसं ॥ 389 ॥ अह तस्स चत्तदहिणो, वाही वढ ओस गिन् । अवहरै विसं देवी, एवं जा तिन्निवाराओ । / 390 ॥ अन्नदिणे देवीए, कहवि पमत्ताइ सो दहि सविसं । भुंजइ तो संजाओ, जरुव्व देहंमि संजाओ ॥ 391 ॥ अह विसभावेण मुणी, पज्जतं अपणो मुणिऊण । कयआराहणकिञ्चो, गिन्हेई अणसणं विहिणा ॥ 392 ॥ देवीहयविसविरिओ, मासेण उदायणो खवियकम्मो । पावियकेवलनाणो, निव्वाण पुरंमि संपत्तो । / 393 ॥ अह तंमि निव्वुए सा, देवी विसदायगेसु परिकुविया । छाया सबालबुङ्कं वीयभयं पंसुबुद्धी ॥ Page #58 -------------------------------------------------------------------------- ________________ धर्मविधि HERI ॥ 23 ॥ ॥ 394 // इकं तु कुंभयारं, मुर्णिदसिज्जायरं हरेऊण । सिणवल्लीए नेलं, कुणै पुरं तत्थ तन्नामं ॥ 395 / / अह सो अभीइकुमरो, सगोरवं कोणियस्स पासठिओ । सुहगुरूवएसेणं, जाओ जिणधम्मतत्तन्नू ॥ 396 ॥ विहिपालियगिहिधम्मो, पज्जते विहियपक्खखवणो सो। रज्जालाभकसायं, तं च अणालोइऊण मओ ॥ 397 ॥ सो तवकम्मवसेणं, जाओ पलिओवमट्टिई असुरो । तत्तो चुओ विदेहे, पाविस्सइ सिद्धिसुहौदयं ॥ 398 ॥ कुग्राहावलिदुर्गमस्य महत: संसारवारांनिधेः, मिथ्यात्वोपचयांभसि भ्रमततिव्याप्ते पतन्तोऽङ्गिनः । सम्यग्दर्शनयानपात्रमसमं संप्राप्य पुण्योदयात्, धन्याः केचिदुदायनक्षितिपवद् गच्छन्त्यभीष्टं पदम् ॥ 399 ॥ सत्सूत्रकृतश्रीप्रभमूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीह, लाभाभिधं द्वारमिदं द्वितीयम् ॥ 400 ॥ / LUCCESUCCES द्वारं द्वितीयमुक्तं, तस्मिन् सम्यक्त्वधर्मलाभश्च । अदर्शि दुर्लभरूप-स्तदवाप्तौ के गुणा जन्तोः ॥ 1 ॥ इति सम्बन्धायातं, द्वारं व्याख्यायते तृतीयमिदम् । तस्यादिममिदमधुना, गाथायुग्मं च विवियते ॥ 2 ॥ सम्मत्तमहारयणे, भवदुहदालिदविद्दवे पत्ते । नारयतिरियगईणं, दुन्नि निरुद्धाई दाराइं ॥ 15 ॥ सुरनरसिद्धिसुहाई, साहीणाइं जियस्स निच्चपि । सम्मदिहिस्स अबंधियाउणो nrytiriesu॥16॥ व्याख्या-सम्यक्त्वमहारत्ने-सम्यग्दर्शनचिन्तामणौ भवदुःखदारिद्रयविद्रवे-भवे दुःखं भवदुःख तदेव दारिद्रयं बहुदुःखदायित्वात , तस्य विद्रवो-विनाशो यस्मात् तत्तथा तस्मिन्निति समासः, प्राप्ते-लब्धे किं स्यादित्याह-नारकतिर्यग्गत्योयो 23 Page #59 -------------------------------------------------------------------------- ________________ निरुद्धानि द्वाराणीति प्रथमगाथार्थ: / / 15 / / सुरनरसिद्धिसुखानि - देवमनुष्य मोक्ष सौख्यानि स्वाधीनानि - स्वायत्तानि जीवस्य नित्यं - निरन्तरं अपीत्युत्तरत्र सम्य दृष्टेरपि नरकतिर्यक्षु अवद्धायुष एवं (व) स्यात्, नान्यथेति द्वितीयगाथार्थः ॥ 16 ॥ अत्रार्थे दृष्टान्तमाह- 'जह कामदेवसडो, सिरिवीरजिणाउ लद्धवरधम्मं । भुत्तूण सुरसुहाई, महाविदेहमि सिज्झि ॥ 17 ॥ व्याख्या -- यथा कामदेवश्राद्धो गृही श्रीवीरजिनात् - चरमतीर्थनायकालधवर धर्म्मः - प्राप्तसम्यक्त्वादिपरिणामः सुरसुखानि भुक्त्वा - त्रिदशशम्र्माण्यास्वाद्य महाविदेहनाम्नि क्षेत्रे सेत्स्यते - सिद्धिं यास्यतीति गाथार्थः ॥ 17 ॥ भावार्थस्तु कथानकगम्यः, स चायम् लोगस्स नाभिभूए, जंबुद्दीवंमि भरहखित्तस्स । मज्झिमग खंडमंडण - मिहत्थि अंगाभिहो देसो ॥ 1 ॥ कविबुहमुणिगणसंचार - सुंदरा सूरराय रमणीया । तत्थस्थि सुविच्छिन्ना, चंपानयरी नहसिरिव्व ॥ 2 ॥ अक्लिंघियमज्जाओ, सबंगसमुल्लसंतलायन्नो । जलहिव्व सत्तनिलओ, जियसत्तू नाम तत्थ निवो ॥ 3 ॥ नीसेसजणमणहरो, भुत्रणाइक्कं तख्वरमणीओ । तत्थासि कामदेवाभिहो, गिही कामदेवुव्व ॥ 4 ॥ सुललियपय विन्नासा, सालंकारा पसन्नगंभीरा । कविषाणिव्व मणुन्ना, भद्दा - नाभा ॥ 5 ॥ सो गिहवई जणाणं, ईसरसत्थाह सिद्विपमुहाण । सव्वत्थ पुच्छणिज्जो, सया वि सकुटुंबसामिव्व ॥ 6 ॥ तस्स गिहे छस्संखा, निहीकयाओ सुवन्नकोडीओ । छ कलंतरदिन्नाओ, छप्पुण ववसायखित्ताओ ॥ 7 ॥ एवं सो अट्ठारस-सुवन्नकोडीण कुणै सामित्तं । रन्नो य मन्नणिज्जो, सयकालं परममितुव्व ॥ 8 ॥ तस्स वया छस्संखा, पत्तेयं गोस Page #60 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ ॥ ॥ 24 ॥ 1 हस्सदसजुत्ता । खीरेण जेसि नज्झइ तग्गेहठिउच्च खीरोओ ॥ 9 ॥ तस्स य पंच सयाई, खित्तेसु वहति लगलाण सया । स पसिद्धो किसिसिद्धो, गाहावैनामरयणं व ॥ 10 ॥ छच्चैव पवहणाई, पञ्चक्खाणी व तस्स पुन्नाई । आणंति सया लच्छिं, रयणायरपरतडाओ वि ॥ 11 ॥ पंचसया सगडाणं, भमंति नाणाविहेसु देसेसु । परपडिबोहकयाणग-लाभकए जिणमुणिगणुव्व ॥ 12 ॥ अह अन्नदिणे सामी, देवासुरपरिवुडो जिणो वीरो । पत्तो तीइ पुरीए, ठिओ य ईसाणदिसिभाए ॥ 13 ॥ ततो वाकुमारा, असुहं तणकयवराइ अवति । खित्ते जोयणमित्ते, तरुकूबाई तिरोहति ॥ 14 ॥ मेहकुमारा य तओ, पवणुद्धय रेणुनासणं सुरहिं । कुव्वंति तत्थ तुट्ठा, गंधोदयसीयरक्खेव । / 15 / / तयणु ऊदेवयाओ, सव्वत्तो सुरहिपंचवन्नाण । बुद्धि कुणति कुसुमाण, अहोबिंटाण आजाएं । / 16 / / अह आइमसुरकप्पो - ववन्नदेवेहिं रयणपायारो । निम्मविओ तत्थ लहु~, रोहणगिरिसिंगमित्र तुंगो ॥ 17 ॥ बीओ जोइसिएर्हि, वरकणयमओ विउव्विओ तत्थ । दहुं जिदिरिर्द्धि, समागओ कंचणगिरिव्र् । / 18 / / तइओ भुवणवईहिं, रुप्पमओ तत्थ निम्मिओ सालो । संखिदुकुंदधवल-तणेण तुहिणायलसमाणो ॥ 19 ॥ एमिटिओ सामी, चउविहसंघस्स चउन्विहं धम्मं । साहिस्सइ इय तेर्हि, कयाइ~ चत्तारि दाराई ॥ 20 ॥ गुरुतोरणाइ~ तेसु य, पडागधयसुंदराइ~ कुव्र्व्वति । रयणमयाई वरकणय-वंदियाईहि~ चित्ता ॥ 21 ॥ उभओ पासेसु तहा, पउमपिहाणे पहाण - फलिहमए । तोरणाहे य कलसे, ठवंति वरवारिपडिपुन्ने ॥ 22 ॥ कसिणागुरुकप्पूर - प्पमुहाणं दज्झमाणदव्वाण । मणहरगंधजाओ, कुव्वंतिय धूवघडियाओ । / 23 / / तत्थ दुवाराण पुरो, वावीओ विउब्वियाउ रम्माओ । ऊलच्छीभवणाई, विहियाई नंदावणाई ॥ 24 ॥ चलपल्लवकरसंनिय - आहूय जणो य पढमसालस्स । मज्झे असोयरुक्खो, विहिओ बत्तीसघणुहुच्चो । / 25 / / हिट्ठा य तस्स पीढं, विचित्तरयणेहि निम्मियं विहियं । सिंहासणं च तदुवरि, दसदिसिपसरतमणिकिरणं ॥ 26 ॥ प्रकरणम् 24 ॥ Page #61 -------------------------------------------------------------------------- ________________ एसो तिगुत्तिगुत्तो, निज्जियदंडचओ तिकालविऊ । तिहुयणगुरुत्ति रइय, विमलं छत्तत्तयं उवरि ॥ 27 ॥ एगुच्चिय वीरजिणो, पोओ भवसायरंमि इय कहिउ~ | धरणीइ अंगुलीइव, समुज्झि(च्छि)o धम्मधयमिसओ ॥ 28॥ भामंडलं च पिटीइ,निम्मियं रयणकिरणबिंबइयं । वरदंदहीओ तह तत्थ, ताडिया सहरिससुरेहिं ॥ 29 ॥ सक्कीसाणिदावि हु, दोसुवि पासेसु चंदकरधवलं । चालंति चामरजुयं, तह बुट्ठी हवै कुसुमाण ॥ 30 ॥ पुरओ वि धम्मचकं, पथडियं घटियममलरयणेहिं । तिजयगुरुतेयनिजियसेवागयतरणिबिंब व ॥ 31 ॥ पुव्विल्लवीयसालंतरंमि, पुव्युत्तरंमि दिसिभाए । देवच्छंदो य कओ, जिणिदविस्सामणकएण ॥ 32 ॥ चीइदुमदेवछंदय-सिंहासणछत्तचरपीढाई । जं चन्नं करणिज्ज, कुणंति तं वंतरा तत्थ ॥ 33 ॥ इय कित्तियं कहिज्जइ, रम्मत्तं तस्स समवसरणस्स । जं निम्मिऊण देवावि, विम्हयं किंपि पावंति ॥ 34 ॥ इत्तो य वीरनाहो, सुरनिम्मियकणयकमलपंतीए । नवणीयकोमलाए, ठावतो चारुचरणजुयं ॥ 35 ॥ पणमिजतो सायर-नरनिरखयरसुरसमूहेण । सुरवैदंसियमग्गो, पुव्वदुवारेण पविसेइ ॥ 36 ॥ काउं पयाहिणतिगं, सपीढचेइयदुमस्स वीर्जिन्नो। पुन्वाभिमुहो निसीयै, "नमुत्थु तिथ्यस्स" इय भणिरो ॥ 37 ॥ सिंहासणोवविटे, वीरजिणिदे दिसासु सेसासु । तप्पडिरूवे रुवे, तियसा कुव्वंति तिन्नि तहिं ॥ 38 ॥ | तेसिं च जिणाइसया, हवेइ रुवं जिणिंदसारिच्छं । अह चउरूवो जाओ, एगो वि हु वीरजिणनाहो ॥ 39 ॥ तं पणमिऊण देवा, के वि हु गायंति के वि नच्चति । फालिंति के वि तिवई, कुणंति जिणसंथवं के वि ॥ 40 ॥ रंभापमुहाउ विला-सिणीउ । संगीयकरणनिउणाओ । पयडियभावाभिणयं, हरिसियहिययाउ नचंति ॥ 41 ॥ अह मुणि 1 वेमाणित्थी 2-समणीओ 3 पविसिऊण पुच्चाए । दाउं पयाहिणतिगं, अग्गेयदिसिम्मि उवविट्ठा ॥ 42 ॥ जोइसिय 4 भवण 5 बंतर-6 देवीओ दक्खिणाइ पविसित्ता । नेरइए दिसिभाए, सामि पणमिय निसीयंति ॥ 43 ॥ पच्छिमदिसाइ पविसिय, भवणवई 7 वंतरा य SAR Page #62 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 25 ॥ प्रकरणम जोइसिया 9 / नमिऊण जिणं विहिणा, वायव्ये ठंति दिसिभाए ॥ 44 ॥ पविसित उत्तराए, वेमाणिया 10 माणुसा 11 तहित्थीओ 12 / विहिणा बंदिय सामि, ईसाणे ठंति पंजलिया ॥ 45 ॥ अन्नुन्नमुक्ककोवा, बीए पायारांतरे तिरिया । तैयंमि विविहजाणा, नरिंदपभिईण चिट्ठति ॥ 46 ॥ अह नियनियठाणेसु, तत्थ निसन्माण बारपरिसाण । जोडियकरकमलाण, आलिहियाणं व चित्तंमि ॥ 47 ॥ निम्महियसंसयाए, जोयणनीहारिणीइ वाणीए । भयवं सिरिवीरजिणो, धम्मकहं कहिउभाढत्तो ॥ 48 ॥ अह सयलसंसयहरं, समोसढं जाणिऊण वीरजिणं । पहुपायवंदणकए, संचलिओ कामदेवो वि ॥ 49 ॥ तैया रहाइएहिं, जाओ जाणेहि दुग्गमो मग्गो । पच्छाइयं च गयण, अब्भेहि व सुरविमाणेहिं ॥ 50 ॥ तत्तो कहमवि पत्तो, स गिही मज्झमि समवसरणस्स । दटूण पहुं जाओ, अणमिसनयणो सुरगणुव्व ॥ 51 ॥ अह दाऊण पयाहिण-तिगं परं । विम्हयं वहतो सो । वंदित्तु वीरनाहं, उवविट्ठो बद्ध पंजलिओ ॥ 52 ॥ सुरनरतिरिक्खसाहा-रणाइ जलवाहगजिगुहिराए । जिणवाणीए धम्म,कहिज्जमाण सुणै एवं ॥ 53 ॥ भो ! भो ! (चुलसी) जोणीलक्खे,परिब्भमंता लहेवि मणुयत्तं । जे नायरंति धम्म, ते जीवा अप्पणो अहिया ॥ 54 ॥ जेणणुसमयं अंजलि-परिकलियजलं व गलै इह जीयं । अरिणुच्च जराईया, रोगा मंति तह देहं ॥ 55 / / ऐबहुयकिलेससमज्जियावि, ऐवल्लहावि जीयं व । लच्छी खणेण वच्चै, कुसीलमहिलव्य अन्नत्थ ॥ 56 ॥ पियमाइमित्तसुकलत्त-सयणाइओ वि स्ण्जोगो। खणदिट्टनट्टविहवी, जलनिहिकल्लोलपंतिव्व । / 57 ॥ जुन्यणमथिरं पामाकंड्यणसुहसमा इमे विसया । ता तिजए वि न किंचि वि, सारं धम्मं विमुत्तण ॥ 58 ॥ तो तिजयगुरू सम्मं, धम्म समणाण सावयाण च । साहै जहाविहीए, सवित्थरं तत्थ सव्वेसि ॥ 59 ॥ तं देसणं सुणित्ता, केवि हु सत्थाहसिट्टिपभिईया । पडिबुद्धा पहुपासे, तैया गिन्हंति पव्वजं ॥ 60 ॥ तिसिउच्च कामदेवो, सामियवयणामियं पिएऊण । सव्वंगं रोमंचं, समय ॥ 54 ॥ ऐवल्लहावि जायलनिहिकलोलपात 25 ॥ Page #63 -------------------------------------------------------------------------- ________________ हतो पहुं भणइ ॥ 61 ॥ जह एए पव्वज्जं, पडिवन्ना नाह ! तुज्झ पासंमि । तह दुक्करं करेउं, न खमो पंगुव्व वेगमहं ॥ 62 ॥ * गिन्हिस्सामि तए पुण, उवैडे संपयं पि गिहि धर्म । सो गिन्हिज्जइ भारो, जो मुच्चै नेव अद्धपहे ॥ 63 ॥ भयवं पभणड देवा-णुप्पिय ! एवं तुमं करेसु जओ । तं वयमायरियव्वं, जत्थ न सीयंति मणकाया । / 64 ॥ तत्तो गिहमेहीण, समत्तमलाई बारस क्याई । सिरिवीरजिणसयासे, इय गिन्है कामदेवगिही ॥ 65 / / मह अरिहमेव देवो, अखंडचारित्तधारिणो गुरुणो । तत्तं जिणपन्नत्तं, इय गहिय तेण सम्मत्तं ॥ 66 ॥ धम्मुत्ति लोयतित्थे, न करिस्सं न्हाणपिंडदाणाई । इच्चाई मिच्छत्तं, तप्पभिई तेण परिचत्तं ॥ 67 ॥ नायं तह निहोस, थूलं संकप्पियं च जीवमहं । मणवयतणूहि न हणे, इयपाणिवहाउ सो विरओ ॥ 68 ॥ कन्नागोभूमालिय-नासावहारं च कूडसक्खिज्ज । इय थूलालियपणगं, सो पच्चक्खाइ बीयवए ॥ 69 ॥ थूलमदत्तादाण, सच्चित्ताचित्तमीसवत्थुमि । जं चोरंकारकरं, तं वज्जइ तईयवयगहणे ॥ 70 ॥ दुविहतिविहेण देविं, एगविहं तिविहओ तेरिच्छि। माणुस्सिपरदारं, विवज्जए सो चउत्थवए ॥ 71 ॥ धणधन्नखित्तवत्थू-रुप्पसुवन्नाण कुवियदुपयाण । तह चउप्पयाण संखं, करेइ सो परिगहवयंमि ॥ 72 ॥ सट्टाणाउ चउदिसि, थलमग्गे सागरस्स मग्गे य । हो य जोयणसंखं सो दिसिवए कुणै ॥ 73 ॥ भोगुवभोगवयंमी, भोयणओ कम्ममो य दुविहंपि । पढमंमि मज्जमंसं, महुमक्खणणंतकायाई ॥ 74 ॥ पंचुंबरिनिसिभोयण-अन्नायफलं सगोरसं विदलं । वायंगणबहुबीया, इयाइ~ नियमेइ जह सत्तिं 15/ ॥ 75 ॥ सञ्चित्तदव्वविगई-कणनेहत्थाण वंजणजलाण । तह मेयगणियतोलिय-फलाण दुप्पोलियाणं च ॥ 76 ॥ तंबोलतणुविलेवाईणं, भोगमि पैदिणं संखा । थीवत्थसिज्झन्हाणा-भरणाईणं च उवभोगे ॥ 77 ॥ कम्मपओ पुण पन्नरस, कम्मादाणाई मुयै जह सत्ति । तह गुत्तिवालतलवर-पमुहं वज्जेइ खरकम्मं ॥ 78 ॥ Page #64 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 26 ॥ दुज्झाणहिंसदाण- पमायपावोवएसचाएण । चउविहाणत्थदंडे, जयणं नियमं च गिन्हे ॥ 79 ॥ सामाइयप्पमाण करेंइ देसावगासियं निच्चं । पव्ये पोसहगहणं, अतिहिविभागं च मुणिजोगे ॥ 80 ॥ मज्झिमखंडाचाहिं अट्ठारसपावठाणमायारं । तह च विहमाहारं, तिविहं तिविहेण वोसिरै ॥ 81 ॥ राय 1 गण 2 देव 3 बल 4 गुरु 5 - अभिओगं तह य वित्तिकंतारं । 6 इय छच्छिंडियवज्जं, सो नियमे लेइ जिणपासे ॥ 82 ॥ अह तं जिणोऽणुसासइ, गिहिधम्मो भद्द ! एस पुन्नेहिं । चिंतामणिव्व पत्तो, न हारियव्वो तए कहवि ॥ 83 ॥ सुहभावणरसचित्तो, गिहिधम्मो एस कप्परुवखुब्ब । सग्गापवग्गसंजम - फलओ होही तवावस्सं ॥ / 84 / / इय अणुसट्टि पहुणो, सिद्धिपुरीपत्तलं व गहिऊण । जिणवयणभावियप्पा, गिहं गओ कामदेवगिही । / 85 / / अह सो गुरुपयपउमं, सेवंतो महुयरुव्व अणवरयं । संजाओ निउणमई, तो तत्ताण विसयंमि । / 86 / / लद्धत्थो सवणाओ, सुयस अवधारणाउ गहियत्थो । संकाइ पुच्छियट्ठो, कहणाओ निच्छियो य ॥ 87 ॥ चक्कधरेण व तेण य, जीवाजीवाइपर मतदाई । लडाइ~ निहाणाणि व, नवप्पमाणाइ~ साराई । 88 ॥ संकाइरोगरहियस्स, तस्स धम्मो जिणिंदपन्नत्तो । निद्धाहाररसो. इव, सव्वंगं परिणओ देहे ॥ 89 ॥ जिणधम्मुच्चिय तत्तं, नन्नं इय निच्छएण सो जाओ । अयलुब्व महिलाओ, अचालणिज्जो पवयणाओ ॥ 90 ॥ अनिवारियं सया वि हु, उदयत्थमणंतरेसु दिणमणिणो । सो सत्तागारे इव, दाणं दावे निगेहे ॥ 91 ॥ अहमिचद्दसि पुन्निम - अमावसानामसु पच्येसु । सो करणत्तयसुद्धो, चउव्विहं पोसहं कुणै ॥ 92 ॥ अह आगमभणियाओ, इक्कारस सावयाणपडिमाओ । तेण समारद्धाओ, उच्चहिउ~ ताउ पुण एया ॥ 93 ॥ दंसण 1 वय 2 सामाइय 3 - पोसह 4 पडिमा 5 अबंभ 6 सच्चित्ते 7 / आरंभ 8 पेस 9 उद्दिट्ठ- वज्जए 10 समणभूए य ॥ 94 ॥ जस्संखा जा पडिमा तस्संक्खा तीइ हुंति मासा त्रि । कीरतीसु विक्रिज्जति, तासु पुव्वुत्त किरियाओ । / 95 / / उवसम 1 66 प्रकरणम् ॥ ॥ 26 ॥ Page #65 -------------------------------------------------------------------------- ________________ 0 -15 संवेगो वि य 2, निव्वेओ वि य 3 तहेव अणुकंपा 4 / अस्थिवर्क चेव 5 तहा, सम्पत्ते लरखणा पंच ॥ 96 ॥ इय पंचगुणविसिटुं, कुग्गहसंकाइसलपरिहीणं । सम्मईसणमणहं, दंसणपडिमा हवै पढमा ॥ 97 ॥ नवरं पवित्तगत्तो, जिणपूयं कुणै तिसुवि संज्झासु । विहिपुच्चमणुढाणं, पच्चक्खाणं च जह सति ॥ 98 ॥ बीयाए पुण थूलग-पाणिवहाईणि बारस व। याणि । सव्वाइयारसुद्धाई, सावओ धरै जत्तेण ॥ 99 ॥ तैयाए सामइयं. सडो गिन्है उभयसंज्झास । होइ तहा, पोसहिओ चउसु पव्वेसु ॥ 100 ॥ पंचमियाए sar3o, एगागी पोसहं गहेऊण । पव्वेसु चउसु पडिमं, पडिवज्जइ सधराईयं ॥ ॥ 101 ॥ अह कामदेवगिहिणा, पडिमाओ आइमाउ चत्तारि । उच्चहियाओ सम्म, विहीइ सिद्धंतभणियाए । 102 ॥ सिरि- 151 वीरजिणसय.से, तस्संगीकयगिहित्थधम्मस्स । एवमैक्कंताई, चौदस संखाइ~ वरिसाइं ॥ 103 ॥ अन्नदिणे सो पंचमपडिमकए सव्वराइयं पडिमं । पडिवजिऊण रहिओ, पोसहसालाए एगागी ॥ 104 ॥ इत्थंतरंमि सक्को, अवहीए महियलं nirikkhNto। pikkhei कामदेवं, पडिमाइ ठिय महरिसिं व ॥ 105 ॥ तत्तो विम्हियचित्तो, सक्को कुंभत्थलं व मत्तकरी । धृणं। तो नियसीसं, जंपेइ सुरगणसमक्खं ॥ 106 ॥ चंपाइ कामदेवो, गिहत्थवयधारगो वि प्द्दिम्त्थिओ। देवेहिं वि झाणाओ, अचालणिज्जो सुरगिरिव्व ॥ 107 ॥ अह तत्थ को वि देवो, दुज्जणैव मच्छरी परगुणेसु । तव्यन्त्रणमसहंतो, ईसाइ पयंपए Baa सकं ॥ 108 ॥ भावड तं किज्जा, बलिजा जमणस्स पडिहाइ । अलियं पि सञ्चविजर. पहत्तण तेण रमणीयं । धाऊहि नद्धांगो, एस गिहत्थो मणुस्समत्तो वि । तुमए पसंसिओ जं, तं पहु ! कि कोवि सहै ॥ 110 ॥ एगो वि हु झाणाओ, तमहं लीलाइ चालैस्सामि । ज सेलोवि सुरेडिं, चालिज्जड किन्न परमाणु ॥ 111 ॥ इय भणि सग्गाओ, CORSOROSCOS -1 5 ) Page #66 -------------------------------------------------------------------------- ________________ // 27 // मदिखणेण सो मच्छरी सुराहम्मो । चंपाए संपत्तो, जम्हा देवाण किं दूरं ? ॥ 112 ॥ कूराहंकारधरो, सो देवो कामदेवक्खोह- 18 प्रकरणम कए । जाओ पिसायख्वो, कयंतमुत्तिव्य भयजणगो ॥ 113 ॥ गोमुंडसरिससीसो, jlNtjlnnaabhkvilkesco| सुप्पोवमसवणजुओ, परितावियतंबवन्नमुहो ॥ 114 ॥ भैरवचिप्पडनासो, तुरंगपुच्छाभकुच्चदुपिच्छो । लंबंतकरभउट्ठो, फालोवमदीहदंतिल्लो ॥ 115 ॥ कुच्छलसमाणौयरो, हिम्ग्गिनिहूच्च्त्रुज्ण्घो। थालीतलाभवन्नो, पच्चक्खो पावपुंजुन्न । ॥ 116 ॥ कन्नावलंबिनौलो, सरडेहिं विहिय्क्ण्त्थाभ्र्न्नो। मूसगनिम्मियमौडो, करचरणाबद्धाहिकडओ ॥ 117 / / मेहुव्व विज्जुदंडं, सियकरवालं करेण भामंतो । पूरंतो बभंडं, ऐभेरवाट्टहासेण ॥ 118 ॥ सहस त्ति समागंतुं, स कामदेवं भणइ रे पाव ! / तुह इंदजालियस्स व,को दंभाडंबरो एस ॥ 119 / / जै एयाइं वयाइ~, भंजेसि कयगहो न चेव तुमं । ता इमिणा खग्गेण, झत्ति करिस्सामि सयखडं ॥ 120 ॥ तत्तो पहारवेयण-विहुरियदेहो तुमं विगयसरणो । विलवंतो करुणसरं, मरेसिं रे अट्टज्झाणेण ॥ 121 ॥ तम्हा मुत्तूण इमं, पासडं पणमिउं च मह चरणे । गच्छसु गिहमि सिग्धं, मुंजसु भोगे निरुब्बिग्गो । ॥ 122 ॥ इय तेण पिसाएणं, पयंपिओ. कामदेवसर्3o वि। नो भीओ नो खुभिओ, तब्भासिय असवणाउ ब्व ॥ 123 ॥ तेण दुतिवारमेवं, वुत्तो वि हु नेव चलै झाणाओ, कि अयलो चालिज्जइ, पयंडवाउलिसएहिपि ॥ 124 ॥ अह सो कुद्धो असिणा, सूरणकंदं व्य कुणै खंडाई । सो वि हु निचलचित्तो, तं दुसहं वेयणं सहै ॥ 125 / / अह ताइ~ संहरेउं, सो तियसो कुणै हत्थिणो रूवं । जंगममिव गिरिसिहरं, झरंतमयवारिनिज्झरणं ॥ 126 ॥ अह उल्लालियसुंडो, भीमो जमकिंकरुव्व 5 प्च्क्खो। जलहरमिव गज्जतो, सो जंपइ कामदेवमिमं ॥ 127 ॥ जै रे! न कुणसि भणियं, तां कह छुसि तुम ति ट भणिऊण । तं उल्लालै गयणे, सुंडादंडेण दडयं व ॥ 128 / / कुंतेहि व दंतेहि, तिक्खेहि विधए पडतं च । महै पाएहि~ तओ, I ॥ 27 ॥ RSSHAHARA7 Page #67 -------------------------------------------------------------------------- ________________ UCRECG मट्टियमिव खिविय भूमीए ॥ 129 / / एवं कयथिओ वि हु, स महप्पा परमझाणमल्लीणो । तं वेयण मणागवि, न गणेई वजकाउच ॥ 130 ॥ चिंतै य सो नियमणे, संपइ जई खंडियं वयं मज्झ । ता कि अखंडिएण, पिंडेणं पोसिएण चिरं ॥ 131 ॥ रे जीव ! सहसु संपइ, सवसा हिययंमि खेयमधरंतो । अवसो सहेसि बहुयं पि, न हु गुणो को वि तुह तत्थ ॥ 132 ॥ इय ।8। | झाणलीणहिययं, तं खोहेउं सुरो असको सो । मुत्तूण हथिरूवं, विलक्खहियओ हवै सप्पो ॥ 133 ॥ गुंजारुणनयणजुओ, 1 चलंतजीहाकरालमुहकुहरो । वित्थरियफडाडोवो, विष्फारियफारफुक्कारो ॥ 134 ॥ जंपइ तस्स पुरओ, सो सप्पो दप्पदुद्धरो एवं । कि रे पासंडिय ! नेव, मुंचसे अज्जवि पइन्नं ॥ 135 ॥ इअ भणिओ वि न खुब्भइ, तो उच्छलिऊण पच्छिमद्धेण । है वेहेइ तस्स देहं, बद्धणं सगडांगव्य ॥ 136 ॥ तो गाढं दाढाहिं, तं सव्वंगेसु डसइ छुहिउव्व । तह उग्गिरै मुहेण, खलुव्व 2 दुव्वयणगरलाई ॥ 137 ॥ अह कामदेवसडो, दृढव्वओ नेव चलई झान्नाओ। उवसग्गेणं इमिणा वि, तो सुरो चिंतै मणमि । ॥ 138 ॥ गिन्हिज्जइ पाएणं, जणे सिहंडी वि तैय उट्ठाणे । उवसग्गतिरोणावि हु, एस मए चालिओ न पुणो ॥ 139 ॥ तो रंजिओ स देवो, निम्मलसत्तेण कामदेवस्स । काऊण दिव्वरूवं, पुरओ होऊण तं भणई ॥ 140 ॥ धन्नो तुमं महप्पा !, | kayakicco amlsttgunnklio| tuha सहलं मणुयत्तं, सलहिज्जइ जीवियं च तहा ॥ 141 ॥ निग्गथे पावयणे, इमम्मि जं 6 एरिसं तुह दढत्तं । ता नूणं तुह (न हि)दूरे, रिद्धी स्ग्गाप्व्ग्गान्न्॥142॥ अह तं सक्कपसंसं,असदहाणं च अप्पणो कहिउ~ / चरणेसु तस्स निवडिय-तं खामै तिगरणविसुद्धो ॥ 143 ॥ भणइ य देवाणुप्पिय !, सुपरिक्खियसत्तसद्दहा वि मए । तुह सको वि न सक्को, पारं लहिउ~ किमन्नयरो ॥ 144 ॥ एवं पुणो पुणो वि हु संथविओ(5) पणमिउं च भत्तीए । तं चिय मणे धरंगो, सट्टाणं RECRUCIRHARECR Page #68 -------------------------------------------------------------------------- ________________ धमेविधि सो सुरो पत्तो ॥ 145 / / अह जायमणुवसग्गं ति, चिंति कामदेवसड्रो वि । साणंदो संजाओ, बंधाओ मुक्कपुरिसुव्व ॥ 146 ॥ ॥ 28 // प्रकरणम चिंतै य अहं धन्नो, अजं चिय सलहणिज्जजम्मो हं । गाढोवसग्गसंगेवि, मह वयं जमिह नो भग्गं ॥ 147 ॥ अह संपुन्नपैनो, है सो पारिय पोसहं पभायंमि । निसुणै जिण भागमण, ऊसवमिव उसवस्सुवरि ॥ 148 ॥ तत्तो हरिसियचित्तो, संपत्तो सामिसमवसरणंमि । जं इटजणुकंठा, सुदुद्धरा सिंधुपूरं च । / 149 ॥ अह तत्थ समवसरणं, उत्तरदारेण पविसि विहिणा । | भत्तिभरभरियहियओ, सामि तिपयाहिणी कुणै ॥ 150 ॥ सव्वन्नपीइसाली, धणओ इव विहिय उत्त्रास्ण्गो। जोडेउं करकमलं, सिरिवीरं संथुणै एवं ॥ 151 ॥ श्रीवीर! विहितपरहित !, विश्वत्रयमहित ! मदनमदरहित ! / सर्वातिशायिमहसे, | निर्मलमनसे नमस्तुभ्यम् ॥ 152 ॥ उदयति यद्वन्महिमा, त्वयि तद्वन्नैव दैवतेऽन्यत्र । दीपेऽपि दीधितिलवो, विशेषसीमा तु तिमिररिपौ ॥ 153 ॥ ददृशुर्ये त्वन्मूर्ति, तन्नयनं नैति तोपमन्यत्र । लब्धे पीयूषरसे, पर्याप्तं यद्रसविशेषैः ॥ 154 ॥ यद्यपि शुभैविहीन-स्तथापि देव ! त्वदंघिदासोऽई । तन्मे प्रसीद यस्माद् , भवन्ति नतवत्सलाः सन्तः ॥ 155 ॥ 18 सिन्धूनामर्णव इव, प्रभावराशेस्त्वमास्पदं देव ! त्वत्तो यतः समीहित--सिद्धिः संसिध्यति ध्यातुः ॥ 156 ॥ हरति दुरितानि नितरां, तव स्तुतिर्दिशति सम्पदं सपदि । तन्नास्ति वस्तु यन्न हि, महीयसां संस्तवस्तनुते ॥ 157 ॥ सूर्याशुभिर्विभिन्नं, यद्वद् यातीह शार्वरं तिमिरं । तद्वत्तव पदनमनाद, भूरिभवोपात्तमपि पापम् ॥ 158 ॥ रिपवो भवोद्भवा मे, स्वामिस्तव नाममन्त्रमाहात्म्यात् । तपनात्तुहिनलवा इव, सद्यः सर्वे विलीयन्ते ॥ 159 ॥ भिन्नान्तरङ्गरिपुवर्गमया स्तुतस्त्व&A मेवं त्रिवर्गपरिहारपरैर्वचोभिः । मह्यं त्रिवर्गपरितः परितोपमलं, श्रीवीरनाथ ! गुरुमोक्षपदं ददस्व ॥ 160 ॥ आर्याप्रथमाक्षर SHARE ARCHCRECORCHARGES Page #69 -------------------------------------------------------------------------- ________________ 3-%-192* CLICROPHORNHUDAICOLECRECSC नामभिः कृतमेतत् । इय थौं भत्तीए, सिरिगोयमपमुहगणहरे नमिउं । साहम्मिए य वंदिय, सामिपए पज्जुवासेइ ॥ 161 ॥ सामी वि तं पयंपइ, देवाणुप्पिय ! निसाइ तुह अज्ज । उक्सग्गा संजाया, सम्म सहिया य ते तुमए ॥ 162 ॥ विन्नवै सो वि सामिय !, इत्थत्थे कारणं तुह प्साओ। अन्नह तेसि सहणे, केरिसओ हं वराउ त्ति ॥ 163 ॥ आह पहू भद्द! तुम, धन्नो तिन्नो सि भवनहा नलहिं । जं एरिसा पवित्ती, तुह निग्गंथे पवयणमि ॥ 164 ॥ इय सामिणा सयं चिय, सभासमक्खं o sNto। संपत्तो नियगेहे, परमाणंदेण स सह गिही ॥ 165 ॥ अह आह वीरनाहो, आमंतीय साहुसाहुणीवग्गं । | अणुसटिकए एवं, वागा। अमयमहुराए ॥ 166 ॥ हहो देवाणुप्पिय !, तिणमिव नियजीवियं गणंतेण । सहिया दिव्युवसग्गा, विहिणा गिहिणा विजं एवं ॥ 167 ॥ ता तत्तभाविएहि, तुब्भेहि~ विसेसओ सहेयव्वा । ते हि वि तं पडिवन्नं, सम्मं सिरि-| वीरजिणवयणं ॥ 168 ॥ अह कामदेवसडो, भावंतो भावणाहि अप्पाणं । उव्वहै अयलसत्तो, सप्पडिमाओ विसेसाओ॥169॥ पडिमातवेहि तेहिं, विहिएहि~ निरंतरं निरीहेहिं । अञ्चतं संपत्तो, तणुणा चम्मट्टिसेसत्तं ॥ 170 ॥ तो सावयपज्जायं, वीसं । वरिसाइ~ पाल्लिऊण इमो । सव्वाइयाररहिओ, अंते सलेहणं कुणै ॥ 171 ॥ आलोइयपडिक्कतो, स महप्पा पावपंकपरिमुक्को । मासण समाहाए, कालविऊ कुणै कालं च ॥ 172 ॥ तो कामदेवसर्3o, सोहम्मे पढमदेवलोगेमि । अरुणाभंमि विमाणे. जाओ ॥ देवो महिडीओ ॥ 173 ॥ तत्य य सुराण रिद्धिं, भुत्तुं पलिओवमाणि चत्तारि । आउक्खयंमि चविलं, उप्पज्जिस्सइ विदेहम्मि 8 ॥ 174 ॥ तत्थुप्पन्नो लक्षूण, संजमं सयलकम्मपरिमुक्को । पाविस्सइ मुत्तिबहू-संगमसुक्खाण सो उदयं ॥ 175 ॥ ये धर्म सुगुरूपदिष्टविधिना स्वीकृत्य सन्मन्त्रवत, श्रद्धानोल्लसनेन तद्गुणगणस्फुत्तौं sphurnnishcyaaH| निःकम्पाशयधारणास्थिरधियो ORCIORG Page #70 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 29 ॥ ध्यायन्ति शुद्धात्मका - स्तेषां स्यादिह कामदेवगृहिवत्सिद्धिर्न दूरे जनाः ! ॥ 176 ॥ सत्सूत्रकृत् श्रीप्रभसूरिराज्ये, प्रबोधशौर्योदयसिंहद्वृत्तौ । समर्थितं धर्म्मविधावितीह, गुणाभिधं द्वारमिदं तृतीयं ॥ 177 ॥ द्वारं तृतीयमुक्तम्, धर्म्मस्थिरतागुणश्च निर्दिष्टः । सोऽपि कषायैस्त्यक्तः, के दोषाः स्युस्तदत्यागे ॥ 1 ॥ इति सम्बन्धायातं, द्वारं व्याख्यायते चतुर्थमिदम् । तस्य च कषायदोष - प्रकाशिनी प्रथमगाथेयम् ॥ 2 ॥ पढमकसाया चौरो, जावज्जीवाणुगामिणो हेऊ । नरयस्स तेसिमुदए, सम्मं मुंचति भव्वा वि ॥ 18 ॥ व्याख्या - प्रथमे च ते कषायाश्च प्रथमकषायाः, चत्वार आद्या अनन्तानुबन्धिनामानः क्रोधमानमायालोभाः यावज्जीवानुगामिन:- आसंसारानुवर्त्तिनो, नरकस्य हेतवः कारणं तेषामुदये- समुल्लासे सम्यक्त्वं मुञ्चन्ति - त्यजन्ति भव्या अपि, कोऽर्थः ? भव्या एकादशगुणस्थानवर्त्तिनः केवलिसमानचारित्रिणोऽपि यदि केनचित् कर्म्मवशेन पर्यन्तेऽन्तर्मुहूर्त्तमानमपि कालमनन्तानुबन्धिकषायोदये वर्त्तमाना म्रियन्ते, तदा तत्सर्वमपि हारयित्वा प्रथमकषायतीव्रत्वेन नरकेऽप्युत्पद्यन्त इति भावः ॥ 18 ॥ ईदानीं द्वितीयतृतीयकषायस्वरूपमाह बियतैयकसायाणं वच्छरच उमासगामिणामुदये । तिरिनरगैहेऊणं, विरैं च वमंति दुहिंपि ॥ 1 ॥ प्रकरणम् ॥ ॥ 29 ॥ Page #71 -------------------------------------------------------------------------- ________________ SASARSHASSSSSSS व्याख्या-द्वितीयतृतीयकषायानां-अप्रत्याख्यानप्रत्याख्यानावरणनामधेयानां क्रोधादीनां यथासङ्ख्यं संवत्सरचतुर्मासगामिनां तिर्यग्मनुष्यगतिहेतुनामुदये देहिनो द्विविधामपि देशविरतिसविरतिरुपां विरतिं वमन्ति-भुक्तकलमौदनवदुद्रिन्ति, चशब्दो यथासङ्ख्यसूचकः ॥ 19 / / अथ चतुथेकषायचतुष्कस्वरुपमाहसंजलणाणं पच्चक्खाणुगामिणं देवगैनिमित्ताणं । उदए वयाइयारो, ते सम्माई न हि हणंति ॥ 20 ॥ व्याख्या-सज्वलननाम्नां क्रोधादीनां पक्ष-अर्द्धमास यावदनुगामिनां देवगतिनिमित्तानामुदये व्रतातीचारो मूलोत्तरगुणविषयो भवति, अयमत्र भावः-सामायिकादिपञ्चविधचारित्रमध्ये यथाख्यातचारित्रं तावत्सज्वलनानामुदये सर्वथैव न लभ्यते, शेषस्यापि सामायिकादिचारित्रचतुष्कस्यैते देशघातिनो न सामस्त्येन भङ्गकारिणः, हि यस्मात्ते सम्यक्त्वादीन् पूर्वकषायहतान् न नन्ति-न विनाशयन्तीति गाथार्थः ॥ 20 ॥ ननु कषायकलुषितः सम्यवत्त्ववानपि कश्चित् कुगतिं गतः ? इत्याह। जह पढमकसाएहिं, चुयसम्मत्ताइधम्मपरिणामा |न्ण्द्म्न्नियार्सित्त्त्ती, ऐरा तिरियत्तणं पत्तो ॥ 1 ॥ व्याख्या-यथा प्रथमकषायैरनन्तानुबन्धिक्रोधादिभिश्युत : सम्यक्त्वादिधर्मपरिणामो नन्दमणिकारनामा श्रेष्ठी अचिरात्2 स्तोककालेन तिर्यक्त्वं प्राप्तो-मृत्वा दर्दुरो जात इति माथार्थः ॥ 21 ॥ भावार्थः कथानकगम्यः स चायम् अत्थित्य जंबुद्दीवे, मज्झिमखंडंमि भरहखित्तस्स । मगहा नाम जणवओ, तिलयसमो भुवणलच्छीए ॥ 1 ॥ तत्थस्थि तुंगपायार-सोहियं सपललोयमणहरणं । ससिरीयं रायगिह, नाम पुरं रायगेहं व ॥ 2 ॥ सम्मत्तगुणनिवासो, नासियनिस्से Page #72 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 30 ॥ ससत्तुसंनाणो । सिरिवीरपायभत्तो, सेणियनामा निवो तत्थ ॥ 3 ॥ सिट्ठी य जणाधारो, रिद्धीए धणयजक्खावयारो । अमुणियततत्धित, नामेणं नंदमणियारो ॥ 4 ॥ अह तत्थ वीरनाहो, संपत्तो महियलंमि विहरतो । आसन्ने गुणसिलयंनि, चेइए समवसरिओ य ॥ 5 ॥ उज्जाणपालएहि, निवेइयं नरवरस्स तक्कालं । सिरिवीरजिणागमणं, पमोयवल्ली जलयतुलं ॥ 6 ॥ तो आसणाउ उट्टिय, सत्तट्ठपयाइ सम्मुहं गंतुं । पचगं पणिवार्य, काउं सक्कत्थयं भणइ ॥ 7 ॥ अह आसणे निसन्नो, सो पडिहारं समाइसइ एवं । आणवसु नयरलोयं, झति तुमं मज्झ वयणेण ॥ 8 ॥ सिविद्धमाणपहुपय - नमसणत्थं नरेसरो अहुणा । गुणसिलचेयंमी, गमिस्सई गुरुविभुईए ॥ 9 ॥ ता नियनियरिद्धीए, तेण समं एउ नयरलोओ त्रि । इय आएसं पहुणो, पडिहारो कुणै तह चेव ॥ 10 ॥ वज्जिरविविहाउज्जो, पढंतवंदियणसद्दपुन्ननहो । मत्तगइंदारूढो, अह सेणियनरवई चलिओ ॥ 11 ॥ अंतेउरपुरजणपरियरेण, अणुगम्ममाणमग्गो सो । महईए विभुईए, समागओ समवसरणंमि ॥ 12 ॥ पंचविहाभिगमेणं, मुत्तूर्णं मौडछत्तचिधाई । उल्लसिरबहुलपुलओ, संपत्तो सामिपासंमि ॥ 13 ॥ तिपयाहिणी करेडं, सामि नमिऊण गणहरिंदे चि । उवविट्ठो जिणपुरओ, सुनिच्चलो चित्त लिहिउव्व ॥ 14 ॥ अह सेणिएण सद्धि, पत्तो सिट्टी वि नंदमणियारो । पणमियसिरिवीरपए, उवविट्ठो सो वि तप्पासे ॥ 15 ॥ इत्थंतरंमि सामी, वीरजिणो अमरनरतिरिक्खाण । साहाराणी, पच्छ एवमुव ॥ 16 ॥ भो ! भो ! देवाणुपिया !, भीमे भवकाणणे परिभमंता । दुहदावानलतत्ता, ज बंछह सासयं ठाणं ॥17॥ ता चारित्तनरेसर - सरणं पविसेह सासयसुहट्टा । चिरपरिचियंपि मुत्तण, कम्मपरिणामनिवसेवं ॥ 18 ॥ को सो चारितनिवो, सुपरिचिओ को य कम्मपरिणामो । इय एगो वि वियप्पो, जणाण जाओ अणेगाण । / 19 / / तो सयलससयन्न, भणर्3a जिनिंदो सुणेह भो भविया ! / कम्पपरिणामचारित्त--नामनिवईण संबंधं ॥ 20 ॥ अस्थि बहुदीवपायार-वेढियं प्रकरणम् ॥30। Page #73 -------------------------------------------------------------------------- ________________ जत्थ जलहिखाइयाकलियं । चउगच उदारजुयं, नयरं भवचक्कनामेणं ॥ 21 ॥ सयलपुररक्खणखमो, कुग्गाहो नाम आरक्खो । जो निभओ मुसावर, पमायचोरेहि परलोयं । / 22 / / अखलियपयावपसरो, राया तत्यत्थि कम्मपरिणामो । तं पालै भुवणत्तय-जणं कुणतो सया सवसं ॥ 23 ॥ जो तुट्ठो इंदाणत्रि, रज्ज सग्गंमि देइ लीलाए । रुट्ठो पुण उद्दालै, खणेण सिपि सो चैव ॥ 24 ॥ उल्लंघिऊण वडै, सयावि जो सयलनीइसत्याई । जं सामत्थं अणवि-विखऊण लोयं स दंडे । / 25 / / तस् य पहाणभज्जा, अणाइभवसंत त्ति नामेण । जीसे संगमलोलो, खपि न खमेर विरहमिम । / 26 / / नाणावरण दंसण - यणिओ मोहआउओ नामो । गुत्तो य अंतराओ, इय नामा तस्स अट्ठ सुया ॥ 27 ॥ अह सव्वैसिवि अहियं, परक्कम पिक्खिऊण मोहस्स । पिउणा सो संविओ, जुवरायपए सहत्थेण ॥ 28 ॥ जीवंते वि हु जणए, संतेसु वि बंध । वसीकयतिजएणं, मोहेण वियंभियं रज्जं । / 29 / / मोहस्स वसाहत्तो, नियसामत्थेण जगडियजणो हो । सेणावई पसिद्धो, कुबोहनामा सयासन्नो ॥ 30 ॥ अह तेण संगओ सो, लोयं संतावए कुचरिएण । पवणसहाउन्न सिही, गिम्हगओ वा सहकिरणो ॥ 31 ॥ अन्ने वि तस्स सुहडा, निव्वृढपरकमा अइव्लित्त्त्था। तक्कज्जकरणनिरया, भमंति इह पडसरीरंमि ॥ 32 ॥ तेर्सि पढमो मयणो, कुसुमवणू भीरूपरिकरोऽणंगो । जस्स भएण व भीमो, दुग्गासंगी पिणागी वि ॥ 33 ॥ जो इंदाई देवे, दासे इव गणइ निययसत्तीए । एगागो वि पहुत्तं, जो पालै पंचविसयाण ॥ 34 ॥ अन्नो य कोहनामा, सुहडो तस्स त्थि जस्स आणाए । मारेइ जणो बंधुं पि, भंजए दुक्करवर्यपि । / 35 / / अन्नो माणभिहाणो, जस्साएसेण सेलर्थ । कमवि न नमे जणो, पियराणवि निठुरतेण ॥ 36 ॥ लोहाथिहो य अवरो, जस्सुदए साइणिव्त्र एस जणो । मारे बल्ल पि हु, कजाकज्जे अति ॥ 37 ॥ दासी य तस्स एगा, माया नामेण सुह्द्द्स्म्वित्ती। जा वीसासियलोयं, Page #74 -------------------------------------------------------------------------- ________________ धर्मविधि । मारावई सामिहत्थेण ॥ 38 ॥ अवरावि तस्स रज्जे, बहु मन्निज्जइ कुवासगा नाम । जा पढनं लोयाण, भिंदै हिययाइ~-18पकरणम् भल्लिव्व ॥ 39 ॥ इच्चाइणो अगेगे, सुहडा चिटुंति तस्स आणकरा । जेहिं सह मोहराओ, विजियभओ भमै तिजएवि ॥ 40 ॥ इय तंमि जुवनरिंदे, धवले इव खिविय्र्ज्धुर्भार्ण्। कम्मपारिणामनिवई, भवचक्कपुरे कुणै रज्जं ॥ 41 ॥ इत्तो य तमि नयरे, | अस्थि विवेओ त्ति गिरिवरो तुगो । गयणग्गलग्गसिहरो, दुग्गमो कायरनरेहिं ॥ 42 ॥ तस्स नियंबे चिट्ठइ, जिणधम्मपुरं ।8। समिद्धभवजणं । जंमि सुगुरुवएसो, आरक्खो रक्खइ पमायं ॥ 43 ॥ तं परिपालै सम्प्रं, चारित्तनरेसरो तिजयपुज्जो । जिणवयणरायतणओ, अंतररिउनिवहनिद्दलणो ॥ 44 ॥ अच्चम्भुयख्वधरा, निम्मलचरिया तिलोय्हिय्ज्ञ्न्न्नी। नियनाहपाणभूया, जीवदया नाम से देवी ॥ 45 ॥ सम्मत्तनामओ से, मंती नियसामिकज उज्जुत्तो। कज्जाकजविहिन्नू, रक्खेई भव्वजणपीडं ॥ 46 ॥ सुद्दडा य तस्स बहवे, सयावि पहुपायसेवणासत्ता । रिउभुवणेसु वि जेसि, जाणिज्जइ प्य्द्द्भ्द्द्वाओ॥47॥ तेसिं पहाणभूओ, तवसुहडो नाम अस्म्माह्प्पो। जस्स मुहदसणेण वि, खिजइ भज्जइ य मयणभडो ॥ 48 ॥ एगागिणा वि जेणं, निरविक्खे विचित्तचरिएणं । कम्मपरिणामसिन, अणेगहा चूरियं सयलं ॥ 49 ॥ अन्नो य तस्स सुहडो, उवसमनामो सया अदूरत्थो । जो कोहजोहजगडिय-भवियजणं मोयै खणेण ॥ 50 ॥ अवरो य विणयनामो, तब्भत्तो पत्तसामिसम्माणो । जो माणभडं लूडिय, अप्पवसं-तिहुयणं कुणै ॥ 51 ॥ संतोसनामओ से, अवरभडो जस्स नाममंतेण । पहओ लोहपिसाओ, नासइ दूरेण चोरुव्व ॥ 52 / / अन्ने वि तस्स सुहडा, निक्किण्च्न्न्ब्ण्भ्नाम्माईया। चिटुंति जेसि भयओ, न सुयै निदाइरिउवग्गो ॥ 53 ॥ भिक्खापिंडभिदाणो, तस्स य भंडारिओ पैदिणं पि। कप्पदुमुब पूरै, निरतरं कपिए अत्थे ॥ 54 ॥ दो चमरचारिणीओ, तस्स पसिद्धाउ निम्ममा पढमा । जा नियपहुणो कज्जे, तण- IC31 ॥ SECURRIGAREKARAN Page #75 -------------------------------------------------------------------------- ________________ ऋ तुल्ले गणइ पियरे वि ॥ 55 ॥ बीया य सञ्चभासा, सया वि नियतापिपासकयवासा । जा जलणविसहराई, थंभेई । मंतसत्ति व्व ॥ 56 ॥ तस्स गिहे पूइजइ, भावगनामा समावि कुलदेवी । जातेण तचलेग य, समं भाती कुणै रक्खं । / 5 / / चारित्तरायतवभड-पमुहा सव्वे वि तं च झायति । तज्झाणपभावेण य, हति सफला सयारम्भा । / 58 ॥ अह चारित्तनिवरस य, लहुभाया तत्थ अस्थि गिहिवम्मो । सो रजकज्जाखनो, न लेइ दिनं पि कुनर ॥ 59 ॥ तत्तो सो पुरतीरे, पल्लिं । काऊण धम्मसद्धं ति । नियपरिगहं गहेर्ड, रहिमो नियभाउआणाए ॥ 60 / कारावै किसिकम्म, दाणमई तस्स कम्मठाणीओ । सत्तसु खित्तेसु सया, लाहकए ववै बीयाई ॥ 61 ॥ एवं ठिओ वि चायं, पभावणा भट्टिणीइ सो देइ । तेण पसिद्धिं पत्तो, पसिद्धिमूलं जओ चाओ ॥ 62 / सो मोहनरिंदस्स वि, किमि कर देइ बंधुपच्छन्नं । नवरं असच्चसंधो, सो तेण वि सह कुणै वेरं ॥ 63 ॥ पेसइ ते नियसुहडे, पल्लीए तीइ बंदिगहणकए । आगंतुणं ते वि हु, छ लेग गिन्हंति बंदाई ॥ 64 ॥ तत्तो गुरुवएसो, आरक्खो ताण धावए पिट्टि । बंदाणं मोयावण-कए तो ते वि जुझंति ॥ 65 ॥ तो चारित्तनरिंदो, पडिग्गहं तलवरस्स पेसेइ । तेण य ते मोहभडा, ताडिती अणाहन ॥ 66 ॥ तत्तो मोहनियो तं, मणे धरंतो विसेसओ वयरं । चारित्तनरिंदस्स वि, बंदाई गिन्है कयावि ॥ 67 ॥ अह गिन्हिऊण ताई, खिवेइ विउलासु नरयगुत्तीसु । जासु न सक्कै गंतु, सयावि चारित्तनरनाहो ॥ 68 ॥ नियनयरवासिलोय, सो मोहो तासु निक्खिवै किंपि । तं पि कयत्थइ बहुहा, जं केली एरिसा तस्स ॥ 69 ॥ नाणावरणाईओ, तब्बंधुजगो तहा परियगो वि । जंतुकयत्थणकीलाइ, मन्नए सुहियमप्पाणं । ॥ 70 ॥ कम्म परिणामनिवई वि, एरिसं पिक्खिऊण सुयचरियं । होइ मणे संतुट्टो, दुट्ठाण एरिसा पगई ॥ 71 ॥ नवरं सो अणुकूलो, जै होइ जियाण तक्खणेणावि । पुत्ताइए निवारै, जं ते विरपति पहुभणिया ॥ 72 ॥ भवचक्कपुरत्यपि हु, के AGARH Page #76 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 32 ॥ मकरणम् 4 % आ लिकए तं जणं विडंबंति । निचं नवनवरीईइ, जीइलोओ न लज्जेइ ॥ 73 ॥ तो केवि जणा तेसि, निम्विन्ना नासिऊण धीरमणा । चडिउं विवेयसेले, विसति चारित्तनिवनयरे ॥ 74 ॥ तो चारित्तनरिंदो, ते रक्खइ सरणमागए लोए । जुग्गत्तपमाणेण य, अप्पेई वासठाणाणि । / 75 ॥ तस्त य बहवे सुरलोग-पाडया संति जेसु पुन्नधणं । विलसिजई सुक्खणं, जिएण कालं कियंत पि ॥ 76 ॥ पुवज्जियंमि भुत्ते, पुन्नधणे तत्थ लब्भइ न वासो । अहिणवउप्पत्ती पुण, न होइ ठाणप्पभावेण । ॥ 77 तत्थवि भमंति बहवे, मोहभडा तेहिं तुटपुन्नधणा । वीसासिऊग पुणरवि, वचक्कपुरंमि निजति ॥ 78 ॥ तत्थ गया । जे मूढा, कयत्थण ते पुणो वि पावंति । जे धीरा ते नासिय, तहेव चारित्तनिवमिति ॥ 79 ॥ तो चारित्तनियो वि हु, आगम जोइसियक्यणओ तेसिं । सम्भावमविहडं जाणि-ऊण तं खिवै सिद्धिपुरे ॥ 8 ॥ सा पुण विवेयगिरिणा, उवरिमचूलाइ अन्थि सिद्धिपुरी । जीए पत्तो जीवो,खणेण अखओ हवै सिद्धो ॥ 8 ॥ जत्थ य न जरामरण, न रोगसोगा न ईसर दरिदं । नवि संजोगविओगा, न सामिदासा न छुहतन्हा ॥ 82 ॥ इच्चाई अन्नपि हु, न जत्थ दुहठाणकारणं किंपि । किंतु सया सुक्खामय-कुंडे निबुड्डो जिओ तत्थ ॥ 83 ॥ सा पुण चारित्तमहा-निवस्स भूपीइ अत्यि आसन्ना । किंतु न सक्कै गंतुं, तीइ जणो दुरगमतेण ॥ 84 ॥ वरकेवलनाणभिहो, अक्खलियगई समथि एग नरो । जस्स न किं पि दुगम्म, लोयालोयं पि सो भमै ॥ 85 ॥ सो सिद्धिपुरीमग्गे, सयावि वोलावए जणं भव्वं । तेण विणा तं नयरिं, न हि को वि गओ न गच्छेही । / 86 ॥ तास य चारित्तनरेसरेण, सह अस्थि परममित्तत्तं । सो वि इमं पुण जाणइ. कस्सवि एमो न पहडेइ । / 87 / / तो जे सब्भावाओ, अविहडचित्तेण सरणमल्लीणा । सो ते नियमित्तेणं, वोलाविय खिवै सिद्धिपुरे ॥ 88 ॥ तत्थ गया ते चलिउं, न इति जं सासयं सुई पत्ता । तेसि पन्चावित्ती, नोऽणताणतकालेवि ॥ 89 ॥ जे जीवा पुण सम्म, तं नो सेवंति ते जहाजुग्गं । 18 5 * * * Page #77 -------------------------------------------------------------------------- ________________ सुरलोयपाडएसुं, वसंति पुन्नाणुभावेण ॥ 90 ॥ भवचकनिवसमाणा वि, कम्मपरिणामनरवैभएण । कंपति जिया सव्वे, पवणुद्धयरुवखपत्तं व ॥ 91 ॥ ता भो भव्या इय जाणिऊण, मुत्तण कम्मपरिणाम । सेवह चारित्तनिव, अहवा तं बंधुगिहिधम्म ॥ 92 ॥ जं सो विसुद्धहियएण, सेविओ निययबंधवबलेण । दाविस्सइ सुक्खाई, कश्या वि हु सिद्धिनयरीए ॥ 93 ॥ इय वयणं जयपहुणो, पाउं सवर्णजलीहिं अमयं व । पावविसपडलरहिओ, जाओ सयलो वि सो लोओ ॥ 94 ॥ नाउण दुक्खजणगं, भवचकपुरंमि कम्पपरिणामं । चडि विवेयसेले, के वि पवज्जति चारित्तं ॥ 95 ॥ अवरे य तस्स सेवा-करणे नाऊण अप्पमसमत्थं । मोहविमोहियहियया, सम्म गिन्हति गिहिवम्म ॥ 16 ॥ इत्थंतरंमि सिट्ठी वि, नंदगियारनामओ तत्थ । तेहि समं गिहिधम्म, पडिवज्जइ सामिपासमि ॥ 97 / / सामी वि भणइ भव्वा, गिहिधम्मतरू वि पालिओ एसो। ऐयारदोसहिमदाह-रक्खिओ बहुफलं जणिही । / 98 ॥ अह पणमिऊण सामि, सेणियराया गओ नियावासं । संपत्तनिहाणो इव, साणंदो नंदसिट्ठी वि ॥ 99 ॥ तो अंतररिउतिमिरं, नासतो वद्धमार्णानणचंदो । विहरै अन्नत्थ पुरे, बोहंतो भवियकु- * मुयाइं ॥ 100 ॥ नंदमणियारसिट्ठी, तदियहाओवि गहियगिहिधम्मो । बारसण्याइं पालै, सम्म सुयभणियनीईए ॥ 101 ॥ अह बटुंते गिम्हे, फुरंतरवितावतावियनगोहे । नंदो पोसहसालाइ, गिन्हई पोसह विहिणा ॥ 102 ॥ कुणै य उववासतिगं, चउन्विहाहारवज्जिओ सम्म । सुहझाणलोणहियओ, सो ऐवाहेइ दुन्नि दिणे ॥ 103 ॥ तो वासरंमि तइए, छुहापिवासाइ अहिय्म्भिभूओ। जिण पम्मगिरिवराओ, पडिओ चिंतामहियलंमि ॥ 104 ॥ वितैति चिय धन्ना, जयंमि ते पुन्नभायण मणुया । सलहिज्जइ तेसि धणं, जलासए जे करावति ॥ 105 ॥ केसि चिय धन्नाण, दीसंति महीइ विउलवावीओ । निम्मलजलपुन्नाओ, पुन्नधणाणं निहिसरिच्छा ॥ 106 ॥ जासु पिवासासु सिओ, लोओ पाऊण सीयलं Page #78 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 33 ॥ AMRUDDREARREARSA सलिलं । सत्थतणू आसीसं, वाविपहूर्ण पयंपेइ ॥ 107 / / ते वि कयत्था जेसि, पवाओ दीसंति रायमग्गेमु । जणणीउच्च हियाओ, पहियाणं सुपयदाणेण ॥ 108 ॥ ते कित्तगीयचरिया, जियलोए जेसि सरवरेसु सया । दुपयचउप्पयपक्खी, जलयरजीवा पियंति जलं ॥ 109 ॥ ति चिय सुलद्धविहवा, सत्तागारेसु जेसि दाणाई । वति अणुदिणं पि हु, पहियाणं छुहिय- 2 तिसियागं ॥ 110 ॥ ति चिय कयकिच्चा जे, पहतीरे तरुवरे य रोति । जेसिं छायाप्रमियं, पियै जगो तलपरिसंतो ॥ 111 / / जीवदया मूले वि हु, जिणधम्मे दूसगं इमं चेव । जं किज्जति न विउला, जलासया सयलजंतुहिया ॥ 112 / / ता कल्ले गंतूग, नरवइणो सेणियस्स पासंमि । कत्थवि नगरासन्ने, भूखंड किंपि मग्गिस्तं । / 113 / / तो कारिस्वामि तर्हि, एगं वावि अणेगजंतुहिय । जेग मए बिन्नायं, तन्हादुहमेरिसं अहुणा ॥ 114 ॥ इय निच्छि ऊग हियर, बीयदिणे पोसई च पारेउं । गंतूण गिह सिट्ठी, न्हाऊणं पारणं कुणै । / 115 ॥ तत्तो नियतयणजुओ, निवजुग्ग मुवायगं गहे ऊण । पत्तो सेणिय पासे, नमिऊण विन्नवै एवं ॥ 116 ॥ देव ! तबाएसेणं, काराविस्सामि वाविमेगमहं । ता मज्झ बंभणस्त व, तज्जुग्गं देसु भूखंडं ॥ 117 / / अह सेणिएण रन्ना, आहविउं वत्थुपाढगा भगिया । वाविकए सुहभूमि, दंसेह rUIi siTissa ॥ 118 // to रायाएसेणं, बाहिं नयरस्त ते समागंतुं । ईसाणे सुहठाणे, भनि दंसंति सिहिस्स ॥ 119 / सेट्ठी वि । संमि ठाणे, खणगे हकारिऊणं सुहृदियहे । काउं बलिकम्माई, कारावई खगगआरंभं । / 120 ॥ अहसा थोपदिणेहि, खणिया वावी जलं च नीहरियं । चौकोणा समतीरा, पाहणवद्धा य निम्मविया । / 121 / / चतुविदिसासु तीसे, पिहियाइ~ बला णयाइ~ चत्तारि । जाइ~ चलधयकरेहि, तिसियजण आहवंतिव्व । / 122 / / जत्थ य भमराण सया, कलगी यमुगिन्ध सुम्पए 4 स्द्दो। ददुररवो विचित्तो, निहुयंदाइत्तघोसुन्न । / 123 ॥ तह रायमरालाण, गई ओ दीसति सुभान व व । जलाहणाग ॥ 33 ॥ Page #79 -------------------------------------------------------------------------- ________________ **** यरमणी-नियरो सोहै सहातुल्ला ॥ 124 ॥ मोवाणपंतिमुहयं, विसंत मुगंधिकमल सोहिलं । तं नियमावि दृढे, सिट्टी आणंदिओ नंदो ॥ 125 ॥ अह वावीदाराणं, चउन्हमविअम्गओ विसालाई । नंदणवणतरिसाई, वांडाईच कारवै ॥ 126 ॥ अंबयनंबूचंपय-कविठ्ठखज्जूरपिप्पलासोया । नारंगबीजपूरय-दाडिमकोल केलीओ॥ 127 ॥ इच्चाइणो अणेगे, रुक्खे रोवेइ तत्थ सो सिट्टी । पालई य नियसुए इव, अजायजाए पैदिणपि ॥ 128 ॥ अह ते पबमाणा, जाया फलफुल्लपल्लवसमिद्धा । जम्मज्झे रविकिरणा, चोरुव्व लहति न पवेसं । / 129 ॥ अह पुवदिसासंठिय-वगसंडे कारवेइ चित्तसहं । जालयगवक्रवथंभय-दुवारदिसिभित्तिरमणीयं ॥ 130 ॥ तत्थ तओ सो नंदो, गीयं च अणेगवनपरिकलियं । धवलणकवलणचित्तण-कम्मं कारेइ सवत्थ ॥ 131 ॥ चित्तसहाए मझे, कारै सयणासणाइ~ विविहाई । जेसु जगा रत्तिदिणं, सुयंति निवि-18 संति य सुहेण । / 132 / / नैतालायरपमुहे , नरे य भत्ताइणा स पोसेइ। जे नट्टकहाईयं, तेसिं पुरओ पयासंति ॥ 133 ॥ अह दाहिणवणसंडे, सो सिट्टी कारवेइ ऐरम्भं । सत्तागारं वि उलं, कुट्ठागारेहिं रमणीयं ॥ 134 ॥ आइसइ तत्थ भिच्चे, जे रंधेऊण भत्तपाणाई । वियरति अतिहिमाहण-पहियाईणं च रत्तिदिणं । / 135 / / अह पच्छिपवणसंडे, सो कारै विज्जुसालमैरम्मं । तत्थ य पोसेइ सया, बहुविज्जे मंतिकुसले य ॥ 136 ॥ ते वाहिविहुरियाणं, जणाण निचं कुणति तेगिच्छं । सिटिनिउत्ता य नरा, ओसहप-थाई पूरंति ॥ 137 ॥ अह उत्तरवणसंडे, नंदोऽलंकारसालमैविउल । कारेइ तहा दप्पणपंतीओ तत्थ थंभेसु ॥ 138 / मणुया य तत्थ बहवे, सिटिनिउत्ता कुणंति लोयाण । बलियाण दुबलाग य, सया वि देहस्स सुस्मूसं ॥ 139 / / अह तत्थ जणा बहवे, कीलंति जले नियंति न्त्त्त्ताई। भक्खंति तरुफलाई, सत्तागारेसु य जिमंति ॥ 140 ॥ ******** * Page #80 -------------------------------------------------------------------------- ________________ पर्यविधि ॥ 34 ॥ SUURUSI SNICISHABHASHA अंदोलएहि~ खिल्लंति, इंति चडिऊण विविहजाणेसु । अप्पाणमलंकारिति, हरिसिया मुक्कआसंका ॥ 141 ॥ एवं गया । भापकरण पसिद्धि, सा रायगिहमि नंदवावित्ति । दरनिवासी वि जणो, आगच्छइ तं निरिक्खेउं ॥ 142 ॥ जंपेइ य अन्नुन्नं, धन्नो संपुन्नपुन्नभंडारो । नंदमणियारसिट्टी, दीसइ जरसेरिसा वावी ॥ 143 ॥ एयस्स चेव भुवणे, सहलाई जम्मजीवियधणाई । जेण असारधणाओ, उवज्जिया सासया कित्ती ॥ 144 ॥ इच्चाइ जणपसंसं, सौं सवणेहि~ न्ण्द्म्न्नियारो। विहसेई अच्चंतं, धारापहओ कयंबुच्च ॥ 145 / / इय वट्टते काले, अन्नदिणे नंदसेहिणो देहे। सव्वंगदुक्खजणगा, जाया सोलस इमे रोगा॥146॥ जर 1 कास 2 सास 3 दाहा 4, अत्थी 5 कन्नाणवेयणा 6 अरिसा 7 / कंडू 8 कोढ 9 जलोयर 10-सिर 11 कुच्छी 12 दिहिमूलाई 13 ॥ 147 ॥ अंगारओ 14 अजिन्नं 15, भगंदरो 16 तह य होइ सोल्स्मो। एएहि रोगेहिं, सो अच्चंत । समभिभूओ ॥ 148 ॥ तो रायगिहे नयरे, सिंघाडगचच्चराइठाणेसु । पेसेउं नियपुरिसे, नंदो घोसावए एयं ॥ 149 ॥ जो को वि इत्थ विज्जों, अन्नो वा नंदसिट्ठिणो देहे । रोगाण सोलसन्हं, इक्कं पि हु कह वि अवणेइ ॥ 150 ॥ तस्स धणउव्व तुट्टो, सो देइ धणं दरिदविदवणं । इय दुतिवारं नयरे, सव्वत्थ तेहि उग्घुटं ॥ 151 ॥ तं सोऊणं विज्जा, मंतियजोइसियपभीणो य नरा । अहमहमिगाइ टुक्का, नंदै सेट्टि पडियरेउं ॥ 152 ॥ एगे वमणविरेयण-उव्वट्टण सेयणाइ~ कुव्वंति । अवरे कट्ठतिवखाई, ओसहनियरे पति ॥ 153 ॥ सव्वो वि सयणवग्गो, ऐउबिग्गो भमेइ रत्तिदिण । आराहिज्जति तहिं च, खित्तगुत्ताइदेवीओ ॥ 154 ॥ गिन्हिज्जति य विविहा, अभिग्गहा तक्कुडंबलोएण । पुच्छिज्जति य बहवे, जोइसिया गहबलाईयं ॥ 155 ॥ पुइज्जति गहगणा, पइखणमुत्तारणाइ~ किज्जंति । इच्चाइणो अणेगे, विहिया नंदस्स उव ॥ 34 ॥ यारा ॥ 156 ॥ किंतु न केणवि जाओ, लेस पि हु तस्स रोगौवसामो । किं कम्मजणियवाहीण, होइ दव्वोसहेहि~ गुणो SUSTUS Page #81 -------------------------------------------------------------------------- ________________ MASSASAHES // 157 // अह निम्विन्ना सव्वे, पत्ता विजाइया सठाणेसु । तो मरणभयाउरिओ, अट्टज्झाण गओ नदो ॥ 158 ॥ आजम्मगामिएहिं, पढमकसाएहि~ ग्लिय्स्म्म्त्तो। जिणधम्ममि जलासय-निसेहदोसं वहतो य ॥ 159 / / बद्धतिरियाउओ सो, तत्तो मरिऊण तीइ वावीए । मंडुक्कीए गंब्भे, पब्भूओ ददरत्तेण ॥ 160 ॥ तो पुन्नेसु दिणेसु, नीहरिओ तीइ कुब्धिकुहराओ । उम्मुक्कबालभावो य, दद्दरो कीलै जलंमि ॥ 161 ॥ अह तत्थ बहू लोओ, वावीए आगओ पयंपेइ । धन्नो स नंदसेट्टी, जेणेसा कारिया वावी ॥ 162 ॥ तमि मए वि हु अन्ज वि, नंदा नंदु ति नाम जियलोए । जेण ससिकुंदधवला तहेव, कित्ती परिप्फुरद ॥ 163 ॥ इय तत्थ नंदवनण-वयणाइं जंपियाइ~ लोएण । सोऊण ददुरो सो, हिययमि विभावए एवं ॥ 164 ॥ किं कथवि नियमिम, पुव्वं पि मै ति चिंतयंतस्स । सुहपरिणामवसेणं, जाईसरण समुप्पन्न ॥ 165 ॥ समरै नियपुन्वभवं, जे रायगिहमि नंदसिट्ठी है। सिरिवीरजिणसयासे, तैया पडिवन्नगिहिधम्मो ॥ 166 ॥ ता नियकुवियप्पाओ, मिच्छ तगएण कारिया वावी। हीही भग्गपइन्नो, गिहिधम्माओ पभट्ठो हं ॥ 167 ॥ तं दुविलसियमेयं, जमई मरिऊण दहरो जाओ । नियमैकप्पियधम्मा, कह वा सुगई लहंति जओ ॥ 168 ॥ नियगमई विगप्पियचिंतिएण, scchNdbuddhirienn| katto पारत्तहिय, कीरै गुरुअणुवएसेणं ॥ 169 ॥ तैया तन्हाइदुई, अहियं हिययमि भाविऊण मे। वावी धम्मच्छलओ, पावट्ठाणं इमं विहियं ॥ 170 ॥ इत्थ य अणुदियहं पि हु, अणेगजीवाण होइ संहारो । जिणधम्मस्स तरुस्स व, मूलं पुण पभणिया करुणा ॥ 171 ॥ ता मे जुज्जइ. इन्हि पि, गिन्हिउ~ पुवगहियगिहिधम्मं । जं भुत्ताई इमाइं, जिणवयणुल्लंघणफलाई, Page #82 -------------------------------------------------------------------------- ________________ S धर्मविधि करणम् ॥ 172 ॥ इय पच्छुत्तावेणं, स दडुरो जलनिमग्गदेहो वि। मन्नेई अप्पाणं, जलिरानलकुंडखित्तं व्व ॥ 173 ॥ अह सिरिवीरं सुमरिय, स ददरो अंतरंगरंगेण । पडिवज्जइ गिहिधम्म, पुव्वं पडिवननीईए ॥ 174 / / गिन्हेई य अभिग्गह-मेयं छहस्झ चेव पारणयं । हौ मह जावजीवं, जिणायसरणं पवनस्स ॥ 175 / / पारगए पुग जगाय-उबट्टणपिटियाइ भुत्तव्यं । तब्भावियं च सलिलं, पेयव्वं फासुयं च मए ॥ 176 ॥ इय गहियगाढनियमो, स ददुरो पुव्वसिक्खियविहीए । गिहिधम्म पालंतो, मणसुद्धो गमै दियहाई । / 177 / / अन्नदिणे गुणसिलए, समोसढो बद्धमाणजिणनाहो । तं नाउं नयरजणो, वच्चै तव्वंदणकएण ॥ 178 / / अह वावीए तीए, जलगहणत्थं समागओ लोओ। जिणपयनमणुत्तालो, परुप्परं जंपए एवं ॥ 179 / / सिरिवीरजिणवरिंदो, समागओ इत्थ तस्स नमणत्यं । जाइस्तामि I लहु, ता मे मगं मुयसु भद्द ! ॥ 180 ॥ इय तेसिं वयणाई, सोऊण स दद्दरो सुसंविग्गो । चिंतै अहमवि गच्छामि, सामिपयप उमनमणत्थं । / 181 ॥ इय चिंतिऊण चित्ते, वावीए तीइ दुग्गई उ व्व । नीहरिऊण चलिओ, लग्गो सो रायमगंमि ॥ 182 ॥ इत्थंतरंमि सेणिय-निवो वि नियनयरलोयपरियरिओ । वरतुरयघटकलिओ, सिरिवीरं वंदिउं च्लिओ॥ 183 / / अह ददरो वि मग्गे, उक्किद्वाए गईइ गच्छंतो । केण वि तुरंगमेणं, अक्तो वामपाएण ॥ 184 ॥ तत्तो पीडियगत्तो, सो गंतुं अक्खमु त्ति पहतीरे । एगंतमवक्कमिउ, एवं साहेइ अप्पाणं ॥ 185 / / सक्कथयं सुमरे, पुरओ इव पिक्खिउं च सिरिवीरं । सो एगमणो मंतं व, झायए बारस वयाई ॥ 186 ॥ तो दुग्गइदुमच्छेयण-परसुसमं अगसणं गहेऊण । नवकारं सुपरंतो, समाहिगा सो मओ तत्थ ॥ 187 / / अह सोहम्मे कप्पे, सुविमाणे ददुरावयंसमि । सो उबवायसहाए, देवो जाओ महिडीओ ॥ 188 सामाणियाण चौरो. सहसा चौरो य अग्ग्म्हिसीओ। इच्चाइ तस्स रिद्धी, नेया जह सूरियाभस्त । 189 ॥ so vi taha ciya sumarai, pubdhabhatra SCRMANCERRC // 35 // Page #83 -------------------------------------------------------------------------- ________________ मोहिनाणो तनो । महयाए रिद्धीए, सिरिवीरं वंदिउ पत्तो ॥ 190 ॥ विहिपूर्व वीरजिणं, गोय पमुहं च ननिय समणगणं । नट्टविहिं दंसे, संपत्तो सो सुरो ठाणं ॥ 191 ॥ अह गोयमगणनाहो, को एस सुरु त्ति पुच्छए सामि । तो तिजयगुरू वीरो, कहेइ से पुनभवचरियं । / 192 / / जह रायगिहे नंदो, मणियारो गहिय भ्गिहिव्म्मो। ददुरभवमणुगलिय, जो सोहम्मे सुरो जाओ ॥ 193 ॥ तत्थ पलिओवमाई, चौरो परिपालिकण आउमिमो । चविं महाविदेहे, उप्पन्नो सिवसुहं 15 लहिही । / 194 ॥ इय नंदसिद्विचरियं, जिणपन्नत्तं जणो मुगेऊग । मिच्छत्तदोसविगमे, वियरविणो लहै उदयं ॥ 195 ॥ कर्मव्याधिविवाधकं जिनमहावद्योपदिष्टक्रिय, दृष्टप्रत्ययमुत्तमौषधमिव स्वीकृत्य धर्म हितम् । यो दृष्ट्वा निजबुद्धिकल्पनवशान्मु चेत्तदुक्तं विधि, पश्चात्तापपरः स नन्दमणिकृत श्रेष्ठीव दुःखी भवेत् । / 196 / / सत्सूत्रकृतश्रीप्रभरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थित धर्मविधावितीह, दोषाभिधं द्वारमिदं चतुर्थम् । / 197 / / / द्वारं चतुर्थमुक्तम्, दोषाः कथिताश्च तत्र ध्र्म्घ्नाः। तेषां त्यागस्तु स्या-दुपदेशाद्धर्मदातॄणां ॥ 1 ॥ सद्धर्मदायका: ते स्युः, कीदक्षा इति क्रमायातम् । द्वारं पञ्चममधुनाह, तस्य च प्रथमगाथेयम् । / 2 ॥ पञ्चविहायाररया छ्ज्जीव्निकाय्र्क्ख्न्नुज्जुत्ता। पंचसमिया तिगुत्ता, गुणवंत गुरू मुणेयव्वा ॥ 22 ॥ ____ व्याख्या- पञ्चविधाचाररता -ज्ञानादिपञ्चविधाचारपालकाः, पड्जीवनिकायरक्षणे युक्ताः -एड्जीवनिकायः पृथ्वीकायादिस्तस्य रक्षण-पालनं तस्मिन्नुयुक्ता-उद्यमिनः, पञ्चसमिताः-ईर्या 1 भाषै 2 षणा 3 दाननिक्षेपो 4 त्सर्गप समितितत्पराः, त्रिगुप्ता -मनोवचनकायगोपनसमर्थाः, गुणवन्त इति-गुणाः पत्रिंशत्सङ्ख्या प्रमिता विद्यन्ते येषां ते गुणवन्तः ते चामी Page #84 -------------------------------------------------------------------------- ________________ विधि प्रकरणम् ॥ 36 ॥ देसकुलजाइरुवी, संघयणी धीजुओ अणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवक्को ॥ 23 ॥ जियपरिसो जियनिहो, मज्झत्थो देसकालभावन्नू । आसन्नलद्धपइभो, नाणाविहदेसभासन्नू ॥ 24 ॥ पंचविहे आयारे, जुत्तो सुत्तत्थतदुभयविहिन्नू । आहारणहेउकारण-नयनिउणो गाहणाकुसलो ॥ 25 ॥ ससमयपरसमयविऊ, गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ । जुत्तो, पवयणसारं परिकहेउं ॥ 26 ॥ ____ गूढार्थत्वादासां व्याख्या-देशकुलजातिरूप्याप्यतिशायीनि विद्यन्ते यस्य स तथा, तत्र देशो-मध्यदेशो जन्मभुमिः 1, कुलं-इक्ष्वा क्वादि 2,जाति:-मातृसमुत्था 3,रूपं अङ्गोपाङ्गसम्पूर्णता 4,संहननी-विशिष्टसंहननः स हि वाचनादौ न श्राम्यति 5,धृतियुक्तः6, से अनाशंसी-श्रोतृभ्यो वस्त्राधनाकाङ्क्षी 7 अविकस्थनो-'बहुभाषी अनात्मश्लाघापरो वा 8,अमायी-निःकपटः 9,स्थिरा-निश्चला परिपाटि:-सूत्रार्थवाच ना यस्य स तथा 10,गृहीतं वाक्यं येन स तथाऽवधारणावान् 11,जितपरिषत् 12, जितनिद्रः 13,मध्य। स्थः शिष्येषु समचित्तः 14,देश:-साधुभाषितादिः 15,काल:-सुभिक्षादिः 16, भाव:-क्षायोपशमादिः तान् जानातीति तत्ज्ञः स हि यथोचित्येन विहरति धर्मदेशनां च कुरुते 17, आसन्ना-प्रश्नानन्तरमेव लब्धा प्रतिभा येन स तथा 18, नानाविधदेशभाषाज्ञः 19, पञ्चविधे आचारे-ज्ञानाचारादौ युक्तः 24, सूत्रार्थतदुभयविधिज्ञः 15, उदाहरणं-दृष्टान्तः 26, हेतुः-अन्वयव्यतिरेकवान् 27, कारणं-दृष्टान्तादिरहितमुपपत्तिमात्र 28, नया:-नैगम 1 सङ्गह 2 व्यवहार 3 ऋजुसूत्र 4 शब्द 5 G ॥ 36 ॥ CARROSSE Page #85 -------------------------------------------------------------------------- ________________ 1434 समभिरूढ 6 एवंभूत 7 नामानः सप्त तेष्विति, निपुण इति प्रत्येकं सम्बध्यते । अनीदृशो हि वचनमात्रेण न बोधयितुमलं 29 अत एव ग्राहणाकुशलः - परमत्यायनक्षमः 30, स्त्रसमयपरसमयवित् 31, गम्भीरो- तुच्छ H 32, दीप्तिमान् - समतापः शिवो- विशिष्टलब्ध्यादिभिः क्षेमकृत् 34, सामो-क्रोधनः 5 गुणानां मूत्रगुणादीनां शतानि बहुत्वोपलक्षणं चेतः क लितो युक्तः 36 / जिनप्रवचनसारं - सिद्धान्तार्थे परिकयितुमितिगाथाचतुयार्थः ॥ अथवा पंचमहव्वयजुत्ता, पंचविहायारपालगुज्जुतो 10 | पंचसमिओ 15 गुत्तो 18, छत्तीस गुणो गुरू होइ ॥ 27 ॥ व्याख्या - स्पष्टा, नवरं पञ्चमहाव्रतादीनामष्टादशानामपि स्वयं हरणान्यकारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ॥ 27 ॥ तेषां पार्श्वे किं कार्यमित्याह - सिं पामि विसुद्ध - धम्मपरिणामसुद्धबुद्धीए । धम्म सम्माई, विणा गिहिणा गर्हयन्त्रो ॥ 28 ॥ व्याख्या - तेषां पूर्वोक्तानां गुरूणां पार्श्वे सन्नि विशुद्धधर्म परिणाम युद्धबुद्ध्या - निर्व्याज वगमनिर्मल चित्राध:- सम्यक्त्वादिः आदिशब्दात् सर्वविरतिदेशविरः । विधिनः- सिद्धान्तो कमकारेण गृहिणा - गृहस्वेन गृहीतव्येआस्ङ्गीकर्त्तव्य इति गाथार्थः ॥ 28 ॥ ननु कथमित्थंभूता गुरवोऽन्वेष्यन्त इत्याह Page #86 -------------------------------------------------------------------------- ________________ विधि ।37॥ 165796 जम्हा उ जे लोहा, गुरूणो नवसायरे पवहणं व । अप्पामि परंमिय, हवंति ते तारगा नन्ने ॥ 25 ॥ व्याख्या- यस्मात् कारणात् ये गुरवोऽलोभा लोभरहिताः प्रवहणवत् प्रवहणानीव तान्यप्यलोहानि भवन्ति सोहानां जले तरणाभावादिति, प्राकृत ( त्वात् ) शब्दश्लेषः । क्व ? भवसागरे-भव एवापारत्वात्समुद्रस्तस्मिन् ते किं कुर्वन्तीत्याह - आत्मनि परस्मिंश्च भव्यजने तारकाः - पारहश्वानो भवन्ति न लोभादिग्रहग्रस्ता इति गाथार्थः ॥ 29 ॥ इदानीं सद्गुरुप्रसादमाहात्म्यं दृष्टान्तेन स्पष्टयन्नाह - अह अज्जसुहत्थीणं, गुरूणं गुरुयप्पसायमाहप्पा । * पत्ता संपैरन्ना, निरूमसुक्खाण रिंबोली ॥ 30 ॥ व्याख्या- यथेति दृष्टान्तोपन्यासे आर्यमुहस्तीनां गुरूणां - आचार्याणां गुरुप्रसादमाहात्म्यात् माकृतत्वादलुप्तपश्चमीको निर्देशः प्राप्ता- लब्धा सम्मतिनाम्ना राज्ञा - भूपालेन निरुपम सौख्यानां - निःसीमशर्मणां रिव्छोलिः समूहः इति गाथार्थः ॥ 30 ॥ भावार्थस्तु कथानकगम्यः, स चायम् सुरामुरजोइवंतर-विज्जाहरनरपहूहि पणिवइओ । आसि जिणो सिरिवीरो, वीरो अपच्छिमो भरहे ॥ 1 ॥ प्रकरणम् । / 37 / / Page #87 -------------------------------------------------------------------------- ________________ तेण वि आउयकलिओ, कलिऊणं पञ्चमो गणहरिंदो । निययवर णुन्नाओं, सामिमुहम्मो मुहम्मु ति ॥ 2 ॥ तस्स विओ जंबू, जंबूणयनिघससरिसतणुतेओ । सुरनरवंदिअचरणो, अपच्छिमो केवलधराण ॥ 3 ॥ तत्तो गुणाण पभवो, पभवो नामेण गणहराहिवई । सूयकेवली महत्या, तस् य सोसो तो जाओ !! 2 ॥ भनि सम्यं भवोयहीपारगो जओ तेण । ' दसवेयालिय ' मेयं, मणगस्स हाइ निज्जूहं ॥ 5 ॥ तस्सीसो जमभद्दो, जसभहो गणहरो समुत्पन्नो । तत्तु चिय संभूओ, संभूओ नाम वरसूरी ॥ 6 ॥ तत्तो य भद्रबाहु त्ति, भद्दवाहू जुगप्पहाणगणी । तस्स वि य धूलभहो, सुधूभो गणी जाओ ॥ 7 ॥ जाया से दो सीसा, सिरिअज्जमहागिरी सुहत्थो य । नासियनोसेसतमो, दिणयरचंदव्ब जियकोए ॥ 8 ॥ नियगुरुणा दुन्हंपि हुं, दिने विजुयजुएसु गच्छेसु । ते रामलक्खणा इव समर्ग विहरति पीईए ॥ 9 ॥ अह अनया कयावि 5. नयरिं कोलंबियं समणुपत्ता । तत्थ लहुवसैवसओ, दोवि ठिया भिन्नवसही ॥10॥ तत्थ य महंतदुभिक्खदुखिया, टलवलंति भिक्खयरा । जह गिम्हसुसियसरसलिल - विहुरिया जलयरसमूहा ॥ 11॥ सिरिअज्जमुहत्थीणं, णिणो घणसत्थवाह गेहम्मि । भिक्खट्टाइ पविट्ठा, अह सहसा तेण दिट्टा य ॥ 12 ॥ अम्भुट्टिओ तओ सा, सपरियणो दिउं भै भज्जं । आणेसु विविहपकन्न - माझ्यं फास्याहारं । / 13 / / तीए तहत्ति विहिए, विसुद्धसद्धाइ सत्यवाहेण । पाणिणो, गिदारं जाव णुव्वैया ॥ 14 ॥ एवं सव्वं दिहं भिक्खट्टमुवागरण एगेण । दमगेण तओ तुट्ठो, म. सो चिंत एवं । / 15 / / धन्ना अहो ! कयत्था, एइ चिय इत्थ जीवलोगम्मि । एवंविहेहिं एवं भत्तीए जे नमि जेति ॥ 16 ॥ नरलोयदुलहाणि य, विविहपयाराणि भक्खभुज्ञाणि । पज्जनीए अहियं, लडंति दुब्धिक्खकाले वि ॥ 17 ॥ Page #88 -------------------------------------------------------------------------- ________________ अयं पुणो अधनो, कयसणगासप्पमाणमित्तंपि । न य उचलभामि कत्थवि, ऐबहुलल्लिं कुणंतो वि॥18॥ता पर चिय मुणिणो, आहाराओ जहिच्छलद्धाओ । मग्गामि किंचि मत्तं, करुणाए हिंति जै कहवि ॥ 19 ॥ इय चितिऊण तेणं, मुणिणो मग्गंमि मग्गिया भत्तं । ते बिति इमस्स पहू, गुरुणो ता तिच्चिय मुणंति ॥ 20 ॥ इय मुच्चा पिढगो, स आगओ जाव मूरिणो दिहा। ता मग्गिया य भत्तं, मुणीहिं से पत्थणा कहिया ॥ 21 ॥ तत्तो मुयनाणाओ, गुरुहि नाऊण पवयणाधारो । एस भविस्सइ तम्हा, जुत्तो यस्स उबयारो ॥ 22 ॥ अह भणिओ सो दमगो, भय ! जा पबयासि ता देमो । तुज्झ जहिच्छाहारं, तेणवि तहत्ति पडिवनं ॥ 23 ॥ तो दिक्खियभन्नतं, सामइयं तस्स मूरिणा दि। भुजाविओ जहिच्छं, ऐसुसिणिद्धं च आहारं ॥ 24 ॥ तेण य विमूच्या से, जाया सो पालियो य साः। चिंतेइ अहं धनो, जस्स मम एरिसा सारा ॥ 25 ॥ कत्थ अहं भिक्षयरो!, कत्थ इमे साहुणो बहुगुणा । परियरति तहवि अहह! नमो सदयधम्मस्स ॥ 26 ॥ एवं सो चिंतता, खीणत्तो य आफम्मस्स । उप्पन उग्गवेयण-बसेण रयणीइ मरिऊण ॥ 27 ॥ अव्वत्तेणं सामा-इएण मज्झत्थभावणाए य । अंधयकुणालकुमरस्स, नंदणो सो समुप्पनो ॥ 28 ॥ को सो कुणालकुमरो?, कह वा नयणेहि अंधश्रो जाओ ? / एयं च पत्थुयत्य, साहिज्जतं निसामेह ॥ 29 ॥ अस्थि इह जंबुतीवे, भारहवासंमि गुल्लए विसए । चणयग्गामो गामो, गोरसम्मो सुरुवं व ॥ 30 ॥ तत्थ य चउवेयविऊ, सिक्खावागरणछंद कप्पर्3o । जोइसनिरुत्तनिऊणो, पुराणवक्खाणविहिकुमलो ॥ 31 ॥ मीमंसनावित्थर-धम्मत्यविशारपारगो अहियं । चणयाभिहो दियवरो, सावित्ती नाम से भज्जा । / 32 ॥ सोय जिणधम्मनिरओ, विरसम्मत्तो मुसाहभत्तो य । तो तस्स ASBc % 3 ॥ 38 // Page #89 -------------------------------------------------------------------------- ________________ गिहासने, सुयसागरसूरिणो रहिया । / 33 / / अह तस्स भारियाए, उग्गयदाढो मुओ समुप्पन्नो । तो जणएणं मूरीण, साहि दो ॥ 34 ॥ तेहिं वि भणियं एसो, राया होहि त्ति वितए जण ओ । हा ! कहूं महपुसो, रज्जाओ गमिस्सर नरयं ॥35॥ ता रज्जरक्खणत्थं, घसियाओ सेलएण दाढाओ । पुणरवि गुरूण कहिए, भणियं न कयं तए लहं ॥36॥ जओ-जं जेण पात्रियव्वं, मुहं च अमुहं च जीवकोगंमि । अन्नभवकम्म जणियं तं को हु पणासिउं तरै ॥ 37 ॥ जं जेण जया जया, अन्नंमि भवे उबज्जियं कम्मं । तं तेण तया तहया, भुत्तव्वं नत्थि संदेहो ॥ 38 ॥ धारिज्जड इतो सायरो वि, कल्लोलभिन्नकुल सेलो । न हु अन्नजम्मनियकम्म- निम्मिओ दिव्व परिणामो ॥ 39 ॥ जवि तर घट्टाओ, दादाओ सुयरस तहवि एएण । होयव्वमवस्सं चिय, बिंबंतरिएण राएण ॥ 40 ॥ अह तस्स य चाणक्को, नाम कथं पुनबारसाहस्स । उम्मुकबालभावो, कमेण सो जुव्वणं पत्तो ॥ 41 ॥ चौदस विज्जाद्वाणाणि, पाढिओ सयळबुद्धिगुणकलिओ । परिणाविओ य पिउणा, कुलसीलसमाणयं कन्नं ॥ 42 ॥ कालेण विवन्ने, पियरेसु महामुणिव्व चाणक्को । दब्बो वज्रहिओ, संतोसेणं गमै कालं ॥ 43 ॥ अन्नदिणे तब्भज्जा, भाउविवाहंमि पिउगिहं पत्ता । वत्थविभूसणहीणा, ता दारिदरासि व्व ॥ 44 ॥ तत्थ य तब्भयणीओ, ईसरघरपरिणियाओ पत्ताओ । वत्थालंकारेहिं, मुत्ताओ सुरबहू ब ॥ 45 ॥ अह ताओ पियरेहिं, सयणाईहिं च इडिपत्ताओ । कुलदेवय व्व बहुयं सम्माणिज्जंति भत्तीए ॥ 46 ॥ घो kor3a पाए, सुगंध तिल्लेहि~ को वि मक्खेर । नाणाविहेहि उब्वट्टणेहि उब्वट्टए को वि॥47॥ न्हावेइ को विको बिहु, वत्था लंकारमा अप्पे, को विविछेवणमाणर्3a, किं बहुना इत्थ भणिएण ॥ 48 ॥ भोयणसयणाईसु बि, सम्माणिज्जति ता उ Page #90 -------------------------------------------------------------------------- ________________ सवाओ । तह विविहुल्लावेहि, संभासिज्जति सयहिं ॥ 49 ॥ तं चाणककलतं, अत्थविहीणं ति काउ नदिको वि। धर्मविपि 4 क्यणेण वि संभासइ, कारिज्जइ किंतु गिहकम्मं ॥ 50 ॥ अह वित्तमि विवाहे, नाणाविहवत्यभूसणाइयं । दाउं विसज्जि. ॥ 39 ॥ याओ, इयरमुयाओ सबहुमाणं ॥ 51 ॥ तीसे पुण पियरेहि, वत्थाईएहि अप्पउवयारो । विहिओ तो सा चिंतै, घिद्धी दारिदमाहप्पं ॥ 52 ॥ मायापिऊवि जत्थ य, में एवं परिभवंति चिंतित्ता । अदृदुहट्टोवगया, समागया भतुणो गेहे ॥ 53 ॥ दिट्ठा चाणकेणं, कि एसा पिउगिहाउ पत्तावि । लक्खिज्जइ कसिणमुहा, मग्गे मुसिय व्व चोरेहिं ॥ 54 ॥ तो भणइ पई भदे, कसिणमुहा कीस सा न जंपेइ । बालु व्व वारवार, जा पुच्छइ एस ता भणइ । / 55॥ नियमायापि ट्र यरेहि, परिभविया नाह ! अंकदासि व्व । तुज्झ दरिदस्स करे, लग्गा वत्थाइहीण ति ॥ 56 ॥ तं सौं चाणको, तीसे, * खेयं विभागयंतु व्य । चिंतै मणमि एयं, अत्यो सव्वत्य गोरविओ ॥ 57 ॥ जाई विज्जा रूवं, तिमि वि निवदंतु कंदरे वि. वरे । अत्थु च्चिय परिवड्ढौ, जेण गुणा पायडा हुंति ॥ 58 ॥ झीणविहवो न अग्घइ, पुरिसो विमाणगुणमहग्यो वि । धणवंतो पुण नीओ वि, गौरवं लहै लोयंमि ॥ 59 ॥ कनकडुयपि वयण, धिप्पइ अमयं व धणसमिद्धस्स । न उणो तं स. यलकला-कलावकलियस्स अधणस्स ॥ 60 ॥ जस्सत्यो तस्स जणो, जस्सत्यो तस्स बंधवा बहवे । घणरहिओ वि मणुस्सो, होइ समो दासपेसेहिं ॥ 61 ॥ इंतीए इंति अणहुंतया वि, जंतीइ जति संतावि । जीईइ समं नीसेस-गुणगणा जयड सा लछी ॥ 62 ॥ ता सबहा वि इन्हि, अज्जेयब्बो मए फुडं अत्यो । चिट्टै य पाटलिपुरे, नयरे नंदो महाराया ॥ 63 / / सो देह बंभणाणं, मुवनदाणं ति चिंतिउ हियए । घरणीइ कहिय चलिओ, संपत्तो पाटलिपुरंमि ॥ 64 ॥ रायकुलंमि BALASAHEvakA Page #91 -------------------------------------------------------------------------- ________________ GORKEECRETARGASARE पविट्टो, कवि पमत्ताण दारवालाण । अस्थाणमि य नंदस्स, आसणे प्रत्तियासीणा । .65 / / इत्तो य नहायसयला-लंकार विभूसिमा सय राया । नेमित्तियाइ सहिआ, समागओतत्य अत्याणे ॥ 55 ॥ चाणदण, जंपा नेमिनिआ जा * देष : / एसो मि मुहत्ते, उबविटो आसणे तुम्ह । / 67 ॥ जंमि सिरिनंदवंसस्स. छायमवहीरिऊण चिंटेइ । ता एस जह न कुप्पर्3a, तह सविणयमुट्टवेयवो ॥ 68 ॥ तो रायणा दवाविय, आसणमन्नं भणाविओ एवं । मुंच निवासणमेयं, पसिर पमि उच्विस्सु॥ 19 ॥ अह नितद नाणको, नमजुनं आमणे अदिको नं । ननिहो पगं पुण, सम्बजामं जन ठेमि ॥ 70 ॥ इय चितिऊण पभणइ. ठाइस्सह मज्झ कुंडिया इत्थ । मुंचइ य तत्थ तत्तो, निवई दावेइ अन्नयरं ॥ 71 / / / तत्थ तिदंडं ठावा, जनोवैयं ठवेइ अनमि । इय जं जंठाविजइ, नं तं रुंधेर्3a चाणको ॥ 72 ॥ तचो स्टो राया, तं क. इढावेइ धरियपाएसु । तो उट्टिय चाणको, कुणै पैग्नं इमं घोरं ॥ 73 / / कोशेश्च भृत्यैश्च निबद्धमुलं, पुत्रैश्वपित्रेश्च विवद्धहै शाखम् । उत्पाव्य नन्दं परिवर्त्तयामि, महामं वायुरिवोगवेगः । / 74 ॥ नन्दकुलकाबुलगी, mtkopkRshaanubhldhuumaalii| शत्रूच्छेदासिलता, बद्धास्ति शिखा प्रतिज्ञार्थे ॥ 75 ॥ जै नंदवंसमेयं, न वि उम्मूलेंमि मूलओ चेव । ता सीससिहाबळे, एयं गठिं न छोडेमि ॥ 76 ॥ जं तुह पिउणो रुबै, तमिह करिज्जासु इय भणंतेहिं । पुरिसेहि अदचंद, दाऊण तो स निवृढो ॥ 77 ॥ निग्गंतुण पुराओ, चिंतै अकोवपरवसेण मए । घोरा कया पैना, नित्थरियव्वा कई इन्दि ॥ 78 ॥ कह वा साहससहिओ, पावै हियैच्छियं न स्ण्देहो। जेणुत्तमंगमित्तेण, राहुणा कवलिओ मूरो ॥ 79 ॥ इय चितंतो एसो, जा अच्छड किच्चकज्ज वामदो । तो तस्स पुवनिमय, संभरियमिमं मुगुरुवयणं ॥8॥jh बिवंतरिएणं, होयध्वं रा. Page #92 -------------------------------------------------------------------------- ________________ धर्मविधि 118 11 इणा मए नूणं । न य तैसि महासत्ताण, भासिय अनहा होइ ॥ 81 ॥ अविचलर सएण्लराओ, अवरार उग्गमिज्ज दिननाहो । न य होइ अमहा तं, विसिनाणीहि जं दिहं ॥ / 82 / / ताब गवेसामि अहं, कत्थवि त्रिंवं सुलक्खणोवेयं । अह नंद मोरपोसग - गामं गच्छेइ चाणको ॥ 83 ॥ कयपरिवायगवेसो, तत्थ पबिट्टो य मयहरगिहंमि । सो पिक्खर्3a तस्स गिद्दे, अव्विग्गं सयणवग्गं ॥ 84 ॥ अह तेहि पुच्छिओ सो, परिवायग ! किंपि जाणसि निमित्तं । चाणक्केण भणियं सर्व्व जाणामिता हो । / 85 / / इह मयधरधूयाए, संजाओ चंदपियणडोहलओ । तस्स असंपत्तार, सा चिट्ठा कंठगयपाणा । / 86 / / ता काऊन पसायं, माणुसभिक्खं पयच्छ अम्हाणं । सुकुलुब्भवाण जम्हा, न हु जुज्जइ पत्थणाभंगो ॥ 87 ॥ होयव्वमित्य गन्भे मम वंछियपूरणे समत्येण । केणावि सुपुरिसेणं ति, चितिडं भणइ चाणको ॥ 88 ॥ जै मह गन्धं अप्पर, तो हं पूरेमि दोहलमिमीए । पडिवनं तेहि जओ, बहुगन्भा जीवमाणीए ॥ 89 ॥ अह सक्खिणो बिहे, करेइ पडमंडवं सछिदं सो। तो पुनिमरयणीए, नहयलमज्झत्थिए चंदे ॥ 90 ॥ उविऊण तस्स हिट्ठा, मणुनरसवीरपूरियं था । पडि विबियंमि चंदे, सा भणिया पुत्ति ! आगच्छ ॥ / 91 तुज्झ निमित्तेण मए, चंदो आगरिसिऊण मंते । इह आणीओ ता पिय, पुत्ति ! एयं जहिच्छाए ॥12॥ चंदं ति मन्नमाणी, जह जह सा सहरिसं पिया खीरं । तह तह निउत्तपुरिसो, पच्छा यह उवरि पडछिदं ॥ 93 ॥ चंदंमि अद्धपीए, पुन्नो गन्भो हविस्सइ नवि त्ति । मुणिउं सा तेजुत्ता । सो दिज्जौ जणाण इमो ॥ 94 ॥ सा निच्छर तो भणियं, जै एवं ता पिएस सम्बंपि । लोयत्थं सस्मिन्नं, आणिस्सं निययसत्तीए । / 95 / / इय दोहलयं पूरिय, चाणको दव्वाज्जणनिमित्तं । कहिऊण तेसि वत्तं, संचलिओ धाउविबरेसु मकरण re ॥ 40 ॥ Page #93 -------------------------------------------------------------------------- ________________ S 4 // 96 // aha संपुनदिणा सा, पुत्तं पसवेइ मुहमुहुत्तमि । से चंदोरलाओ,नाम कयं चंदगुत्तु ति ॥ 97 ॥ चाणको विभतो, उज्जए धाउवायजोगेहिं । बहुयं दव्वं तत्तो, वलिउ नत्येव संपत्तो । / 98 / / पिक्खइ गामस्स बहि, डिंभेहि समं सुळ खणोवेयं । दारयमेगं एवं, रममाणं रायनीईए । / 99 / / धृलीइ आलिउ~, देसं नयरं च तत्थनियभवणं । तप्पुरओ पुण अत्याण-मंडवो अस्थि निम्मविओ ॥ 10 ॥ मज्झे सिंहासण-मासीणो दारओ पुरो तस्स । डिभा कुमारसामंत-मंतिसुहडा इव निविट्ठा ॥ 101 ॥ सत्याहमहाजणसिट्टि-पगैपमुहा य विनवनि था। तेसि चिय सो वि लिहै, गामागरपुरपयाईणि ॥ 102 ॥ तं एवमाइ नरवर-नीईए पिक्खिऊण रममाणं । परन्छो चाणको, परिक्खणत्यं इमं भणइ ॥ 103 ॥ देव !'म्हाणपि तुमं, किंपि पयन्छेमु सो तओ भणइ । तुह गोमण:, दिनाई गिन्ह गंतूण ॥ 104 ॥ तो चणयसुभो जंपइ. निव ! मारिजामि गौलग्गहणे । सो भणइ गिन्ह जम्हा वसुंधरा वीरभुज त्ति ॥ 105 ॥ तबिमाणं मुरत्तणं च, दट्टण चिंतए एसो । जुग्गो मह कज्जाणं, तो पुच्छइ डिंभमेमं च । / 106 ॥ किं नामो कस्सेसो, भ. णियं डिंभेण चंदगुत्तभिहो । मयधरयापुत्तो, परिवायगसंतिओ एस । / 107 / / सो एसु ति मुणित्ता, चाणको भणइ चंदगुत्त ! अहं सो परिवायगपुरिसो, जस्स तुम संतिओ 6च्छ! ॥ 108 ॥ तो एहिजेग सञ्चं,रायाणं तं करेमि सोवितो । जाणवेइ अज्जु चि, जपिरो पिट्ठमणुलग्गो ॥ 109 ॥ चाणको वि य मुदि, डिंभेहि कहाविऊण तग्गेहे । चित्तण चंदगुत्तं, चोरु व्ध पलाइओ सिग्धं ॥ 110 ॥ अह नंदुच्छेयकए, सधाउवायजिएहि अत्थेहिं । सुकवि व्य सदनिवई, मेखेइ तुरं. गमाइबलं ॥ 111 / / ठावेइ चंद गुत्तं, राया णं तहय मंतिमप्पाणं । तो नियालेण गंतं, रोहई पारलीपुत्तं । / 112 / / नंदो HRUA Page #94 -------------------------------------------------------------------------- ________________ BSC- USESABAR वि सव्वसामग्गि-संगओ नीहरेइ नयराओ । मंदरगिरिव जलहि, गाइ परचकदलनिवहं ॥ 113 ॥ अह नंदसिनपहया, सेणा चाणकचंदगुत्ताणं । अब्भावलिन्च पवणेण, पिल्लिया विडिया झत्ति ॥ 114 ॥ अह निसिन भग्गं, दणं चंद. गुत्तचाणका । जचतुरंगारूढा, नहा एगं दिसि घिन ॥ 115 ॥ जाव य नियंति पच्छा, ता ते पिच्छ ति पिट्टी ल्ग्गे। धावते असवारे, ता मुत्तु तुरंगमे नहा ॥ 116 / / चडिया सरवरपालिं, ति जाब पिच्छति पिट्रो ताव । एगं सहद आसन्न-मागयं तुरयमारूढं ॥ 117 अह नंदरायरयगो, सरतीरे चीरधोवणासत्तो । भणिओ चाणकेणं, रे!रे! पळाएसु ॥ 118 ॥ भग्गं पाडलिपुत्तं, घिप्पंति य नंद पस्किया हत्थे । तं आयनिय रयगो, नट्ठो वेगेण हरिणु च ॥ 19 ॥ गोवेवि चंदगुत्तं, पउमिणिसंडे सयंत चाणको । रयगहाणठिओ सो, वत्थाई धोविउ लग्गो ॥ 120 ॥ अह पत्तो अस. वारो, पुच्छइ भो रयग! कत्थवि खेसु। चाणकचंदगुत्ता, स भणइ नत्थित्य चाणको ॥ 121 / / चिठेइ चंदगुतो, इमस्स ma_mi पउमसंडस्स । अह आह आसवारो, तुरगं साहेसु भो रयग ! ॥ 122 ॥ अह तं जंपइ रयगो, बग्धाओ-2 इव हयाउ बीहेमि । तो रुखमि तुरंग, बंधेई नियौवायं च । / 123 / / मुत्तूण तुरगभिउडे, खग्गं पिट्टमि उत्तरीयं च । 6 जलपविसणथमेसो, उत्तारै मुज्झए जाव ॥ 124 ॥ ता तस्सेव य खग्गं, भिउडाओ गिन्हिऊण चाणको । प्रति असबारसीस, छिदेई केलिथंभ व ॥ 125 ॥ सदेवि चंदगुत्तं, तुरंगमेतमि दोवि चडिऊण । करगहिय जीविया इव, चडिया गेण एगदिसि ॥ 126 / अह परिसंतो सो वि हु, तुरंगमो तेहिं उझिओ मग्गे । अह वच्चंतो पुच्छा, चाणको चंदगुत्तमिमं 18 ॥ 127 ॥ कि चित्यिं तया रे, जवल दंसिओ मए तस्स । सो भणइ मज्झ रज्ज एवं अज्जेण दिदं नि ॥ 128 ॥ नद RECRURLOURELSEWA & Page #95 -------------------------------------------------------------------------- ________________ HIGHCORREARRASRHA गुरुवयणवियारो, जुज्जइ सुकुलुब्भवाण पुरिसाण । जं सवभावनि उणा, कज्ज ते चेव जाणति ॥ 129 / / तो नायं जा जुग्गो, एसो न कहंपि विहडए मज्झ । इत्तो य चंदगुत्तो, न तरै चलिउं छुहकतो ॥ 130 ॥ तं मुत्तुं वणगहणे, भनट जाव जाइ चाणको । ता गामस्स पवेसे, तक्खणभुत्तो दिओ मिलिओ ॥ 131 ॥ तं पुच्छइ चाणको, कस्स वि गेइंमि लग्गए पाली । स भणइ एगंमि गिहे, लहंति भत्तं दिया अज ॥ 132 ॥ लब्भइ कूरकरंबो, निप्पनो तत्थ सतरदहिएणं । अवगणियसत्तुमित्नं, ता जाहि तुमंपि तत्थेव ॥ 133 / / ऐभत्तो सो दाया, भत्तं भदाण देह सविसेस । इहि चिय तग्गेहे, अहमवि भुत्तं समायाओ ॥ 134॥ मं गाममज्ञपत्तं, मुणिहो कोवि त्ति चिंतिउं सहसा । चाणको कोइंटी-फलं va18 फाडेइ तस्मुदरं । / 135 / / अह कडिउ~ करंब, नवघडयाउन तम्स उयराउ । पुडयंमि खिविय गंतुं च, चंदगुतं मिमावेइ ॥ 136 / / एवं सत्थसरीरं, कुमरं काउण पट्टाया दोवि । एगंमि संनिवेसे संपता संज्ञसमयंमि ॥ 137 ॥ भिक्खट्ट. मणुपविट्टा, वुट्टा थेरी गिमि ता तत्थ । तीए नियडिभाणं, उदा परिवेसिया रब्बा ॥ 138 ॥ इक्केणं बालेणं, हामि भूएण रब्बममंमि । हत्यो छूढो दड्डा य, सो तओ रोवि लग्गो ॥ 139 / सो भणिओ -बेरीए, तुम पि चाणकर्म-5 गुलो मूढ ! / चाणको विहु नियनाम-संफिओ पुच्छए थेरि ॥ 140 / / अंबे! को चाणको, जस्सुवमा बालयस्स दिन ति। पुत्तय ! चाणक्केणं, को निवो चंदगुत्तभिहो ॥ 141 / तत्तो सिन्नं काऊण, रोहियं पाडलीपुरं जेण । तो नंदेणं समरे, विणासिओ चंदगुत्तो सो॥ 142 / / ता सो बुद्धिविहीणो, किरिमपि न याणए जहा पढमं । पिप्पति तीरदेसा, पच्छा मुकरं नगरगहणं ॥ 143 ॥ एवं मह डिंभो विहु, तस्स समो जो मून्हरयाए । पासाइ~ अघित्तणवि, पढमै मज्झे छुरा इत्थं ॥ 14 ॥ CIALCHAKR ABA Page #96 -------------------------------------------------------------------------- ________________ प्रकरण SAS तत्तो सो चाणको, वुड्डाए वयणमभियमिव गहिउ~ / हिमवंतसेलकूडं पत्तो सह चंदगुत्तेणं ॥ 145 ॥ तत्थ य पञ्चयगेण, रणा धर्मविधि सह ऐघणा कया पीई । भणियं च पाडलिपुरं, गिहामो पियरदत्तं व ॥ 146 ॥ रजं च भायरा विच, अदं अद्धेण वि. ॥ 42 भजैस्सामो । तेण तहत्ति पवन्ने, लूडंति त उहिए देसे ॥ 147 ॥ पत्ता एगत्य पुरे, जाव न सकति गिहिउ~ कहदि । तो चाणको एयं, कुणै उवायं नियमईए ॥ 148 ॥ कयपरिवायगवेसो, वत्थु पिक्खंतओ भमै नयरे । अह इंदकुमारीओ, मुहलग्गपटिआ दिट्टा ॥ 149 ॥ नायं कहविन भजइ, एयाण पभावी इमं नयर । आ सो आउरलोएण, पुच्छियो साहए एवं ॥ 150 ॥ भो ! भो ! एरिसलग्गे, इंदस्स कुमारियार एयाओ । इह ठाणे उवियाओ, नफिट्टई रोहओ जेण ॥ 151 ॥ लक्खणमाणेण मए, नायमिमं पञ्चओ य इह एसो । अवणिताण य तुम्हं, ओसरिही रोहयो हिचि । / 152 ॥ अवणिति जाव ते विहु, ओसारै ताव रोहयं किंचि । तो दिट्टपथएणं, जण कूदो को तत्थ ॥ 15 ॥ अहलिउन मंज । वि, तं पुरं गिहिउं ya svvssN। पता पाटलिपुत्तं, चउद्दिसिं रोहिउ~ रहिया ॥ 1545 नंदो वि पैदिणं चिय, तेहिं समं कुणै गुरुयसंगामं । वच्चंतेहि दिणेहि, तुटबलो सो उप्क्खीन्नो॥155॥ तत्तो धम्मदुबारा, मग्गेई इंतकारमिव विप्पो,दिनं चाणकेणं, जं एसा नरवराण ठिई ॥ 156 ॥ नंदस्स उवालभ, चाणको दाबए अहो तुमए । तैया न किपि दिलं, मज्ञ विणा पद्धचंदं ति ॥ 157 / / इन्दि च मए दिन, तुज्झ इमं जासु एगरहचडिभो । जं सकसि तं गिन्हिय, इय सौं चिंतए नदो 5 निर8 टेइ सुर्घाडगंपि हु, संघडए विडियंपि कजमिह । संघडणविहाणा वाडेण, विहिगा जगो नडिओ ॥ 159 : अह विसको एगं, रूपवई मुंचए नियावासे । एयं विवाहिकणं, मरिस्सई चंदात ति । / 160 ॥ तत्तो भजाजुयल, कर्म eca13 USPEECH- PAHOLIGAVADORE 19 Page #97 -------------------------------------------------------------------------- ________________ SHRECORSHISHASHISHIRSAROH 9 साररयणाणि । संठाविऊण रहे, सेसं गहिऊण सो च्लिओ॥161॥ अह रहचडिया कन्ना, पिक्खर्3a पविसंतचंदगुत्तमुहं । नंदेण तओ भणिया,पावे ! सत्तुंमि अणुरत्ता ॥ 162 / / मह रज्जजीवियहरं, जममिव एयं कहन्नु पत्थेसि । ता गच्छसुत्ति भणिउ, रहाउ उत्तारिउं मुक्का ॥ 163 / / अह चंदगुत्तनिवरह-मारुहमाणीइ तीइ नव अरगा । भग्गाओ अवसउणु त्ति, वारिया चंदगुत्तेण ॥ 164 / / चाणक्को भणइ इम, मा वारसु जेण उत्तमो सउणो । होही नवपुरिसजुगे, तुह रजं इत्थ नयरंमि ॥ 165 ॥ तं रहमारोहाविय, चाणको भणइ नंद ! निसुणेसु । पुन्ना मज्झ पइन्ना, एसा छोडिज्जइ सिह त्ति ॥ 166 / / अह निग्गयंमि नंदे, ते वि पविट्ठा पुरस्स मज्झमि । दोहिं विभागेडिं, कयरज्ज अन्नपि एएहिं ॥ 167॥ तीए पुण कन्नाए, उवरि दुन्हंपि अत्थि अणुराओ । चाणको रिउकन ति, अप्पए पव्वयगरन्नो ॥ 168 ॥ जंपइ य चंदगुत्तं, अप्पसु नियजिट्ठभाउणो एयं । तेण तहत्ति पवने, आढवई तस्स वीवाहं ॥ 169 ॥ उन्भविया वरवेई, जा रवियं जलणकुंडमैरम्मं । ता मंगल तूररवो, उच्छलिओ विसमसद्देण ॥ 170 पज्जालिओ य जलणो, घयमहुसित्तो वि विसमजालिल्लो । लाइंजलीउ खित्ता, जोइसिएणं खलंतेणं ॥ 17 ॥ अंधारियं च गयणं, तमालदलसामलेण धूमेण । इत्थंतरंमि गहिओ, कन्नाइ करो नरिंदेण ॥ 17 ॥ होमग्गितावउम्भव-कन्नापस्सेयसंगमेण तओ । संकमियं तस्स विसं, तयविसाहिफंसणेणं व ॥ 173 ॥ विसवेगभावि. यंगो, पच्चयगो जपए इमं वयणं । हा भाय ! भायवच्छल! मरिज्जए चंद गुत्त ! त्ति ॥ 174 ॥ अह विसवेगं नाउ, उजावेमि त्ति चंदगुत्तनियो । जा आणवेइ पुरिसे, तो चाणकेण भणियमिमं ॥ 175 ॥ तुल्यार्थं तुल्यसम्बन्धं, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं मित्र, यो न हन्यात् स हन्यते ॥ 176 / / नाऊणं तब्भावं, मज्झत्यो चेव संठिओ राया। पव्ययमो वि य पंचत्त AMRAPALIRECTORAGAR Page #98 -------------------------------------------------------------------------- ________________ MARRI मुवगओ वेयणकंती ॥ 177 ॥ दोसृवि रज्जेमु तओ, जाए रायंमि चंदगुत्तंमि । नंदनिवस्स मणुस्सा, कुणंति निसिचोरियं नयरे ॥ 178 ॥ तो चाणको पिक्खर्3a, किंपि नरं नयर रक्खणसमत्थं । अन्नदिणे पत्तो नल-दामाभिहकोलियस्स गिहे ॥ 179 ॥ तस्स मुभ य रमतो, डसिओ मक्कोडएहि तो तेण । तेसि विलं खणिय तडे, कारीसं खिविय निद्दहियं ॥ 180 ॥ तं दहुं चाणको, पुररक्खखमो इमुत्ति चिंतेउं । निवपासे सद्दाविय, तं ठावै नयरआरक्खं ॥ 181 / / तेण वि वीसासित्ता, भणिया सव्वे व तकरा रहसि । भो विलसह सिच्छाए, संपइ अम्हाण रज्जं ति । / 182 ॥ तेण य अन्नदिणे ते, सपुत्तदारा निमंतिया सव्वे । अह भोयणोवविद्या, गेहं दहिऊण ते दड्ढा ॥ 183 ॥ ततो पुरस्स सुत्थे, जाए चिंता पुणो वि चाणको ko Asi maha abhatto, to सरियं पुण्वनियचरियं ॥ 184 ॥ जं महकप्पडियत्ते, एगो गामो अदिन्नभिक्खु ति । रुट्टो खुद्दाएसं, पेसर तग्गामवासीणं । / 185 ॥ चिर्हति तुम्ह गामे, चउद्दिसिं अंगा य वंसा य । छित्तून अंबगवणे, वंसाणं कुणह वाडिं ति ॥ 186 ॥ तो तेहिं नियबुद्धी, अंबगा रायरक्खणीयति । चिंतिय वंसे छितुं, बाइ अंबाण कारिंति ॥ 187 ॥ विवरीयवयणकरणे, तं छिद्द गिन्हिऊण चाणको । गामं सवालबुट्टे, पिलीवए पिहियदाराणि ॥ 188 ॥ तत्तो तं चाणक्को, नियभज्जं आणए पयंपइ य । तुज्झ कए एस मए, रज्जस्स उवक्कमो बिहिओ ॥ 189 ॥ तो नियावमाणविसं, मुंच पिए । रिद्धिअमयजोगेण । अह तीइ पिया निसुण, चाणक्कं गहियरज्जं ति । / 19 / / तो स कुडुबो पत्तो, चाणकं खामिऊण तोसेइ । सो उवसंतो तेसिं, जहारिहं कुणै सम्माणं ॥ 199 ॥ अह वच्चंते काळे, चाणक्को चंदगुत्तनिवरज्जं । खग्गं च कोसहीणं, पिक्खिय चितर विणस्सेही ॥ 192 ॥ तो कोसपूरणकए, उवायमेगं करेइ चाणको । प्रकरणम् 8 ॥ 43 ॥ Page #99 -------------------------------------------------------------------------- ________________ दीणा पुन्नथालं, ठावै पुरिसं च तस्स तडे ॥ 193 ॥ वरदिन्नपासयकरो, सो पुरिसो भणइ जो ममं जिणइ । सो लेउ थालयं, जित्तो मे देउ दीणारं ॥ 194 ॥ चाणकेणं चिंतिय-मेवं कोसो पभूयकालेण । पूरिज्जइ ता अन्नं, इत्थ उवायं करेमि अहं ॥ 195 ॥ पाएमि पवरमज्जइ रिद्धिसमिद्धे कुटुंबिए सब्वे । जेण नियगेहलच्छी, सन्भाव मे कहंति जओ ॥ 196 / / कुवियस्स आउरस्स य, बसणं पत्तस्स रागपत्तस्स । मत्तस्स मरंतस्स य, सम्भावा पायडा हुंति ॥ 197 ॥ इय निच्छिय चाणको, आहविय कुटुंबिए नियावासे । भुंजाविऊण पायै, ते मज्जं अपणो न पुणो । / 198 / / तो गाणहसणनच्चण-पमुहं उक्तित्तचिट्टियं नाउं । चाणक्को तम्मज्झे, तालं दाऊण इय भणइ ॥ 199 / / दो धाउरत्तवत्थे, कंचणमयकुंडिया दिंडं च । नरनाहो वसवत्ती, होलं वाएह मे इत्थ ॥ 200 ॥ तत्तो होलावज्जे, पत्राइए कोलिएहि मत्तेहिं । उक्खित्तकरो एगो, कुंटुंबिओ भणइ उच्चसरं । / 201 ॥ जोयणसहस्सगमणे, हस्थिस्स पर पर्यमि लीलाए । पूरेमि कणयलवखं, होलं वाएह मे इत्थ । 202 / / अवरो तिलाढयंमी, वविए उत्पन्नए पडितिलंपि । पूरेमि कणयलक्ख, होलं वाह मे इत्थ ॥ 203 ॥ अन्नो भणइ गिरिनई - पूरं गोमक्खणेण संभामि । एगदिणुप्पन्नेर्ण, होलं वारह मेइत्थ ॥ 204 ॥ अन्नो य किसोराण, इगदिणजायाण खंधकेसेहिं । छाएमि नयरमेयं, होलं वाएह मे इत्थ ॥ 205 ॥ आहन्नो दो साली - रयणे मह गद्दही पमूई y। निश्च्चं छिन्नपरूढा, होलं वाएह मे इत्थ ॥ 206 ॥ इय नाउं तब्भावं, चाणको ते कुटुंबिए सव्वे । विगयमए आहविडं, जहारिहं मग्गए एवं । / 207 / / इग जोयणगामी - गयपयमाणे मग्गए कणयलक्खे । एगं अवरं च पुणो, एगतिलुब्भवतिलपमाणे ॥ 208 ॥ अवरे एगाहभवे, नवणीयकिसोरए य पडिमास । कुद्वार Page #100 -------------------------------------------------------------------------- ________________ विधि 13 भरणपमिया, सालीओ मग्गिया तेण ॥ 209 ॥ दिन्ना य तेहिं इत्थं, पूरियभंडारकुट्ठागारो सो । कयकिच्चो चाणक्को, 9 ॥ 4 ॥ रज्ज राउ व्य पालेइ ॥ 210 ॥ अह विहरंता सिद्धंत-जलहिउल्लासससहरसारिच्छा । सिरिविजयमूरिगुरुणो, संपत्ता दि पकरणम् तमि नयरंमि ॥ 211 / / तो तत्य आगएहिं, जंघावलवज्जिएहि नाणेण । सिरिविजयमूरिगुरुहि, दुभिक्खमणागयं नाउं ॥ 212 / / तत्थेव वुवासं, काउं कामेहि ठाविओ सपए । मूरी तस्सेगंते, सिद्धवएसा बहू दिना ॥ 213 ॥ अह पेसिओ स सूरी, सबालवुडाउलं गणं गहिउ~ / अन्नत्य सुभिक्खमी, तो दुवे चिल्लया लहुया ॥ 214 ॥ नियगुरुसिणेहविहुरा, 6 वलिऊण समागया गुरुसगासे । साहति नियागमणं, तो भणिया वुहसूरीहिं । / 215 ॥ व्च्छ्। ! वह तुब्भे, इत्थ भवि. | स्सइ महंतदुभिक्खं । पमणति ते पहुपए, सकेमो कहवि न चएउं ॥ 216 / / तो धरिया मूरोहिं, अह जाए पुन्धकहिय दभिक्खे । जे लहै गुरू पवरं, त तेर्सि देइ वाला ॥ 217 ॥ तो चिल्लएहि चितिय-मजुत्तमेयं गुरुमि सीयते । सोयै सयलो गच्छो, जम्हा एयं सुए भणिओं ॥ 218 / / जस्स कुलं आयत्तं, तं पुरिसं आयरेण रक्खि जा । नहि तुंबंमि पणहे, अश्या साहारया इंति ॥ 219 ॥ ता जो अंजणजोगो, तैया अहिणवगुरूण दिज्जतो । कुटुंतरिएहि सुओ, तं अम्हे संपई कुणिमो ॥ 220 ॥ इय परिभाविय दोहि वि, सो जोगो मिलिओ तहा सिद्धो। तेणंजणजोगेण, अदीसमाणा य ते हुति ॥ 221 ॥ तो चंदगुत्तरन्नो, उभओ पासेसु चिल्लया दोवि । उवविसियपुन्नथाले, भुत्तणं जंति पदिवसं ॥ 222 ॥ अन्नदिणपमाणेणं, भुत्ते सिरिचंदगुत्तभूवालो । तुरियं उद्याविज्जइ, अजित्रभीएहि विज्जेहिं । / 223 / / एवं इगजणभत्ते, जणति. 4 ॥ 44 ॥ यगेणं विभजमाणमि । ऊणोयरियाइ किसो, मुणि व्व जाओ महीनाहो ॥ 224 ॥ तं तह दहं पुच्छइ, चाणको कोस दुब्ध. RECASSESENSEKSHREST RECECREC45वनहर Page #101 -------------------------------------------------------------------------- ________________ RSINGHASIRECe लो ? देव ! / सो भणइ न याणे हं, किंतु न तिप्पामि भुजतो ॥ 225 ॥ अह चिंतै चाणको, भोयणसमयंमि नून्न्मेय्स्स्। सिद्धो को वि हु भुंजइ. अओ न तिप्पेइ एम त्ति ॥ 226 ॥ तो बीयदिणे इट्टाल-चुन्नओ भोयणस्स सालाए। खिविओ ता पयपंती, दो दिहा बालपुरिसाण ॥ 227 / / नायं च इमं दो लहु, सिद्धनरा केवि भुत्तुमायति । तो वीयदिणे भोयणहा सालाए कारिओ धूमो ॥ 228 ॥ तेण य गलियं तं लोयणाण, सिद्धजणं तो दिहा । उभओ पासे रन्नो, उबविट्ठा चिल्लया दोवि । / 229 ॥ ददृण चंदत्तो, पभणइ विट्टालिओ अहमिमेहिं । इय जाओ दुटुमणो, तं पिक्खिय भ-1 णइ चाणको ॥ 230 ॥ रे ! किवि मणोजाओ, अज्ज चिय तं सि नूण सुद्धप्पा । बालकुमारजईहिं, सह भुतो जे सि एगत्थ ॥ 231 ॥ को साहूहिं सद्धिं भुत्तं पावेइ एगथालंमि । ता तं चिप सुरुयत्यो, सुलद्धमिह जीवियं तुज्झ ॥ 232 / / एए च्चिय सुकयत्था, जियलोए उज्झिऊण जे भोए । बालत्ते निक्खता, जिणिदधम्मे जओ भणिय ॥ 233 ॥ धनाउ बालमुणिणो, बालत्तणयंमि गहियसामन्ना । अणरसियनिव्विसेसा, जेहि न नाओ पियविओगो ॥ 234 ॥ एवं स चंदगुत्तं, अणुसासिय चिल्लए विसज्जेइ । तो गंतूण गुरूणं, सोयालंभं कहै एवं ॥ 235 / / जै तुह सोसावि इमं, करंति ता सोहणं किमन्नत्थ । ता वारिज्जसु एए, इय भणिए जंपए मूरी ॥ 236 ॥ भद्दय ! हवेसि sar3o, नामेणं चेव न उण चरिएण । जं एसि चिल्लयाणं, दुन्हंपि न देसि आहारं । / 237 ॥ एएणं चिय अन्नत्य, पेसिया साहुणो मए सव्वे । एए पुण वलिऊणं, समागया मज्झ नेहेण । / 238 ॥ना भद्द ! तुज्झ इत्तिय-पाचारंभस्स किं फलं अन्नं । जै एरिसदुक्काले, न देसि । दाणं मुणीण जओ ॥ 239 / / विणर सीस परिक्खा, सुहडपरिक्खाक होइ संगामे । बसणे नित्तपरिक्खा, दामपरिक्खा य Page #102 -------------------------------------------------------------------------- ________________ मकरण ॥ 45 ॥ DUCO4% A8%AAROCES दुक्काले ॥ 240 ॥ किं सो वि गिही भन्नै, जो साहूणं अदिन्नदाणोवि । भुंजइ गेहंमि जो, नियौयरं भरै काओ वि ॥ 241 / / इय सौं चाणको, पणइ भयवं ! भ्व्न्वाव्द्दिओ। तुम्भेहि समुद्धरिओ, चोयणपोएण अहमिहि ॥ 242 ॥ तो सुद्धसणिएणं, अहापवत्तेण भत्तपाणेण । कारिज्जह अणुदियह, अणुग्ग मज्झ गेहंमि ॥ 243 ॥ खमियन्वं च असेसं, जमुवालंभेण खेइया तुम्भे । इय भणिउं चाणको, संपत्तो निययावासे ॥ 244 / / अह चिंतिउं परत्तो, जै को विहु। चिल्लयव्व अदिस्सो । सत्तुनरो देइ विसं, निवस्स ता सुंदरं न इमं । / 245 / / किंच इमो पुव्वंपि हु, विसकन्नपभोगओ कहवि छट्टो । ता तह करेमि संपइ, विसाओ जह होइ नेव भयं ॥ 246 ॥ इय चिंतिय चाणको, दावेई च्ण्द्गुत्त्न्र्विन्नो। सह आहारेण विसं, पैदिणमहियाहियकमेण ॥ 47 ॥ इतो य धारिणीए, रन्नो देवीइ गम्भभावाओ । उप्पन्नो डोहलओ, सा चिंतै एवमणुदियहं ॥ 248 ॥ नाउ कयस्थाओ, ताओ महिलाउ जाउ सह पिन्ना। भुंजंति एगथाले, एगासणसन्निविट्ठाओ । / 249 ॥ किं ताण जीविएणं, विहलं चिय ताण गम्भौवहणं । जाउ नियभत्तुणा सह, भुजंति न एगथालंमि ॥ 250 ॥ ता तेण दोहलेणं, अपुज्जामाणेण दुम्बलसरीरा । सिरिचंदगुत्तरन्ना, दिहा तह जंपिया एवं । / 251 ॥ किं तुज्झ नेव पुज्जइ, इ साहीणे वि पुहैनाहंमि । अहवा कस्स वि दुव्बयण-सल्लपरिपीडिया सि तुर्म ॥ 252 / / अह धारिणी पयंपइ, न हु एवं देव ! कारणं किंतु । गम्भाणुभावजणिओ, मह वट्टै दोहलो एसो । / 253 / / जै नाह तए सद्धि, अहयं भुंजामि एगथालंमि । तो भणइ निवो चिट्ठसु, वीसत्था पूरैस्से iN॥ 254 ॥ aha बीयदिणे भोयण-वेलाए जाव आहबै देवि । तो चाणको निवई, वारै विन्नायपरमत्यो ॥ 255 / / भणइ य तुह आहारो, ॥ 45 ॥ Page #103 -------------------------------------------------------------------------- ________________ सविसो न सहेर कहवि देवोए । ता अन्नदिणे एगो, कवलो जा राइणा दिनो ॥ 256 ॥ ता पत्तो चाणक्को, अहो अकज्जं ति जंपिरो सहसा । छुरियं गहाय उयरं, फालिय से kar3ae पुत्तं । / 257 / / घरिओ घयाइमज्झे, पुन्नेसु दिणेसु तरस पुत्तस्स । ज्णणीचावियकवलाउ, निवडिओ जेण एयसिरे । / 258 ॥ विसबिंदू ता विहियं नामं तं चैव बिंदुसारुति । गाहियकलाकलावो, कमेण सो जुव्वणं पत्तो ॥ 259 ॥ अह चंदगुत्तराए, दिवं गए ठाविओ इमो राया । घाई सिक्खाविओ, वट्टसु चाणकआणाए । 260 सो तह तो अह, सुबंधुनामेण नंदसचिवेण । भणिओ ओषि हु, कद्देमि तुह पट्टभत्तीए ॥ 261 / / देव न वेससियव्वं, चाणक्के जेण फालियं उयरं । जणणी विणासिया तुह, तो पुद्दा तेण नियधाई ॥ 262 ॥ तीए वि इमं कहियं, अह चाणकस्स उवरि परिकुविओ । तं आर्यतं द++, सो झत्ति परंमुहो जाओ ॥ 263 ॥ तत्तो पिमुणपवेसं, चाणको जाणिऊण विणियत्तो । नियगिहपत्तो चिंत, किं काय प्रए इन्हि । / 264 ॥ इत्तियकालं विहिओ, इह लोओ सयलसतुनिम्महणो । तो संपर परलोओ, साहे जुज्जए मझ ॥ 265 ॥ तो गिहसुत्थं काउं, पत्तयसहियं समुग्गयं खिविउ~ / मंजूसाए दाउ~ च, तालए जाइ नयराओ ॥ 266 ॥ रहिउ करी समज्झे, इंगिणिमरणेण अणसणं लेइ । इत्तो य बिंदुसारो, इय बुत्तो तीइ धाईए ॥ 267 ॥ हि जं सचिवो, परिभूओ एयसंतिया तुज्झ । पाणा रज्जं च तओ, से कहिओ पुब्ववृत्तंतो ॥ 268 ॥ तं नाऊणं राया, तुं चाणकपासमल्लीणो । पभणइ ममावराहं, खमिऊणं होसु सुपसन्नो ॥ 269 ॥ जै वि मैमोहगहिला, बालागुरुरसु अविणयमुविंति । तह वि न कुष्पंति जओ, दुज्जायं होइ न दुमाया ॥ 270 ॥ चाणको भणइ मए, परिचत्तं Page #104 -------------------------------------------------------------------------- ________________ सचमणसणं गहियं । ता वच्छ ! गच्छ गेहं, परलोयहिए पयट्टो हं ॥ 271 ॥ तो विंदुसारराया, खामेउ सपरियणो मकरणम् । गिहं पत्तो । चिंतै सुबंधुनामो, जै अज्जवि चलै चाणको ॥ 272 / / ता निकंदेइ मम, इय चिंतिय भणइ कवडओ निवई । तुह अणुमईइ सामिय !, करेमि चाणकपूयमहं ॥ 273 ॥ हौ इमं ति अणुमए, गतुं संझाइ कुणै तप्पूयं । उग्गाहियं 5 च धृवं, कारीसे खिवै इंगालं । 274 ॥ मायाइ पामऊण य, गओ स गेंहंमि तेण जलणेण । दज्झतो चाणक्को, इय चितंतो सहै सम्मं ॥ 285 ॥ देह असुइदुगंधं, भरियं मलमुत्तपित्तरुहिराण । रे जीव! इमस्सुवरि, पडिबंध मा तुम कु. णसु ॥ 276 ॥ पुन्नं पावं च दुगं, बच्चै जीवेण सह सया एयं । जं पुण इमं सरीरं, तं न चलै कहवि ठाणाओ ॥ 277 ॥ तिरियत्तणमि बहुसो, पत्ताइ तुमे अणेगदुक्खाई । तो ताई सुमरंतो, सहरु इमं वेयणं जीव ! ॥ 278 ॥ नरयमि जीच! तुमए, 5 नाणादुक्खाइ~ जाइ~ सहियाई 1 इन्हि ताइ~ सरंतो, अहियासमु वेयणं एयं ॥ 279 इक्को जायै जीवो, मरेइ इक्को भवंमि । तह भमै । कम्माइ खवै इक्को, इकु च्चिय पावए सिद्धिं ॥ 280 ॥ एगो मे सासओ अप्पा, नान्न्द्स्न्न्स्ण्जुओ। सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा । / 281 ॥ संजोगमूला जीवेण, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सव्वं तिविहेण वोसिरे ॥ 282 / / हिंसालियचोरिके, मेहुनपरिग्गहे य निसिभत्ते । पच्चक्खामि य संपइ, तिविहेणाहारपाणाणं ॥ 283 ॥ छउमत्थो मृढमणो, कित्तियमित्तंपि संभाइ जीवो। जं च न सुमरामि अहं, मिच्छा मे दुक्कडं तस्स ॥ 284 ॥ जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमी, उवडिओ सव्वभावेण ॥ 285 ॥ जं जं मणेण बद्धं, D ॥ 46 ॥ जं जं वायाइ भासि पावं । कारण वि जं च कय, मिच्छा मे दुक्कडं तस्स । / 286 ॥ अन्नं च मज्झ संपइ, जुत्तं अप्पहि. Page #105 -------------------------------------------------------------------------- ________________ AHASKAR OMOMORRORD+Q54-40% यमेव का जे । मरणमि समासन्ने, तम्हा मुमरामि परमिहि ॥ 287 ॥ सिरिअरिहंताण नमो, सिद्धाण नमो नमो य|21 मूरोण । उबज्यायाणपि नमो, नमो य साहूण सव्वेसि । / 288 ॥ एवं सुहपरिणामो, चाणक्को चैय अप्पणो देहं । उव-18 वनो सुरलोए, विमाणवासोमु नियसबरो । / 28, / / अह विंदुसारनिवई, पत्थावे इय मुबंधुणा भणिओ । सामिय ! चाणक्कगिह, अवलोइज्जइ तओ राया । / 290 / / तत्थ गओ तं सव्वं, रित्तं पिक्खेइ जाव ता म्ण्ती। एगोवरगदुवारं, उग्घाडइ गेहसारकए ॥ 29 ॥ तत्थिक्खइ मंजूसं, उग्घाडइ तपि रयणलोभेण । अह तीसे वि य मज्झे, समुग्गय पिक्खइ सुगंधं । / 292 ॥ इह बोयगाणि संति त्ति, भिंदए गंधचुन्नमह तत्थ ! अग्याइय दळं पत्तयं च, सो वायए एवं । / 293 ॥ अग्याइऊण गंधे, एए जो पियै सीयलं सलिलं । भुंजइ मणुनभुज्ज, वरखाइमसाइमं च तहा ॥ 294 ॥ जिंघा सुगंधिगन्धे, सुमणसकप्पूरपभीए सव्वे । पिक्खइ मणोहराई, रूबाई चित्तभित्तीमु । / 295 ॥ वीणावेणुरवई, मणुनगीया इयं निसामेइ । महिलातूलीउस्सीसगाइ, फासेइ सेवै य 296 ॥ किं बहुणा पंचण्ड वि, विसयाणमणोहरं च जं - सयं । भुंजइ सो जमगेहं, बच्चै नत्थित्थ सन्देहो ॥ 297 ॥ vir3इयसिरतुंडमुंडण- वेसो पंतासणाइकयवित्ती । साहु व्ध चिट्टई जै, ता जीवै अन्नहा नेव ॥ 298 ॥ इय तत्य वाइऊणं, चिंतै मंती सुबंधुनामो सो । विद्धो मह बुद्धोर, मुरण जो मारिओ तेण ॥ 299 ॥ मै माहप्पं मु चिय, चाणक्को धरौ जीवलोगंमि । जेण मुएण वि अहयं, जियंतमयगो वि णिम्मविओ ॥ 300 ॥ इय चिंतिऊण तत्तो, कारियसिरतुंडमुण्डणाईयं । जीवियलुद्धो अहियं, सो चिट्ठइ साहुकिरियाए॥ 30 ॥ अह बिंदूसारदेवीइ, पुहइतिलयाइ नंदणो जाओ । नामेण असोगसिरी, असोगदलरत्तकरचरणो ॥ 302 ॥ कालेण कला. Page #106 -------------------------------------------------------------------------- ________________ |4आला ** * कलिओ, जुवराजपए निवेसिभो पिऊणा । तमि विवन्ने सो अह, रज्ञं पालेड नोईए ॥ 303 ॥ तस्स वि असोगसिरिणो, पुत्तो जाओ कुणालनामेण । उवरय जणणोओ सो, ठविओ बालो वि जुवरात्रो ॥ 304 ॥ सावक्फयमायाए, भएण वरमंतिपरियणसमेओ । दाऊणं उज्जेगिं, कुमारभुत्तोड पट्टविओ ॥ 305 ॥ तत्य य नेहवसेणं, असोयसिरिपस्थिवो अमच्चस्स । लेहे सहत्यलिहिए, पेसइ कज्जेसु अन्नदिणे ॥ 306 ॥ कज्जतरंमि लिहिए, कुमरं सुणिऊण पढणसिढिलं ति । रना सचिवस्स इमं, लिहियं लेहस्स मज्ञंमि ॥ 307 ॥ तथा लेलिख्यतेऽन्यच्च, ममादेशाद्विशेषतः । अधीयतां कुमारोऽसो, कुणाल: सचिव त्वया ॥ 308 / / इय लिहिऊगं पडिवाइउं च, लेहं तहिं मुनगं । राया असोगचंदो, समुडिओ देहचिताए ॥ 309 / / सावका सुयजणणी, पासत्था गहिय वायए लेहं । नियपुत्तरज्जलु द्वा, देइ अकारस्सुवरि बिंदुं ॥ 310 ॥ मुंचइ तहेव लेहं, जा पत्तो तत्थ पत्थिवो तत्तो । लेदं तदेव i8. मुद्दिय अप्पेइ परिसस्स । / 311 / / सो वि हु उज्जेणीए, गंण समप्पए अमच्चस्स । जा वायै ता दिई, कुपरो अंधीयतामेवं ॥ 312 ॥ अह कसिणमुहो मंती, तुन्हिको पुच्छिओ कुमारेण । जा न कहै लेहत्थं, ता घित्तुं वायै रायंपि ॥ 313 ॥ पिक्खइ नियपिउलिहियं, कुमरो अंधीयतामिमं वयणं । तो चिंतै मह वंसे, अलंधणीया पियरआणा । / 314 / / जै तायाणमहमवि, लंघेमि करिस्सई कहं अन्नो । तो नियतायपियमिमं, मए सयं चेव कायव्वं ॥ 315 ॥ तत्तो तत्तसलायं, गिण्डिय अंजेड दोवि अच्छीओ । सौं च वैयरमिमं, चितै सोगाउरो राया । / 316 ॥ अन्नह परिचिंतिजइ, सहरिसकज्जुज्जुएण हियएण । परिणमै अन्नह चिय, ॥ कज्जारंभो विहिवसेण !! 317 ॥ अंधम्म नेव रज ति, राइणा से कओ इगो गामो । दिन्ना सबकिपुत्तस्स, कुमरभुत्तीइ CMO5%-5010C3LR0 *P P Page #107 -------------------------------------------------------------------------- ________________ PERIORS | उज्जेणी ॥ 318 ॥ अह सो कुणालकुमरो, गंधव कलाकलावकुसुलु त्ति । गंवव्यपसतु चिय, हिंडइ सव्वत्थ गायतो ॥ 319 ॥ तब्मजा सरयसिरी, तीसे गन्भंमि सो दमगजोयो । अज्जमुहत्यिसगासे, गहियवओ मरिय उपनो ॥ 320 ॥ अह तीसे डोहलओ, जाओ भरिएसु दोसु मासेसु । जिणसाहुपूअणंमी. जहसत्तिं पूरिओ सोवि ॥ 321 ॥ अह पुग्नेसु दिणेसु, सरयसिरी पसबए सुय पवरं । तो चिंतेइ कुणालो, संपइ गिन्हामि रजं ति । / 322 ॥ सावकवमायाए, मणोरहे हं करेमि विहले य । तो गंतु गामाओ, हिंडइ अन्नायचरियाए ॥ 323 ॥ पत्तो पाइलिपुत्तं. भमेइ सचिवाइयाण गेहेसु । रंजइ सयलं नयरं. लोओ वि य जाए एवं ॥ 324 ॥ पच्छन्नवेसधारी, हाहाहूहूग को वि अन्नयरो । एसो किंवा सय-ल मिह, समागओ तुंबरो नूग । / 325 ॥ किंवा गंधवेसो, किंवा विहु किंनरो नरो एसो । एवं जपंताणं, लोयाणं रायपासंमि ॥ 326 ॥ संना पा उल्लाबो, कोहलपूरिएण तो रन्ना । हकारिओ कुमारो, गायै अह जवणियंतरिओ ॥ 327 ॥ गायंतेण य तेण य, अहिय आव जो धरणिनाहो । भणइ वरं वरसु तुमं, गंधधिय ! दिज्जए जेण । / 328 / / अह । मग्गइ दिन्नवरो, अधोगसिरिपत्थिवेग तुट्टेग । गायतो महुरसरं, कुणालकुमरो इमं अत्यं ॥ 329 ॥ सिरिचंदगुत्तरत्रो, पडिपुत्तो बिंदुसारनत्तू ओ । पुत्तो असोगसिरिणो, अंधो जाएइ कगिणियं ॥ 330 / / अह रत्ना विनाओ, पुत्तो मह एस 5 नेहविहरेण । जवणियमवणेऊणं, निवेसिओ निययौच्छंगे ॥ 33 ॥ वच्छ ! किमप्पं मग्गसि, तो मंती भणइ देव ! ऐबहुयं । कागिणीसग जओ, भन्नर्3a रायाण रज्ञं ति । / 332 ॥ पिऊणा वुत्तं अंधो, पुत्त ! तुमं किं करेसि रज्जेण । सो । जंपर्3a मज्झ सुओ, करिस्सई तो निको भणइ । / 333 ॥ वच्छ ! कया तुह पुत्तो, जाओ सो आइ संपई देव ! / ततो पि HA Page #108 -------------------------------------------------------------------------- ________________ SUR 48 // सागरण, नागकयं संपई चेव ॥ 33 ॥ अह वित्त म दसाहे, रन्ना आणाविऊण सो तत्थ । ठविओ नियरज्जपए, समत्थ. सामर जुत्तेण ॥ 335 ॥ कालक्कमेण तत्तो, स संपई पयडसासणो जाओ । चित्तं अणारिए विहु, देसे साहेइ भरहदं ॥ 336 / / इत्तो चिय विहरंता, सिरिअजसुहत्यिमूरिणो पत्ता । जीवंतसामिपडिमा, वंदणवडियाइ उज्जेणिं ॥ 337 ॥ संपइ रायावि तया, पाडलिपुत्ताउ आगओ तत्थ । पासायस्वरि ठिओ, पुरिलच्छि पिच्छए जाव ॥ 338 ॥ ता अज्जमुत्यिकुर, पिक्खइ नयर इ रायमामि । तत्तो चिंतै राया, कत्मवि पुवंपि दिदृ ति ॥ 339 ॥ ईहापोहगवेसण-परो य सो निब डिओ महीवीढे । आसन्नपरियणेणं, सित्तो चंदणरसाईहिं ॥ 340 ॥ उवलद्धचेयणो अह, सपुधजाई खणेण sNbhy। hai to विहियगरुयौर्वयार-सरणविष्फुरियवहुमाणो ॥ 341 / / सामंतमंतिभडकोडि-परिगओ गुरुसमीचमुवगंतुं । पुच्छर नमिउं भत्तीइ, किंफलो नाम जिणधम्मो ॥ 342 ॥ सग्गापवग्गफलओ, जिणधम्मतरु त्ति जंपियं गुरुणा । सामाइयस्स । किंफल-मी पुढे भणइ गणहारो ॥ 343 ॥ अव्वत्तं सामइयं, रज्जाइफलं ति पञ्चयमि दढे । संजाए तो राया, एमेव & इमं ति मन्त्रेद ॥ 344 ॥ पञ्चभिनाणसि सामिय ! कोई अहयं ति जंपइ नरिंदो? / तो विम्हडओ सूरी, सुओगेण इय भणइ ॥ 345 ॥ जाणामो सुट्ट इमं, नरिंद ! जह अम्ह तं पुरा आसि । सीसो कोसंबीए, तं सौं सो समुदसिओ 12 6 ॥ 346 ॥ हिययंमि अमायतं, असंखनाणाइगुणगणं गुरुणो । रोमं च मिसेण वहिं च, पक्खिवतो भणइ एवं ॥ 347 ॥ मेछ् ऐसैयनाणविप्फुरिय-तेयनिवियमोहतिमिरोह ! / तिहुयणपयैदिवायर :, गुणसागर ! मुणिवै ! नमो ते ॥ 348 ॥ गुरुजणउवयरियाणं, पञ्चुवयारंभि सुरगणसमेओ । सको वि असक्कु च्चिय, को उण अम्हारिसवराओ ॥ 349 ॥ जो E SHROF Page #109 -------------------------------------------------------------------------- ________________ RAISEASOGHAR तुज्झ पसायतरू, जाओ उवरि ममावि रंकस्स । कुसुमसमिद्धी रिद्धी, तस्सेसा पहु ! मए पत्ता ॥ 350 ॥ जं तस्स फलं तं पुण, जाणेसि तुम अहं तु मन्नेमि । एयं चेव फलं मे, जं जायं दंसगं तुम्ह । / 351 ॥ किं रको नियै निहि, किं मरुपहिओ सरोवरं लहै । को दुल्लहं सुराणवि, पावै तुह दसणमौन्नो ॥ 352 ॥ जै तैया मह करुणं, न करितो मुणिवरिंद! हियजणय ! / तो निच्छएण अहयं, निवडतो दुहसयावते ॥ 353 ॥ तुह पायपसाएणं, अणन्नसरिसं इमं मए रज्ज । पत्तं ता इन्हि पि हु, जं कायव्वं तमाइसमु ॥ 354 ॥ तो भणिय मूरीहि, नरवर ! जै मुणसि धम्मफलमेयं । एसा रिद्धी तातं, पुणो वि धम्मायरं कुणसु ॥ 355 / / विहसियमणेण रना, भणिय पसिऊण कहह मह धम्मं । ता जैसावयभेओ, सो गुरुणा तत्थ उवैटो ॥ 356 ॥ अह नरवै पन्धज्जइ, सावयधम्मं करेइ य विहीए । जिणवंदणमुणिपूयण-पभावणाईसु उज्जुत्तो । / 357 ॥ कारै जिणिदभुवणेहि, सोहियं सयलभूमिवलयमिमो । हकारि नरिंदा, केवि पयट्टाविया धम्मे ॥ 358 ॥ अन्ने ठाठिया वि हु, उपवूहणमित्तओ वि कारविया । जिणचेईहरनिम्मा-वणाइसद्धम्मपडिवत्तिं ॥ 359 ॥ उज्जेणोए. विहिया, महाविभूईइ तेण रहजता । सिरिअज्जमुहत्थीणं, गुरूवएसाणुसारेणं ॥ 360 ॥ तो सव्वे सामंता, भणिया जै. सामियं ममं मुणह । ता नियनियदेसेसुं, कारिज्जह एवमेव सया ॥ 361 ॥ अत्थेण मह न कज्ज, इय भणिए ते तहत्ति 3 कुरुवंति । नो मैकप्यियमेयं, निसीहमज्झे जो भणियं ॥ 362 ॥ जै मं मनह सार्मि, समणाणं पणमहासुविहियाणं । दव्वेण मे न कज्ज, एवं खुपियं कुणह मज्झं । / 363 ॥ वीसज्जिया य तेणं, गमणं घोसावणं सरज्जेसु । साहूण सुहविहारा, जाया पच्चंतिया देसा । / 364 ॥ अणुजाणं अणुजाई, पुप्फारुहणाइ~ उकिर्न्न्गाई। पूयं च चेइयाण, तेवि सरज्जेसु कारति SHESA% AAG Page #110 -------------------------------------------------------------------------- ________________ SEE मकरणम् विधि ॥ 365 ॥ अह अन्नदिणे पच्छिम- -निसाइ चिंता निवस्स संजाया । जह धम्ममि अणारिय-लोय सव्वं पयर्टेमि ॥ 366 ॥ पता साहसमायारं, निउणं सिक्खा उं बहू पुरिसे । पेसइ अणजदेसेसु, विहियनीसेसमुगिवेसे ॥ 367 ॥ भणिओ अगा रियजणो, जह जह एए करं विमा गंति । तह तह दिजसु तुब्भे, एवं चिय मह पियं होइ ॥ 368 ॥ इय तेहिदि पडिवनं, ते मणिवररूवधारिणो पुरिसा । मग्गंति ताण पासे, सुद्धं वायालदोसेहिं । / 369 ॥ वत्थं पाणं वसहि, भत्तं भेसज्जमाइअन्नपि । पाढंति सिक्खवंति य, जिणवंदणपूयणाईयं ॥ 370 ॥ एवं कयंमि तूसइ, अम्हं राय त्ति ते वि तं सव्वं । तह चेव कुणंति तओ, सिरिसंपैनरवई न मेउं ॥ 371 ॥ पुच्छइ अज्जमुहत्थि, भयवं ! किमणारिएसुन हु मुणिणो । विहरति तओ भणियं, गुरूहि जं ते न याति ॥ 372 ॥ साहूण समायारं, तओन निव्वहै संजमो तेसु । जै एवं तो संपइ, पेसेउ साहणो तत्थ ॥ 373 ॥ नियह सरूवं तेसि, निवोवरोहेण तह कयं गुरुणा । रन्नो बलाहिग ति य, साहूण वि दिति सुद्धन्नं ॥ 374 ॥ सम्म कमेण केणै, जणवइअद्धं च आरियं जाय । अह अन्नया नरिंदो, सुमरेउं पुन्वरंकतं ॥ 375 ॥ चउसु वि पुरदारेसुं, कारेइ महंतदाणसालाओ, अवगणियसपरभावं, दिज्जइ तासु वि महादाणं ॥ 376 ॥ उव्वरिय असणाई, तासु वि गि-हंति जं महाणसिया । तं मुलं दाऊणं, मुणीण वियरावए राया ॥ 377 ॥ जावंतियं ति जम्हा, न दाणसालासु कप्पइ मुणीण । कप्पइ विमुद्धकोडी, तेण महाणसियहरथाओ ॥ 378 ॥ छन्नं मुलं दाउं, जा गंति न साहुणो इय नरिंदो । अन्नपि हु नेसत्थिय-कंदोइयदोसियप्पमुहं । / 379 ॥ लोयं भणेइ जह मुणि-वराण दिजह * जहिच्छियं तुम्भे । दिनस्स पुणो मुल्ल, मग्गिज्जह मज्झ पासंमि ॥ 380 / / एवं जणो पयट्टो, गिन्हंति तहेव साहुणोतं A5%8CRECRU RecA5CE // 49 // Page #111 -------------------------------------------------------------------------- ________________ SECRENIOSINCRECRACADRENCECR8 | च । जाणतो वि हु एयं, अत्यं सिरिअज्झ्त्यिगुरू.॥ 381 / / सीसाणुरागओ न हि, निवारए अह कयाइ तं नाउं । अजमहागिरिसूरी, अज्जमुहथिं उबालभै ॥ 382 ॥ जाणतो वि हु ( न ) अज्जो, कि एयमणेसणं निवारेसि ? / सो भणइ जणो राया-णुवत्तिओ धम्मिओ जाओ ॥ 383 ॥ सय मेव देइ दाणं, का इत्थमणेसण त्ति तो सूरी। माइ ति एस कुविओ, पभणइ अज्जो ! अओ पभिई ॥ 384 ॥ अम्हाणं असंभोगो, तए समं झत्ति ता सुहत्थीहिं । चलणे सुगुरूणं निवडिऊग मिच्छुकडं दिन्नं ॥ 385 ॥ भगइ य पुणो न काहं, अबराहं एरिसं खमह इक्कं । ता खमियं सूरीहि, गया य अन्नत्थ विहरंता ॥ 386 ॥ संपैराया वि हु, सावगतणं पालिऊण अकलंकं । आउखए संपत्तो, वेमाणियदेवमज्झमि ॥ 387 ॥ तत्तो सो चविऊणं, विदेहखित्तम्मि पत्तमणुयत्तो । गहियव्वओ लहिस्सइ, सिद्धिवहूसंगसुहौदयं ॥ 388 ॥ आचार्यसुहस्तिनं गुरुगुणातिक्रान्तचिन्तामणि, सम्पाप्य प्रबलक्षुधाविधुरितो धान्यस्पृहावानपि । स्वल्र्लोकावधिगीतकीर्तिरभवत् भूमीपतिः संम्पति-स्तद्भो भव्यजना ! सदा शुभगुरून् सेवस्व स्र्वात्म्ना॥ 389 ॥ सत्सूत्रकृतश्रीपभमूरिशश्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्म विधाविह द्वाः, पञ्चमं दायकनामधेयम् ॥ 390 ॥ KOLOR3 द्वारं पश्चममुक्तम्, कथितास्तस्मिंश्च धर्मदातृगुणाः । तधुक्तैरपि गुरुभिर्द्धर्मो योग्याय दातव्यः ॥ 1 ॥ स च धर्मदानयोग्यः, कीदृक्षः स्यादिति क्रमायातम् । षष्ठं द्वारमिदानी, तस्याहेत्यादिमां गाथाम् ॥ 2 ॥ Page #112 -------------------------------------------------------------------------- ________________ धर्मविधि । अक्खुदाइगुणेहिं, जुत्तो जुग्गो हवेइ धम्मस्स । तस्स इमो दायब्बो, सुगुरूहि जहोचियं ध्म्मो॥31॥ *मकरणम् GREACHEDCLESEGIR व्याख्या-धर्मस्य-सम्यक्त्वादेर्योग्यो-डों भवति भव्यः, किम्भूतः ? इत्याह-अक्षुद्रादिगुणैर्युक्तो-'क्षुद्रादिभिरेकविंशत्या गुणैः सहितस्ते चामी-"धम्मरयणस्स जुग्गो, अवखुद्दो रूववं पगैसोमो । लोयप्पिओ अकूरो, भोरू असहो मुदक्खिन्नो ॥ 1 ॥ लज्जालुओ दयालू, मज्झत्थो सोमदिहि गुन्न्रागी। सक्कहसुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥2॥वुद्दा. णुगो विणीओ, कयनओ परहियत्यकारी य । तह चेव लद्धलक्खो, इगवीसगुणेहि स्ण्जुत्तो॥ 3 ॥ " आसां गूढार्थत्वाद व्याख्या लिख्यते-धर्मरत्नस्य योग्योऽक्षुद्रो-'तुच्छो गम्भीराशयः 1, रूपवान् 2, प्रकृतिसोम:- स्वभावेन सुधांशुवदानन्दकारी 3, लोकप्रियः-लोकानां वल्लभः 4, अक्रूरः 5, भीरुर्जनापवादेभ्यः 6, अशठः-सरलाशयः7, सुदाक्षिण्यः 8, लज्जालुः स हि प्राणापहारेऽपि न प्रतिज्ञां त्यजति 9, दयालुः 10, मध्यस्थो-रागद्वेषरहितः 11, सोमदृष्टिः-शान्तहा न परवृद्धिमत्सरी 12 गुणरागी-गुणबहुमानी 13, सत्कथा-परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च-सन्मार्गपक्ष पाती 14, कार्य कुर्वन् सुदीर्घकालमर्थमनर्थ वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी 15, विशेषज्ञा-कृत्याकृत्यवेदी र 16, वृद्धानुगो-वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः 17, विनीतः 18, कृतज्ञो-यः स्तोकोपकारकमपि बहु मन्यते 19, परहितार्थकारी च 20, तथा चैव लब्धलक्षः इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । तस्स त्ति प्राकृतत्वात् चतुर्थीस्थाने षष्ठीति तस्मै योग्याय एष धो दातव्यः, सुगुरुभिः पूर्वोक्तैर्यथोचितं-पात्रापात्रानुमानेनेति गाथार्थः ॥ 31 ॥ CERE5% CLES A5 Page #113 -------------------------------------------------------------------------- ________________ अधुना योग्यायोग्यविचारं दृष्टान्तेन स्पष्टयनाहजुग्गस्स होइ धम्मो, गोदिन्नतिणं व परमपयहेऊ |s पुण अजुग्गस्स विसं, सप्पोयरखित्तखोरं v॥3shaa है। व्याख्या-योग्यस्य पूर्वक्तिस्य एष धर्मः परमपदहेतुर्भवति, किंवद् गोदत्तणवत्, तदपि परमपयस:-प्रकृष्टक्षीरस्य हेतुः- कारणं भवति, इति प्राकृतशब्दश्लेषः व्यतिरेकमाह-स धर्मः पुनरयोग्यस्य विषमिव विषं, विनाशहेतुत्वात् सर्पोद- 2 | रक्षिप्तक्षीरवत् तदपि विषं भवतीति गाथार्थ्ः॥ 32 / / योग्यस्योपदेशमात्रेऽपि दृढधर्मातां दृष्टान्तेनाह18| सुगुरूवएसलेसं पि, पाविउं केवि हुंति दढधम्मा । जुग्गत्ताओ निवपुत्त-वंकचूलुब्व आजम्मं ॥ 33 ॥ व्याख्या-आस्तां संपूर्णा देशना मुगुरूपदेशलेशमपि प्राप्य-लब्ध्वा केपि भव्या योग्यत्वादाजन्म दृढवाणो भवन्ति, क इव ? नृपपुत्रवङ्कचूल इव । 33 / स च कथानकादवसेयः, तच्चेदम्-मुविभत्ततियचउप्पह-चच्चरदेवउलभवणरमणिज्जइ । | सिरिपुरनयरं तत्थ य, राया नामेण विमलजसो ॥ 1 ॥ जस्स जिणसमणचलणु-प्पलेसु भसलत्तणं समुबहै । भत्तिय से णयमणिमौड-किरण :ल्लिक्कियं सीसं ॥ 2 ॥ तस्स य देवी निरुवम-रूव इगुणोवहसियसुरदैया । स पलतेउरसारा, नामेण मुमङ्गला देवी ॥ 3 ॥ तेसिं च पुप्फचूलो, पुत्तो धूया य पुप्फचूल त्ति । जमलगजायत्तणओ, दुन्हंपि विसेसओ REAGUARVASARANG Page #114 -------------------------------------------------------------------------- ________________ विधि ॥ 51 ॥ नेहो ॥ 4 ॥ अह पुप्फचूलकुमरो, दुल्ललिओ विविहवसणआसत्तो । पयईए वकतं पयतो भमै नयरंमि ॥ 5 ॥ ततो अणत्थसत्थं, उपायंत पुरंमि सव्वत्थ । भन्नै स पुष्कचूलो, लोएणं वंकचूलु ति ॥ 6 ॥ पिउणा सिक्खाविओवि हु, वक्कत्तं कहवि मुंचए नेव । तो इमिणा च्चिय नामेण, विस्सुओ सो जणे जाओ ॥ 7 ॥ अन्नदिणे नयर जणो, तेणाभिभूओ नमित्तु नरनाहं । पयडै तदुवालंभं, तो सो रुद्रेण भूवइणा ॥ 8 ॥ निव्विसओ आणतो, तत्तो नियपरियणेण परियरिओ । नेहाउ तं च भगणि, घित्तूण पुराउ नीहरिओ ॥ 9 ॥ लंघिता नियदेसं वच्चतो सो गओ अडविमेगं । हरिनहराहयकरि वर - विमुकसिकार भरभीमं ॥ 10 ॥ भीमुव्वगरुयतरुवर - निउरंचनिरुद्धरविकरप्पसरं । पसरंतसरहस हरिस-रवसवणपलाणबहुसिंहं ॥ 11 ॥ सिंहावलोयणाउल - भिगकुलकीरंतकंदरपवेसं । वेसागिहमिव सययं, नाणाविहभुयगपरिकलियं । / 12 / / तं एवंविहडविं, पत्तो कुमरो पहाउ पभट्टो । तन्हाछुहाभिभूओ, नियपुरिसे भगइ एवं च ॥ 13 ॥ भो ! भो ! उच्चतरुमी, आरुहिणं विलोयह दिसाओ । किं इह दीसह कत्थवि, जलासओ किंपि वसिमं वा ॥ 14 ॥ तव्वयणेणारूढा, पुरिसा एगंमि उच्चतरुसिहरे । अवलोइउं पवत्ता, दिसिवलयं निउणदिट्ठीए । / 15 / / अह थोवभूमिभागे, मसिकोइ लगवलसामलसरीरा । जलणं पज्जालंता, भिल्ला अवलोइया तेहिं ॥ 16 ॥ कहिए एयंमि तओ, कुमरेण ते नरा समाइद्वा । गच्छह एसिसी पुच्छह मगं च वसिमस्त ॥ 17॥ इय भणिए ने पुरिसा, गया पमीमि तेसि मिशन मगं आपु च्छता, पपिया तेहि एवं च 18 ॥ तो तुम्भे पत्ता, इत्थ तहा स संतिया हि वा । संतरं स हह, गंतुं साह प्रकरणम् 114211 Page #115 -------------------------------------------------------------------------- ________________ ortxRAMROKAR ताव इमं । / 19 ॥ पुरिसेहि जंपियं सिरि-पुराउ नामेण वंकचूलु त्ति । विमल जसरायपुत्तो, पिउअवमाणाउ नीहरिओ । / / 20 / / परदेसं वच्चंतो, इहागओ तस्स सेवगा अम्हे । मग्गस्स पुच्छणहा, तुम्ह समीवंमि संपत्ता । / 21 / / भिल्लेहि तओ भणिय, तं दंसह अम्ह निवइणो पुनं । चलि ऊणं पुरिसेहि, पयंसिओ वंकचूली (लो) वि ॥ 22 / / अह ते दुराउ चिय, विमुक्ककोदंडपमुहसत्थगणा । भिल्ला कुमरं नमिऊण, माणसे इय विचितति ॥ 23 ॥ एवंविह सुंदररूव-लक्खणालंकिओ है। इमो अम्ह । जै कहवि होइ नाहो, ता जायै सव्वसंपत्ती ॥ 24 ॥ इय चिंतिऊण तेहिं, निलाडतडघडियपाणिकोसेहिं । सविणयपणयं भणियं, कुमार : विन्नत्तिय सुणसु ॥ 25 ॥ चिरसमुवज्जियपुग्नेण, नूण तुम्हारिसा महापुरिसा । दीसंति ता पसीयसु, आगच्छसु अम्ह पल्लिंमि ॥ 26 ॥ कुणसु नियपायपंक्रय-पवित्तिया एयतीइ रज्जं च । सामिरहियाण अम्हं, पत्तो सामी तुमं चेव ॥ 27 ॥ इय सप्पणयम्भत्थण-पल्हस्थियनियकुलव्य वत्येण । पडिवनं कुमरेणं, गयकुळलज्जाण किमकिचं ॥ 28 ॥ अह परियणेण सहिओ, पहिचित्तेहि तेहि भिल्लेहिं । दसिज्जमाणमग्गो, पल्लिं पइ सो पैटेइ ॥ 29 ॥ अचंतनिविडदुमदु-ग्गमेण मग्गेण सो पवचंतो । सीहगुहाभिहपल्लीइ, तीइ नियडो समायाओ ॥ 30 ॥ दिहा य कुमारणं, दंसणमित्तेवि दिनभूरिभया । विसमगिरिदुग्गमज्झे, कयंतजणणि व्व सा तत्थ । / 31 ॥ एगत्य निहयकुंजर-महंतदंतोवर. इयपरिवेढा । अनत्थ मंसविकिय-मिलंतजणजणियहयबोला ॥ 32 ॥ एगत्थ बंदपग्गहिय-पहियकीरंतकरुणरुन्नसरा । अन्नत्थ विणासियजंतु-रुहिरविलफलियमविद्या । / 33 / / एगत्थ घोरसरघु-रुहुरंतकोलेयनिवहदुप्पिच्छा । अन्नत्थुल्लंबिया पिसिय-भक्खणुम्मिलियसणिउला । / 34 ॥ एगत्थ परुप्परवैर-भावजुझंतभीमभिल्लभडा । अन्नत्य लक्खविधण-पयट्टए *984 Page #116 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 52 ॥ मगधाणुका ॥ 35 ॥ जत्थ य दुहतजणमारणंमि, धम्मं वयंति निक्करुणा । गिज्जइ य परममंडण - मकित्तिमं परजुवैसंगो ॥ 36 ॥ सलहिज्जइ मैविहवो, विसिद्वजणवंचर्णमि लोयाणं । हियभासगेसु वेरं तब्बिवरीएस मित्तत्तं ॥ 37 ॥ जह तह भासित्तणमवि, वन्निज्जइ वयणकोसलत्तेण । सत्तवियलु त्ति भन्नै, नयाणुवत्तीय मूढेहिं ॥ 38 ॥ एवं बिहाइ तीए, पल्लीए ba~ka चूलकुमरो सो । अञ्चतपाववसगो, नरयकुडीइन पविसेइ ॥ 39 ॥ ठविओ य सबहुमाणं, विरपल्लीवैपर्यंमि भिलेहिं । निययपरक्कम वसओ, जाओ अचिरेण विक्खाओ ॥ 40॥ अवगणियकुलायारो, अविचिंतियजनक धम्मववहारो । अवहत्थियलज्जभरो, विस्सारह साहुधम्मगिरं ॥ 41 ॥ अनिवारियपसरो सो, भमै सया मत्तवणगइंदु व्यापरियरिओ भिलेहिं, पाणिवहं कुणै अणवरयं ॥ 42 ॥ पञ्चासन्न पुरागर - मडंब कब्बडविणासणुज्जुतो । योबालवुड वीसंभ- घायणे देह सो वित्तं ॥ 43 ॥ निश्चं जूयपसंगी, निक्करुणो मज्जमंसौवजीवी । तीए वि य पल्लीए, जायरई बोलए कालं ॥ 44 ॥ अह अन्नया कयाई, बच्चंता कहवि सत्यपन्थट्टा । कैवयसिस्सपरिवुडा, संपत्ता सूरिणो तत्थ ॥ 45 ॥ जाओ य तंमि समए, निवडंतुद्दाम सलिलपन्भारो । तंडवियसिहंडिकुलो पढमु चिय पाउसारंभो ॥ 46 ॥ जत्थ य गज्जिरजलहर - तडिच्छडाडोबभीसणं गयणं । दङ्कं पउत्थचइया, धरंति कट्ठेण नियजीवं ॥ 47 ॥ रेहति जंमि पल्लव - पसाहिया साहिणो चउदिसासु । अवगुंठय व्व नज्जइ, म रमणी हरियपडण ॥48 ॥ नहलच्छीए वत्थं, ऐउन्नयगुरुपओहरकंतं । विलसर पायडियरसो, पाउसकालो पिययम्मु व्व । / 49 / / तं एवंविहरूवं वरिसायालं पलोइउं सूरी । मुणिणो सुगुणनिहाणे, महुरगिराए इ मकरणम् । ॥ 52 ॥ Page #117 -------------------------------------------------------------------------- ________________ 43644O5A4%ESS भणइ । / 50 ॥ भो । भो! महाणुभावा! उभिन्नतणंकुरा महीजाया । जीवाकुलो य कालो, ता इत्तो जुज्जइ न गंतूं ॥ 51 ॥ जम्हा जिणेहि भणिया, जीवदया इत्थ धम्मतरुमूलं । तविरहे जिणदिक्खा, निरत्यया कुनिवसेव च ॥ 52 / / इत्त च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा कुम्मव्व । महामुणिणो, एगहाणमि निवसति ॥ 53 ॥ ता जामो पल्लोए, इमाइ जं इत्थ वंकचूलु ति । विमलजसभूवइसुओ, सुम्मइभिल्लाहिवो जाओ ॥ 54 ॥ तं मग्गित्ता वसहि, ऐलंघामो इमं वरिसयालं । एवं च निक्कलंक, अणुचिन्न होइ सामन्नं । / 55 ॥ पडिवन्ने समणेहि, तओ गया वकचूलिणो गेहे । उच्चग्गीवेण मणाग-मित्तयं तेण पणिवैया ॥ 56 ॥ दिनासीसेण य गणहरेण, भणियं अहो! महाभाग ! / अम्हे सत्यभट्टा, संपइ गंतुं च असमत्था ॥ 57 / / जिणसासणसरवरराय-हंसनरनाहविमल जसपुतं । सोऊण तुम इत्थ य, समागया ता महाभाग ! ॥ 58 ॥ अप्पेसु किंपि वसहि, चउमासं जेण इत्य चिट्ठामो । पयमित्तंपि न कप्पर्3a, इत्तो तवसीण जे गर्नु ॥ 59 / / अह पावपरिगओ विहु, अणज्जसंगैसमुत्थदोसाओ । सो भगा. तुम्ह भयवं ! नोवसिउं जुज्जए इत्थ ॥ 60 ॥ जम्हा इह मंसासी, पाणीवहाभिरयणमा णसो कूरो। लोगो अणज्जपगई, न साहुसंवासमहिलसइ ॥ 61 ॥ तो गणहरेण भगियं, अहो ! महाभाग ! किमिह लोएणं । जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेण ॥ 62 ॥ कुंथुपिवीलियपडला-उलंमि नवहरियसलिलकलियम्मि । भूमितले वच्चंता, मुणिणो धम्माओ चुकंति ॥ 63 ॥ ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाण, दूसणं पत्थणाभंगो ॥ 64 ॥ एवं सुच्चा नरवै-मुएण भणियं कयंजलि उडेग । वसहि अप्पेमि परं, भयवं ! निसुणेह मह वयणं ॥ 65 ॥ तुम्भेहि थोवमत्तो वि, इत्थ लोयस्स ध्म्मुवेसो|n कयाविहु दायव्यो, Page #118 -------------------------------------------------------------------------- ________________ करणम् धर्मविधि ॥ 53 ला 358REALGAUR किंतु सकज्जम्मि जइयव्वं ॥ 66 ॥ जम्हा तुम्हं धम्मे, वन्निज्जइ सव्वजीवपरिरक्खा । अस्सच्चवयाणविरई, परःणगिहिर्ण परि चाओ ॥ 67 ॥ महुमंसमज्जपरिभोग-वजणं निच्चमिदियजयो य । एवं किज्जते पुण, सीयै अम्हाण एस जणो ॥ 6 ॥ अहह इमो सकुलक्कम-संबद्धजिणिदधम्मसव्वस्सं । बीसारेइ न अज्जवि, दुस्संगैसंगओवि बहु ॥ 69 ॥ इय चितंतेग मुगो. सरेण वयणं पज्जियं तस्स । जं धम्मविम्मुहम्मी, जणम्मि जुत्तं चिय उवेहा । / 70 ॥ तो वंकचूलिणा पणामिऊण, तेसिं समप्पिया vshii। सज्झायज्झाणपरा, ठिया य ते तत्थ भगवंतो ॥ 72 ॥ कुठवंति विविहदुक्कर-तवचरणमणुत्तर अहिज्जति ! नयभंगगहणमागम-मणुपरिवर्ल्डति य तदत्थं ॥ 72 ॥ भावंति भावणाओ, पालंति वयाइ~ निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवटिया संता । / 73 ॥ परिचयवसथे वुप्पन्न-भत्तिणा वंकचूलिणा सम्मं । निययपहाणपरियणो, हकारेऊण इप । भणिओ ॥ 74 ॥ हो ! देवाणुप्पिया ! खत्तियकुलसंभवं ममं सुच्चा । माहणवणियप्पमुहो, विसिट्टलोगो इह एही ॥ 75 / / तम्हा इत्तो न गिहमि, जीवघाओ न मंसपरिभोगो । नो मजपाणकोला, कायन्या किंतु पल्लिबहिं ॥ 76 ॥ एवं च कए एए वि, साहुणो दूरमुक्कमणखोहा । गिन्हंति तुम्ह भवणेसु, भत्तपाणं जहावसरं ॥ 77 ॥ जह आणवेइ सामी, तह काहा. मुत्ति तेहि पडिवन्ने । ते निग्गमयंति दिणे, मुणिणो वि सकजौज्जुत्ता ॥ 78 ॥ अह गणहरेण जाणिय, विहारकालं ममत्तरहिएण । सिज्झायरु ति विहिणा, कहियमिमं वंकचूलस्त ॥ 79 ॥ भो निवसुय ! तु वसहि-प्पयाणसाहिज्जमिक. मासज्ज । इत्तियदिणाइ रहिया, इह अम्हे मणसमाहीए ॥ 80 / / इत्तो पुण परिपुनो, वट्टा अवही विहारसम भो य । संपत्तो लक्खिज्जइ, इमेहि पच्चक्खलिंगेहिं ॥ 81 ॥ उच्छ वोलंति बई, तुंबीओ जाय्प्क्क्भ्ण्द्दाभो। वसहा य जायथामा, ॥ 53 ॥ Page #119 -------------------------------------------------------------------------- ________________ गामा पम्मायचिक्खल्ला ॥ 82 ॥ अप्पोदगा य मग्गा, वमुदावि य पकाटिया जाया । अणाक्कता पंथा, साहूणं विह रिउ~ कालो । 83 ॥ ता भो महायस ! तुम, परमुवयारि त्ति भन्नसे एयं । गामंतरगमणहा, अणुजाणसु संपयं अम्हे ॥ 4 ॥ जं समणपक्खियाणं, भमरकुलाणं च गौलागं च । सरयम्भवमेहाण य, अनियत्ता हुंति वसहोओ ॥ 85 ॥ इय भणि मुणिवइणो, गंतुं संपडिया सह जईहिं । तेसिमणुव्वयणट्ठा, पल्लिवई पट्टिओ तत्तो ॥ 86 ॥ सो सूरीहि समं चिय, ताव गओ जाव निययसीमंतं । तो वंदिऊण मूरि पयंपिउं एवमाढत्तो ॥ 87 ॥ भयवं इत्तो उवरिं, एसा परदेससंतिया सीमा। ता गच्छह वीसत्था, अहंपि सगिहमि वच्चामि ॥ 88 / / सो भणिओ मुणिवणा, नरवरसुय ! जा तए सह ववत्या । धम्माकहणसरूवा, सा संपइ भद्द! संपुन्ना ॥ 89 ॥ ता तुज्झ अणुनाए, धम्मुवएसं पयंपिउं किंपि । वंछामि वच्छ ! वुचाउ, किं वा पुव्वु चिय निसेहो ॥ 90 ॥ गामंतरंमि जता, एए मह कित्तियं कहिस्सति । इय चिंतिऊण तेणवि, पयंपियं भणह सुकरं ति ॥ 91 ॥ इत्यंतरम्मि सूरी सविसेसमुअओवोगो नाउं । नियहि जेहि जायै, इसस्त धम्मुम्हा बुद्धी ॥ 22 ॥ जत्तो पच्चक्खं चिय, उप्पज्जइ आवयापडिग्याओ । जाणेइ तओ एसो, माहप्पं नियमगहणस्स ॥ 93 ॥ तो कहै गुरू का भय ! जीवे घाओ न ताव दायव्यो । जाव न सत्तट्ट पए, पच्चाहुत्तं नियत्तोसि ॥ 94 ॥ एगो एस. नियमो, बीओ पूण लि मा अनायनामाणि । भक्खिहसि फलाणि तुम, अच्चतछुहाभिभूयो वि ॥ 15 ॥ तइओ य नरवरिंदस्त, अग्गमहिसो ना. मियव्व त्ति । भुत्तव्वं नेव य काय-मंसमेसो चउत्यु त्ति । / 96 / / एए चौरोवि तुम, जा जीवं सम्बजुत्तओ नियमे । SHOCOCCE Page #120 -------------------------------------------------------------------------- ________________ बमेविधि ॥ 54 ॥ परम् BASICATIOCLUG-5 पालिज्ज सुपुत्ते इव, इयपडिवन्ने गुरू भणइ । / 97 ॥ माणिक्ककणयमुत्ता-हलाऽनारीण मंडणं होइ। पडिवनपालगं पुण, सप्पुरिसाणं अलंकारो ॥ 98 ॥ छिज्जौ सीसं अह हौ, बंधणं चयौ सबहा लच्छो । पडिवनपालणे सुपुरि-साण जं होइ त हौ ॥ 19 ॥ संतासंतविसेसो, इत्तु चिय वुच्चए इह नराण । अनह समंमि पंचिंदियत्तणे हुन्ज कह भेओ॥10॥ इय मुणिवइणा भणियं, सम्ममभिग्गहच उकमादाय । काऊणं च पणाम, पल्लिवई पडिगो सगिहं ॥ 101 ॥ समगगणसंप.] रिखुडो, मुणिनाहो वि हु जहाभिमयदेसं । इरिआसमिओ जुत्तो, गंतुं सणियं पयट्टेइ ॥ 102 ॥ पल्लीवइणो वितहिं, बहपावपओयणेसु पौणस्स । नाणाविहवसणसया-उलस्स वचंति दियहाई ॥ 103 ॥ अह अन्नया कयाई, निययसहामंडवे निसन्नस्स । तेण पयंपियमेयं, चिरमिह ववसायरहियस्स ॥ 104 ॥ बोलंति वासरा मे, ता भो पुरिसा पुरं सुगाम चा । सत्थं वा सुसमिद्धं, सव्वत्थ पलोइङ एह ॥ 105 ॥ जम्हा तं लुटेमो, गंतूणं मुत्तु सेसकज्जाई । जं केसर्व पि मुच्चै लच्छी ववसायपरिहीणं ॥ 106 / / आन्निऊण एय, तहत्ति पडिसुणिय सासणाउ ति । पुरिसा जहुत्तठाणा, हेरिऊगागया विति। ॥ 107 ॥ नाह ! निसामेसु तुमं, सत्थो भुसार्व्त्थुप्द्दिपुनो। अमुगपहेणं एही, दुन्हं दिवसाण उवरिमि ॥ 108), ता जह वट्टाबंध, काउं अच्छह अणागयं तुम्भे । ता पावेह जहिच्छिय-लच्छीविच्छड्डमचिरेण ॥ 109 ॥ एवं सुखा कयव य-दिणाण जुग्गं गहाय संबलयं । नियपरियणपरिकिन्नो, पल्लिवई तं गओ ठाणं ॥ 110 ॥ सो पुण सत्थो अवसऊण, दोसो तं । पहं विमुतूण मग्गंतरेण लग्गो, पत्तो य समीहियपएसं ॥ 111 ॥ पल्लिवई वि हु तप्पह-पलोयणं कुणै अर्णा मेस्च्छीहिण्। नवरं पुवाणीय, संबलयं निट्टियं सव्वं ॥ 112 / / ताहे विच्छायमुहो, पीडिज्जंतो छुहाइ वल्लिऊण । patto pallisamove, READERSHARE 54 // Page #121 -------------------------------------------------------------------------- ________________ REGERCISHMISHMISH tatto पहखेयसंतत्तो ॥ 113 ॥ सीयलतरुछायाए, नवकिसलयसत्यरं विरइऊण । पल्लिई विस्सामं, करेइ नीसत्तसव्वंगो ॥ 114 ॥ परियणपुरिसा य गया, सव्वत्तो कंदमूलफलहेउं । अह एगत्य पएसे, तेहिं अवलोयमाणेहिं ॥ 115 / / फारफल. भारभज्जिर-साहासयसंकुलो महासाही । किपागनामधेयो, दिहो अचंततुटेहिं । / 116 ॥ गहियाइ जहिच्छाए, तत्तो परि* पागपेसलफलाई । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥ 117 ॥ भणियं च तेण इहो, फलाणि एयाणि किमभिहाणाणि । दीसंतसुंदराई, न कयावि हु दिट्टपुव्वाई ॥ 118 ॥ भणियं च तेहि सामिय !न याणिमो किंपि नाम एयाण । नवरं पागवसेणं, अणुमन्नामो रसं पवरं ॥ 119 ॥ पल्लीवइणा वुत्तं, जै अमयसमाई हुंति एयाई । तहवि न भुंजामि अहं, फलाई अन्नायनामाई ॥ 120 ॥ ततो तव्वेलं चिय, परियणपुरिसेहि छुडकिलंतेहिं । आसाइयाइ ताई, महुररसं । वत्रमाणेहिं । / 121 ॥ महुमहुरेसुं तेसु य, विसएस व परिणयंमि विरसेसु । भुज्जतेसु फलेसुं, विसवसओ चेयणा नद्या ॥ 122 ॥ अह पमिलाणच्छिजुया, अंतु चिय मुज्झमाणनीसासा । निदाइउं पवत्ता, सुहसिज्जाए पसुत व्व ॥ 123 ॥ अह तज्जीवं वित्तुं, चोरो इव दिणयरो गो अत्थं । तग्गमणं पिव पक्खीडि, पिमुणियं पाउलरवेण ॥ 124 ॥ कुणमाणो जिय. लोय, कुंकुम रसरंजियं va svvtto। कयचक्कवायविहुरो, संज्झाराओ पवित्थरिओ ॥ 125 ॥ मौलंतकमलखंडं, मुत्तुं भसला वयंति कुमएसुं । अहवा मलिणसहावा, आवैपडियं विमुचंति ॥ 126 ॥ गलगुलियासमप्पह-पडपच्छाइयतणु ब्ब प्ण्सुलिया। अलिउलसामलबन्ना, वित्थरिया तिमिररिंछोली ॥ 127 ॥ अह नयणामयकुंडं, रयणोरमणीविलासआयसो । धवलंतो भुवणरलं, उदिओ चंदो मयणबंधू । / 128 ॥ जो गयणभूमिभंडो-यरम्मि जुन्हादहीय महणेण । Page #122 -------------------------------------------------------------------------- ________________ धर्मविधि: ॥ 55i पुन्निमगो अलिणीए, मक्खपिंडु व्व निम्मविभो ॥ 129 ॥ तचो गमणणुकूल, वेलं कलिऊण पल्लिनाहेण । सुत्ता तिमत्रमाणेण, बोहिया ते गुरुसरेण ॥ 130 तिवारं वुत्ता विह, न जाव थेवंपि दिदि पडिवयणं । ताव समोवे होऊण, तेण अवलोइया सव्वे ॥ 131 / / अह विगयजीविए ते, सव्वे दट्टण चिंतियं तेण । अमुणियनामफलाणं, उवभोगफलं अहो एयं ॥ 132 / / अहमवि एयमवत्थं, इमाइ भुत्तुं फलाइ~ व्च्च्ण्तो। जै निकारणवच्छल-मुणिवैनियमो न मे hu~to ॥ 133 ॥ ते गुरुणो गुणनिहिणो, नाणवैवा जयंतु जा जीवं । जेहि नियमप्पयाण-उछलेण मह जीवियं दिनं ॥ 134 ॥ इय सुचिरं गुरुमुववृहिऊण, अच्चंतसोगविहुरो सो । तप्पहरणाइउवगरण मेगठाणम्मि उविऊण ॥ 135 ॥ चिंतै नियपल्लीए, पुव्वं भमिऊण परियणसमेओ । कह संपइ एगागी, तत्थवि मुयसन्बपरिवारो ॥ 136 ॥ दंसिस्सामि मुहमह, लोगाणं पयडमेव 1 वञ्चतो । इय चिंतिऊण चलिओ, संजाए अद्धरत्तम्मि । / 137 / / अह सिग्घ चिय पत्तो, नियगेहे ह्त्थ्घिय्क्र्वालो। केणावि अनज्जतो, सिजाभवणे पविहो य ॥ 138 ॥ पिच्छइ य पज्जलंत-प्पईवपसरतकंतिपडलम्मि । सिज्जाए नियमज्जं, पुरिसेण समं सुहपसुत्तं । / 139 ॥ तत्तो भालयलसमुल्लसंत-रंगंततिवलिविगरालो । दंतग्गभागनि?र-टो गाढकोवेण ॥ 140 ॥ विष्फारियफारारुण-नयणुब्भडकं तपडलपल्लवियं । आयड्रिऊण खग्गं, चिंतेउमिमं समाढत्तो ॥ 141 ॥ ॥ को अज्ज एस कीणास-वयणमणुसरिउमिच्छइ वरागो । जो मै जीवंते विहु, मम भौज सेवै अणज्जो ॥ 142 ॥ किं वा इमावि पावा, मम भज्जा चत्तलज्जमज्जाया । पुरिसाहमेण केणवि, सर्दि एवं पसुत्त ति ॥ 143 / / इत्थ ठियाणि वि । | दुन्नि वि, इमाणि खंडेमि खग्गघाएण । अहवा लोयविरुद्ध, इत्थिवह कह करेमि अहं ॥ 144 ॥ जम्हा उक्कडपरचक्क Page #123 -------------------------------------------------------------------------- ________________ XXXCHHOLOG द्र करिघडाडोवविहडणपयंडो । बहुसमरपत्तकित्ती, मह खग्गो किन लज्जेह ॥ 145 ॥ ता इक्क चिय एय, हणेमि इय । जाव देइ नो घायं । ता चिरगहियाभिग्गह-मणुसुमरै झत्ति स महप्पा ॥ 146 ॥ तत्तो नियत्तिऊगं, सत्तट्ट पयाइ~ जाव का पहरेइ । ता उवरि पीढिखलणे, खग्गेण खडक्कियं तत्थ ॥ 147 ॥ अह भाउज्जायादेह-भारपोडिज्जमाणवाहाए । विह. डतनिविडनिदा-भराइ भगिणीइ तं सुच्चा । / 148 ॥ चिरकालं जीवौ मज्झ, भाउगो वंकचूलिनामो सो। सज्जसवसप्प. बुद्धाइ, तीइ इय जंपियं सहसा ॥ 149 ॥ आयन्निऊण एय, विचिंतियं वंकचूलिणा तत्तो । अहह कह सा एसा, मम भगिणी पुष्फचूल त्ति ॥ 150॥ जीए अञ्चंतं गाढ-नेहवसओ ममं सरंतीए । मुहिसयणजणणिजणगा-इणो वि पु परिचत्ता ॥ 151 ॥ हा कहमेयमियाणि, दृणिऊण निययजीवियम्भहियं । ऐगरुयपावकारी, जीवंतो I सयमलज्जो ॥ 152 ॥ कत्थ व पसथतित्ये, गयस्स केण व तचोविसेसेण । हुता सुद्धी भइणी-विणास जणियाउ पावाउ (ग्रन्थानम् 2000) ॥ 153 ॥ इय चिंतिऊण भइणीइ, क्ण्त्थ्मास्ज्ज्म्न्नुभ्र्विहुरो। रोविउमारदो नियय-पावचिहाइ संळत्तो 4 ॥ 154 ॥ कह कहवि पुप्फचूलाए, विम्हियखित्तचित्तपसराए । उववेसिऊण सिज्जाइ, वंकचूली इमं भणिओ ॥ 155 / / बंधव ! विच्छायमुहो, निसाइ नीसेस्प्रिय्न्न्विहीन्नो। तत्थ वि पच्छन्नु च्चिय, गिहे किमेवं पविट्ठो सि ॥ 156 / / जम्हा तुह आगमणे, प्द्दिभ्व्न्न्दुवार्ब्द्ध्ध्व्ल्ध्या। हल्लप्फलियजणाउल-मग्गा पल्ली इमा हुंता ॥ 157 ॥ किं वा धीरो वि तुमं, सुरगिरिवरसारसत्तकलिओ वि । सहस चिय में अवलंबिऊण, एवं परुन्नो सि ॥ 158 ॥ अचंताणिसमुन्भवे कि, गाढावयानिवडणे विदरे परुन्नमन्नड, मुहरागो वि हुन ते भिन्नो ॥ 159 ॥ तो तेण वीइ कहिओ, सवो परियण ADSPEEPIS55 Page #124 -------------------------------------------------------------------------- ________________ CA C5%9EODEHCHAREL विन्नास्वुत्त्ण्तो। परपुरिसबुद्धिवावारिया-'सिपडिखलणवत्ता वि ॥ 160 ॥ पभणइ य भइणि! नाई, एयं सोएमि परियण. विणासं । तं दुमै जं एवं, तुम मए इह हया हुता ॥ 161 ॥ इन्हिवि भइणि ! हियए, वैयरमिममेव सुमरमाणेहिं । असुप्प करणम् वाहमितं, खलिउं न तरामि नयणेसु ॥ 162 ॥ केण पुण कारणेणं, एवं काउण पुरिसनेवत्थं । भाउज्जायाइ समै, भइणि ! पसुत्ता सि मम कहसु ॥ 163 ॥ तीए भणियं बंधव ! तुमयंमि गयंमि विजयजत्ताए । नचणकए नडा इह, पत्ता इय तेहि पुट्टाहं ॥ 164 ॥ अच्छइ डह पल्लिवई, न वि त्ति तो चिंतियं मए एयं । जै नस्थि ति कहिस्सं, ता गंतुं रिउनरो को वि ॥ 165 ॥ सीमालाण कहिस्सइ, तुमंमि पडिबद्धगाढवेराण । ते पुण लवगासा, मा पल्लि विद्दविस्संति ॥ 166 ॥ इय चिंतिय पडिभणियं, इह चिट्ठइ पल्लिमौडमाणिकको । सयमेव वंकचूली, नवरं कज्जंतरासत्तो ॥ 167 ॥ भणियं च तेहिं अम्हे, तप्पुरो अवसरं कया कुणिमो । वुत्तं च मए रडणीइ, संपयं जं स व्क्खित्तो॥168 ॥ तेहिवि तहत्ति विहियं, अहं पि संज्झाइ पुरिसवेसेण । भाउज्जायाइ समं, तुमं व तो तत्थ उबविट्ठा ॥ 169 ॥ अह अवसरपज्जते, दाऊ. णुचियं नडाण दायव्वं । निदाघुम्मियनयणा, इमाइ सह इय पमुत्ताहं ॥ 170 ॥ इत्तो उपरि न मुणेमि, किंपि न्व्र्ण्। खडड्डिय सुच्चा । जीवौ भाया सुचिरं ति, जपमाणी बुद्धा हं । / 171 ॥ एवं सुच्चा ईसिं, पसंतसोगो पुणो पुणो तेसिं । निणं यमाण पालणम्मी, उज्जुत्तो सो गम कालं । / 172 / / अह परिवारविरहिओ, पुरागरे लुटि आर्ण्तो। दहग गिहन । सोय-माणमुप्पन्न संतायो । 173 / / मुतण खत्तखणणं, इतो मे नत्थि जोव्गोवाओ। इय निच्छिऊण एगो वि, सो गओ नयरिमुज्जेणिं ॥ 174 ॥ धणवंतलोयमंदिर-पवेसनीहरणदारपडिदारे । पेहिय निसाइ पविसइ, मुसगळा गरुयगिहमे गं kaa56॥ Page #125 -------------------------------------------------------------------------- ________________ 1 RECOGICOROSCRACKER // 175 // अह तम्मि गिहे दीसंत-बाहिरागारसुंदरे कलहं । सौं परुप्परं महि-लियाण चिंतेउमारद्धो ॥ 17 ॥ नूणं न तह बहुधणं, अत्यि गिहे इत्य कलहकरणाओ । नासेइ दंतकलहेण, जं सिरी इय जणप्पयडं ॥ 177 ॥ मुढे वि हु थोवधणे, न हविस्सइ कावि मज्झ संपत्ती । न हि बिंदुणा भरिज्जइ, ऐगरुरण वि नईनाहो ॥ 178 ॥ इय तं मुत्तूण घर, स वंकचूली महासमिद्धाए । गाणयाइ देवदत्ताइ, मंदिरे झत्ति संपत्तो ॥ 179 ॥ तो पाडिऊण खत्तं, कयचरणो चित्तरम्पभित्तिम्मि । वासभवणे पविट्ठो, अच्छिन्नजलंतदीवम्मि ॥ 180 / / दिद्या य देवदत्ता, सुत्ता सिज्जाइ कुहिएण स्म्। निदा. मुद्दियनयणा, तो चिंतै. सो इमं हियए. ॥ 181 ॥ अहह कहं एवं विह-धणवित्थारा वि दविणलाभकए । अभिरमै कुट्टियं पि हु, एसा ही लोहमाहप्पं, ॥ 182 ॥ अहवा अहं अणज्जो, जो इत्तो वि हु धणं समीहामि । ता पज्जत् इमिणा,पर. मिड्डियगिहमणुसरामि ॥ 183 / / ततो समग्गवणिय-प्पहाणसिहिस्स मंदिरे ख्च्ण्.| पाडेउ सो पविसइ, सगियगई भवणमज्झम्मिः ॥ 184 ॥ पिच्छइ य तहिं सिर्हि, करसंपुडधरियखडियसंपुडयं । पुत्तेण सम लिक्खग-मणुहमाणं गुरुसरेण ॥ 185 / / तत्थः य एगम्मि विसो-पगंमि कहमवि अपुज्जमाणमि । रुट्ठो सिट्ठी जंपइ, पुत्तं रे ! रे ! दुरायार ! ॥ 186 ॥ अवसरदिहिपहाओ, नीहरसु गिहाउ मज्झ इन्हिपि । अहमित्तियमत्थखयं, पिउणो वि नियस्स न सहेमि ॥ 187 ॥ एवं पयंपमाण, भालयलारोवियाच्छिदुप्पिर छ । सिढि पिक्खिय वितै, पल्लिवई विमिओ संता । / 18 / / जो एगवितोपगवि. प्पणासमवलोइऊण पुतंपि । निस्सारिउं समीहै, सो जै मुसिउं गिई मुणै ॥ 189 ॥ ता नूण मरै धगवि-प्पणासवसजायहिययसंघट्टो । एवं च किवणपिउणो, न मारणं जुज्जइ इमस्स ॥ 190 / / ता जामि मंदिरे नर-वरस्स पावेमि 435AIMURLICS Page #126 -------------------------------------------------------------------------- ________________ *-MSCHOREOC%EC%ECREX पंछियं जेण । नहि विरमा तम्हा वारणस्स, तणुविवरनीरेण ॥ 191 ॥ एवं परिभावितस्स, तस्स रयणी विराममणुपत्ता । पकरणम् अरुणो विष्फरिओ पुव्व-बहुमुहे घुसिणतिळौ व्य । / 192 / / अह सणोयं चिय तत्तो, नियत्ति सो गो अरन्नम्मि । पुट-5 सरीरं गोई, पित्तं च समागओ नयरिं ॥ 193 / रयणोर्3a तेण तप्पुच्छ-बद्धदढदोरगेण अप्पाणं । संजमिऊगं गोहा, निवभुवणारोहणे मुक्का ॥ 194 / / निद्वरचरणावटुंभ-ओयसा लंघिऊण गिहभितिं । पासायं आरुढा, तयणु ठिओ वंकचूलोवि । / 195 / / तं उज्झिऊण सणिय, सो पविसइ जाव भव गमज्झम्मि । ता तव्वेलाइ तर्हि, रन्नो उवरि विहियकोवा ॥ 196 ॥ मणिभूसणकंतिकडप्प-निहयतिमिरा नरिंदवरभज्जा । सिज्जठिया तं पिक्खिय, जपेई को तुमं भट ! ॥ 197 / / सो भणइ अहं चोरो, पपडा भुवर्णमि वंकचूलि त्ति । मणिकणगचारणहा, इहागओ तेण इयवुत्ते ॥ 198 / / पडिभणियं देवीए,न तुमं चोरो हिरनमाईणं । जं निग्यण ! मह हिययं, इन्हिपि हु चोरियं तुमए ॥ 199 / / तेगधि जैपियमेयं, भदे ! मा एवमुल्लवसु जेण । को मुचिरजीवियत्थी, फणिपहुमणिमहिलसइ चित्तं ॥ 200 / / अह तस्स मयणसच्छह-सरीरसुंदेरहरियहिययाए । इत्थीसहावौ चिय, अचंत तुच्छबुद्धोए ॥ 2.1 / / कुलगजणावलोयण-परंमुहाए अणंगविहुराए । तीए भणियं भय : दरुझियपडिभयासको । 202 / / अभिरमसु ममं संपइ, एमा तुह चितियत्थसंपत्ती । इत्त चिय सविसेसा, होही अन्नावि अवसेसा । / 203 / / कि नो पिच्छोस अञ्चत-निम्मललसियरयणपहपसरं । सामालिग नग मुहय पयाड तं सामी ॥ 204॥ इय तीइ गि साउण, जंपियं वंकचलिणा भ्हे। का सि तुमं ? किमिह ठिया, को वा ते पाणनाहु त्ति? P ॥ 7 ॥ / 205 // नीए भणियं भय !, महानरिंदस्स अग्गर्माहसी I । कयकोवा नरनाहे, एवं इत्थ य वसामि त्ति ॥ 26 ॥ & - Page #127 -------------------------------------------------------------------------- ________________ 18| पुम्बग्गहियाभिग्गह-मणुसरि भणइ वकचूली वि । जई नरवाणी भज्जा, ता मह जणणिव्य होसि तुम ॥ 207 ॥ पुग रवि महाणुभाषी, मा सुममेवं समुल्लविज्जासु । मइलिज्जइ जेण कुलं, कुलप्पसूयाण तमकिच्चं ॥ 208 / / अहह ! महामुद ! किमेव-मणुचियं वाउलु व्च वाहरसि । इय निम्भच्छंतीए, तीइ सकोवाइ भणिओ सो ॥ 209 / / जं सुमिणे विन पिच्छसि, भूवैभज्जंतमिन्दि संपत्तं । किं मूढ ! नोवभुंजसि, पडिभणियं तेण इत्तो य ॥ 210 ॥ अंब ! विमुंच ग्गाह, मणसा वि हु चिंतियं न जुत्तमिमं । वरमुग्गविसं भुत्तं, मा कय एवंविहमकज्जं ॥ 211 ॥ वयणपडिकूलणावस-सविसेससमुल्लसंतकोवाए । पयडक्खरेहि भणिय, देवीए तं पडुच्च इमं ॥ 212 ॥ होसि वसे मज्झ तुमं, हयास ! नूर्ण विडंबिओ sNto। jAissai सग्गं नग्ग-खवणओ नवरि विग्गुत्तो ॥ 213 / / अह तेण जंपिया सा, अंबे ! अंब ति पुन्चमुल्लविउं । तुममेव संपयं कह, जायं भणिऊण सेवेमि । / 214 ॥ एयं च तदुल्लावं, कडगंतरिओ समग्गमवि सुच्चा। देवीपसायणहा, चिराग-5 ओ चिंतए राया । / 215 ॥ अच्छरियमहोसम्माण-दाणरंजिज्जमाणहिययावि । नावत्थाणं बंधै, इत्यी एगस्थ पुरिसम्मि ॥ 216 ॥ जेण मृकुलुम्भवा वि हु, अणुरत्तमणं ममवि मुत्तण । अमुणियनामं पि नरं, कामिउमिच्छइ इमा एवं ॥ 217 ॥ धीधी पडिबंधो सव्वहा वि, रामासु सुहविरामासु । जं कुसला वि इमाहि, खिप्पं खिप्पंति विहुरंमि ॥ 218 ॥ अज्जवि कोइ सुपुरिसो, एसो चोरो न जो मुयै मेरं । पत्थिज्जंतो वि इमाइ, सामभेयाइभणिईहिं ॥ 219 / / अज्जवि रयणाधारा, पुहवी अज्जवि न एइ कलिकालो । दीसंति जेण एवं-विहाइ वरपुरिसरयणाई ॥ 220 / / जे किर करिकुंभत्थल-मिक्कपहारेण चेव खंडति । ते विहु जुवईसवियार-दसणेणावि खुम्भंति ॥ 221 / / एसो य महासचो, इमीइ इह पत्थिओ MOREGALGAR Page #128 -------------------------------------------------------------------------- ________________ 18 भइबहुंपि । खुम्भा न मणापि हु, ता इत्तो होइ दडव्वो ॥ 222 ॥ इय जाव नियो चिंतै, ता सोनिच्छचकरण देवीए। भणिओ कि रे नियमा, करेसि नो मज्झ बयणमिमं ? ॥ 223 ॥ तेणावि अंपियं सहरिसेण, एवं ति अह परुट्टाए । वाहरियं मकर । देवीए रे रे धावेह पाहरिया! ॥ 224 ॥ एस पविट्ठो चोरो, मुसिऊणं जाइ रायसव्वस । इय सौं पाहरिया, पहाविया 18 खग्गचावकरा ॥ 225 ॥ ते हणि हणि त्ति भणिरा, जाव पहारं कुणंति ता रन्ना । भणिया हो ! चोरं, एयं रक्खिज्जह ममं व ॥ 226 ॥ अह तेहि वेढिओ सो, अखुहियचित्तो हरिव्व सोडीरो । विरमेइ वंचूली, रयणि करकलियकरवालो ॥ 227 ॥ देविं पइ कयकोचो, सिज्जाभवणे निवो वि संपत्तो । कह कह वि लद्धनिदो, पच्छिमरयणीइ सुत्तो य ॥ 228 ॥ अह उग्गयमि सूरे, कयपाभाइयसमत्थकायव्यो । अत्थाणे आसीणो, निसिवुत्तंतं सुमरमाणो ॥ 229 ॥ इत्थंतरंमि पुरिसेहि, वंकचूली कयप्पणामेहि । सो देव ! एस चोरु सि, जपमाणेहि उवणोओ ॥ 230 ॥ दट्टण तस्स रूवं, विम्हइयमणेण चिंतियं रमा । एवंविहाइ कह आगईइ, चोरो इमो होइ ॥ 231 / / जै सचं चिय चोरो, ता किं देवीइनो कयं वयणं । पायं मिन्मयचित्ताण, होइ. कथवि न खलणा । / 232 / / अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । इय चितिऊण सुसिणिद-चक्खुणा पिक्खिओ रना ॥ 233 ॥ तेणय को पणामो, दवावियं आतणं च उचियं से । सो तत्थ समुपविट्ठो, पुट्टो सयमेव नरवडणा ॥ 234 ॥ हंहो देवाणुप्पिय !, को सि तुमं केण असरिसं कम्मं । अञ्चतमिदणिज, पारद्धं तेण तो भणियं ॥ 235 ॥ सीयतपरियणब्भ-त्थियाण पुरिसाण झीणविहवाण । न हु कायरपुरिसाण, गरुयाण वि चलै मैविडयो । / 236 ॥ को सि तुमं जं च तए, पुटुं न हु तत्य किंचि वत्तव्य । एवंविहकिरियाए, पायडियनिययस. RECENESS Page #129 -------------------------------------------------------------------------- ________________ 55AE रूवंमि ॥ 237 ॥ रना भणियं मा भणमु, एरिसं जेण तं न सामन्नो । ता अच्छौ ताव इमं, कहेसु मे रयणिवुत्तंतं ॥ 238 ॥ देवीए वुत्तो, नूर्ण रना वियाणिओ कहवि । इय निच्छिऊण तेणं, पयंपियं देव ! निसुणेसु ॥ 239 ॥ तुह भंडारं मुसिउं, अहं पविट्ठो तो य देवीए । दिट्ठो कपि इत्तो, वि देव ! अन्नो न वुत्तो ॥ 240 ॥ पूणरुत्तच्छिओ #घि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसगाइ तुटेण, ताव भणियं नरिंदेण ॥ 241 ॥ भो भद्द ! बरेसु बरं, तुट्ठो हं तुझ विमलचरिएण । तो भणइ वंकचूली, भालयलारोवियकरग्गो ॥ 242 ॥ एसु चिय मज्झ बरो, देव ! तए सव्वहा न कायव्यो । देवि पडुच्च कोवो, जं सा जणणी मए भणिया । / 243 ॥ पडिवामिमं रना, तो वियंभंतगाढपणएण । पुत्ते इव सम्माणो, पयंसिओ सयलजणपयडं ॥ 244 ॥ तत्तो महंतसामंत-संतिए सो पयंमि संठविभो । करितुरयाईविहवो, दिनो सह सेवजणेण ॥ 245 ॥ एवं च पत्तविहवो, सो चिंतै ते स्म्ग्ग्गुन्न्निहिन्नो। एरिसकल्लाणाणं, निबंधणं सरिणो जाया ॥ 246 ॥ कहमन्त्रहा तहा हं, जीवंतो कह व मह इमा भगिणी । कह वा इन्दि एवं-विहं च लच्छि अणुहवंतो ॥ 247 ॥ हा मंदबुद्धिणो मह, परम्मुहस्सवि महाणुभावेहिं । कहमुवयरियं तेहि, परोक्यारिकरसिएहिं ॥ 248 ॥ ते च्चिय चिंतामणिणो, कप्पमकामधेणुणो य धुर्व । नवरं निप्पुनेणं, मए न नाया मणागपि ॥ 259 ॥ इय ते चिय मुणिवइणो, जणणीजणग ब्व मित्तसयणु च । देवव्व सुपरमाणो, अणवरयं गमै दियहाई ॥ 250 ॥ अह अन्नदिणे कत्थवि, दमघोसा नाममूरिणो दिट्ठा । अचंतपडिटेणं, भत्तीए तेण नमिया य ॥ 251 ॥ जोगु त्ति कलिय तेहिं, उवइट्ठो अरिहधम्मपरमत्थो । अणुदवसिध्धु त्ति पर-प्पमोयओ तेण गहिओ य ॥ 252 / / जाया य नियडगामंमि, वाक्षिणो जिण Page #130 -------------------------------------------------------------------------- ________________ धर्मनिधि ॥ 59 ॥ मयंमि कुसलेण । जिणदाससावगेणं, सह मित्ती वंकचूलिप ॥ 253 ॥ तो तेण समं निच, बहुभंगगभीरमागर्म मुन्नीं। वच्छलं च करेई, सयणेसु व तुलधम्मेसु । / 254 / / तह निवाता जिणांदिरेम. ममायरेण पुगाई । पुचग्गहियाभिग्गरनिवहं च सयावि चितेइ ॥ 255 / / जह भगिय गिहिधम्म परिपालतो पमायविरहेण । सज्जणमलाहणिजा, सामंतसिरि । समणुहबई ॥ 256 / / अनमि य पत्थावे,नरवैवयणाउ बहबलसमेओ । कामरुयनरिंदं पइ-चलिओ सो विजयजत्ताए ॥ 257 / / तत्तो कमेण पत्तो, जा मो कामरुयदेससंधीए । ता पडिसन वि तह, आगंतुणं रणे दुको ॥ 258 ॥ तो तत्थ वंकबूली, बज्जिरनिस्साणतरबगज्जो । विलसिरसरधाराहिं, मेहो इव वरिसिउ लग्गो ॥ 259 / / अह तेण अत्ति तैया, सरसब्बलसावलोहनिवहे हि । न गओ न हो न भडो, न रहो समरे न जो भिन्नो ॥ 260 ॥ पवणेण व घणपडल, महिसेण व सरवरं खणेणावि । आलोडियं तहा से, रिउणो सिन्नं जह पलाणं ॥ 261 ॥ कामरुयदेसनाहं मारेउ वकचूलिणा तस्य । तक्खग्गघायविहुरिय-देहेणं लूडिओ देसो ॥ 262 ॥ तत्तो उज्जेणीए, पत्तो बलिऊण lddhjysdo। aha जियसत्तनरिंदो, / घायाणं कारै चिकिच्छं । / 263 / / विज्जोवैटवहविह-श्रोसहनिवडेहि रोद्द्प्त्तावि। दुज्ञणपडिवत्रं पित्र, पुणो वि घाया समुल्लसिया ॥ 264 ॥ तो जियसत्त जपइ. विज्जे भो कि पि ओसहमिमस्स । तं कुणह जेण एसो, पुणवत्रो होइ अचिरेण ॥ 265 ॥ अह ते वि निउणबुद्धीइ, विज्जसत्थाई चिंतिउ तस्स । अक्वंति कागमसस्स. भक्खणं नरवैसमक्ख ॥ 266 ॥ अह भणइ बकचूली, नियनियम अक्विऊण ते विजे । पाणच्चाए वि न कागमसमुव जैस्सामि ॥ 267 ॥ भुंजामि विसं हाला-हलंपि पविसामि जलिरजलणमि । नियसबस्सं व पूणो, नियममिमं नो चैस्सामि ॥ 268 ॥ जिण. Page #131 -------------------------------------------------------------------------- ________________ * * * * दासेणं भणिओ, जै पुण गिन्हेइड ओसह एयं । इय चितिऊण रमा, गामागे सो समाहविभो ॥ 269 ॥ अह सो वि |पहे इंतो, पिक्खइ देवीउदो रुयंतीओ । पुच्छइ य कीस तुम्भे, रोयह ? ताओ वि जंपति ॥ 270 ॥ चुयनाहाणं सोहम्मकप्पवासीण अम्हदेवीणं । मरिऊण बंकचूली, अभुत्तमसो हवै नाहो ॥ 271 / / जै पुण तुह वयणाओ, भक्खिस्सइ क हवि कायमंसमिमो । ता नूण भग्गनियमो, पडिही अन्नत्य कुगईए ॥ 272 ॥ एएण कारणेणं, रोएमो निम्भरं म्हाभाग्!| | एयं च तुमं सौं, जं जुत्तं तं करिज्जासु ॥ 273 ॥ इय तब्बयणं सौं, विम्हियचित्तो गो स उज्जेणिं । नरवइउवरो. | हेणं, इय भणिओ वंकचूली वि ॥ 274 ॥ भो मित्त ! कीस न कुणसि, तुममिन्हि कागमंसपरिभोग । पच्छा पच्छित्तमिमं, आकोइज्जा सुगुरुपासे ॥ 275 ॥ तो तेण जंपिय धम्म-मित्त ! एवं तुमपि उवाससि । जाणंतनियमभंगे, पच्छितं के गुणं जणइ ॥ 276 ॥ जै भंजिऊण नियम, तप्पायच्छित्तमणुचरेयव्वं । ता पढम चिय जुत्तो, नो काउं नियमभंगो मे ॥ 277 ॥ तो अक्खइ नरवइणो, जिणदासो देव ! पभणिओ वि इमो । अवि चयड जीवियन्न, न उणो नियमं चिरग्गडिय ॥ 27 ॥ इत्तो पारत्तहियं, ता कीरौ देव ! वंकचूलिस्स । निच्छयभविस्समरणे, किमकिच्चण करणावि ॥ 279 ॥एव्ण् वुत्ते रखा, सुयनिहिणो साहणो समाहूया । पज्जंतविहिसणाहो, कहाविओ धम्मपरमत्थो ॥ 280 ॥ अह सो साहसमीवे, आलोइयपुव्वकम्मचरिओ । खामियसमग्गजीवो, विसेसपडिवनवयनिवहो ॥ 281 ॥ पंचपरमिट्ठिमंतं, परिवतंतो स्मुज्ञियाहारो। मरिऊण अचुयंमी, देवो जाओ महिडिओ ॥ 282 ॥ जिणदाससावगो विय, नियगाम पइ पुणो नियत्ततो । तह चेव तार देवीउ, रोयमाणीउ जंपेइ ॥ 283 ॥ मंसंमि अ भुत्तपि य, किंतुन्भे रुयह ? ताहि तो कहियं । सविसेसविडियधम्मो, E C REGULASS %E Page #132 -------------------------------------------------------------------------- ________________ पर्यविषि देवो अन्नत्य उप्पनो ॥ 284 ॥ अम्हे निपुत्राओ, तन्चिरहे पाणनाहरहियाओ । सावग ! तहटियाओ, सोगं तम्हा करेसु हावरगा ॥ 60 ॥ त्ति ॥ 285 ॥ अह जिणदासो सट्टो, जिणिदधम्मं करेइ सविसेसं । नाऊण वैकलिस्स, दिनदेविडिफल उदयं ॥ 286 ॥ इ निःशूकोऽपि गृहीतसद्गुरुवचोलेशो विनापि स्पृहां, स्वःस्त्रीणामपि भाग्यलभ्यमहिमाऽभूदङ्कचूलो यतः । तयोग्यत्वम. शेषसद्गुणवनीमोद्भेदधाराधरं, भो भव्या भुवि जायते तनुभृतः कस्यापि पुण्योदितः ॥ 287 ॥ ___ सत्सूत्रकृत् श्रीपभमूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितोह, योग्याभिधं दारमिदं च षषं ॥ 1 ॥ द्वारं षष्ठमभाणि, मोचे तस्मिंश्च धर्मयोग्यजनः । तस्य पुरः कतिभेदो. धर्मः सद्गुरुभिरुपदिश्यः ॥ 1 ॥ इति सम्ब6 धायातं द्वारं विवृणोमि सप्तममिदानीम् । तस्यैव धर्मभेद-प्रकाशिनी प्रथमगाणेयम् ॥ 2 ॥ ___ एसो धम्मो भणिओ, चउव्विहो जिणवरेहि दुविहो वा। दाणाइभेयभिन्नो, पढमो इत्थं विणिहिट्टो ॥ 30 ॥ व्याख्या-एष सम्यक्त्वादिरूपो धर्मश्चतुर्विधः-चतुःभकारो जिनवरैः-तीयकृद्भिभणितो वेति -अथवा द्विविधो-I द्विपकारः, तत्र प्रथमश्चतुर्विधो दानादिभेदभिन्नः इत्थं-अमुना प्रकारेण विनिर्दिष्टः-कथितः कथमित्याह ॥ 30 ॥ ॥ पत्ते सुद्धं दाणं, विमलं सोलं तवो निरासंसं । सुद्धाउ भावणाओ, इय होइ चउठिवहो धम्मो ॥ 31 ॥ REAKI ACEBOX Page #133 -------------------------------------------------------------------------- ________________ त पात्रे - ज्ञानदर्शनचारित्राधारे तपोधने दानं भक्तपानादि शुद्ध-मासुकं द्विवत्वारिंशता भिक्षादोषैर्वज्र्जितं ते चामीसोलस उग्गमदोसा, सोलस उपायणा य दोसा य 32 / दस एसणाइ दोसा 42, बायालीस इय हवंति ॥ 1 ॥ आहाकम्? देसिय 2, कम्मे 3 य मीसजाए य 4 / उवणा 5 पाहुडियाए 6, पाओयर 7 की 8 पामिचे ॥ 2 ॥ परिट्टिए 10 अभिडे 11, उभिने 12 मालो हडेईय 13 / अच्छिज्जे 14 अगसिट्ठे 15, अज्जोयरए य 16 सोलसमे ॥ 3 ॥ अत्र किञ्चिद् व्याख्यायते - आधाय साधून कर्म्म - षट्जीवनिकायविराधनेन क्रिया आधाकर्म 1 / औदेशिकं द्विधा, ओघौदेशिकं विभागउदेशिकं च तत्र दुष्काले वृत्ते गृहस्थ आत्मीयकणमध्येऽधिकान् कणान् क्षिपति यावन्तिकार्थमित्योघौदेशिकं, विभागउदेशिकं तु त्रिधा, उद्दिष्टोदेशिकं 1 कृतौदेशिकं 2 कम्मैदेशिकं 3, (च) एकैकं पुनश्चतुर्वा, आह च - " जावतियमुद्दे, पासंडीणं भवे समुद्देसं । समणाणं आएसं, निग्गंथाणं समाएसं ॥ 1 ॥ तत्रोद्दिष्टौदेशिकं सन्ध्यादौ परिकल्प्य प्रातर्दीयते यावन्तिकादीनां तच्च द्रव्यादिभेदतश्चतुर्द्धा द्रव्यत इदमेव परिकलितं द्रव्यं, क्षेत्रतो गृहद्वारादौ, कालतः महरादि, भावतस्तद्दातुर्यावत्परिणामः । कृतौदेशिकमध्येवमेव परं करम्यादि कृत्वा, कम्मइअउदेशिकं मोदकादि चूर्णमध्ये पार्क प्रक्षिप्य मोदकान् बध्वा ददाति इत्यौदेशिकं त्रयोदशभेदं 2 / पूर्तिकर्म-आधा कर्म्माद्यवयवयुक्तं तत्र यद्दिने साधुमाश्रित्य कृतं पाकादि तत्प्रथममाधाक दिनं, शेषं दिनत्रयं पूतिभाव इति 3, मिश्र अर्द्ध गृहयोग्यं अर्द्ध साधु योग्यं 4, स्थापना - साधुभिर्याचिते दुग्धादौ गृहस्थः स्थापयति तदेव 5, प्राभृतं साध्वर्थ विवाहादि अर्वागानयति पुरस्ताद्वा नयति 6, प्रादुःकरणं द्विधा, प्रकटकरणं प्रकाशकरणं च तत्र प्रकटकरणं - सान्धकारे गृहे चुल्यादेर्वहिःकरणं, प्रकाशकरणं तत्रैव दीपादेः करणं 7, क्रीतं Page #134 -------------------------------------------------------------------------- ________________ vidhi ***% star साधुभ्यो ददाति 8, पामित्यकं - उद्धारेण गृहीत्वा तैलघृतादिकं साधुभ्यो ददाति 9, परावर्त्तितं - आत्मीयं वस्तु दत्वा परकीयं गृहीत्वा साधुभ्यो ददाति 10, अभ्याहृतं - साध्वालये आनीय ददाति 11, उद्भिनं घटादि उद्भिय खण्डादि ददाति 12, मालापहृतं - सिक्ककादिभ्यो ददाति 13, आच्छियं - स्वामी कर्मकरादिसत्कं दुग्धं ददाति 14, अनिसृष्टं सामुदायिकानादौ कृते शेषैरननुज्ञातोऽपि साधुभ्य एको ददाति ॥ 15 ॥ अध्यवपूरकः - साध्वर्थे मूलाधिश्रयणे कृते साधून् दृष्ट्वा अधिकान् कणान् क्षिपति 16, प्रतिपादिताः षोडशोद्गमदोषा गृहस्थकृताः । इदानीमुत्पादनादोषानाह "धाई 1 दूइ 2 निमित्ते 3, आजीव 4 वणीमगे 5 चिकितिमिच्छाय 6 / कोहे 7 माणे 8 माया 9, लोभे य 10 इति दस एए ॥ 1 ॥ विपच्छासंभव 11, विज्जा 12 मंते य 13 चुन्न 14 जोगे य 15 / उपायणाइ दोसा, सोलसमे मूलकम्मे य 16 ॥ 2 ॥ " तत्र धात्रीत्वं बालानां करोति कारयति वा 1, दूतीत्वं - पुत्रिकायादिष्टं तज्जनन्यादेः कथयति 2, निमित्तं - अतीतं घोटिकादिदृष्टान्तेन कथयति 3, आजीवं - जात्यादि कथयति 4, वनीपकं यो यस्य भक्तस्तस्य पुरस्तं वर्णयति 5, चिकित्सा-वैद्यकर्म्म करोति 6, क्रोधादिभिश्चतुर्भिः पिण्डमुत्पादयति 10, उक्तं च- " कोहे घेउरखवगो, माणे सेवैखडगो नायं । मायाइ असादभूई, लोभे केसरयसाहु ति ॥ 1 ॥ " पूर्व पश्चाद्वा संस्तवः - भक्तपानात् पूर्व पश्चाद्वा परिचयं करोति 11, विद्यां देवताधिष्ठात्रीं प्रयोजयति 12, मन्त्रं देवताधिष्ठितं 13, चूर्ण नयनाञ्जनेन अदृश्यादिकरणं 14, योगाः सौभाग्यादिकराः पादमलेपादयः 15, मूलक - गर्भात्पादनादिकरणं 16, एतान् साधुरेवोत्पादयति साम्प्रतमेषणादोषानुभयगतानाह - " संकिय 1 मस्किय 2 निक्खित्त 3 -पहिय 4 साहरिय 5 दायगुम्मी से 7 / अपरि- प्रकरण ॥ 61 ॥ Page #135 -------------------------------------------------------------------------- ________________ ECOLEARNALANCS णय 8 लित्त 9 छड्डिय 10, एसणदोसा दस हवंति ॥ 1 ॥ " शङ्कितं-आधाकर्मादिदोषशङ्कायुक्तं भुडवते 1, म्रक्षितं-सचित्ता दिभिः खरण्टितं 2, निक्षिप्तं-सचित्तादौ न्यस्तं 3, पिहितं-सचित्तादिना आच्छादितं देयवस्सु 4,संहृतं-भाजन गतं (अन्यत्र) निक्षिप्य ददाति 5,दायकाः-बालादयः सचित्तयुक्ताश्च 6,मिश्रं-पूरणादिदाडिमकुलिकादिभिर्युक्तं 7,अपरिणतं द्रव्यं भावो वा 8, लिप्तं-दध्यादिना करा मात्रं शेषद्रव्यं च 9, छर्दितं-परिसाटनावत् 10 एवं सर्वमीलने द्विचत्वारिंशदोषाः ॥ "मु खत्थं जं दाणं, तं पइ एसो विही समक्खाओ । अणुकंपादाणाई, जिणेहि न कहिपि पडिसिद्धं ॥ 1 ॥ " ननु साधनां सदैव द्विचत्वारिंशद्भिक्षादोषरहितमेव देयं ? नान्यथेति चेत् ? ऊच्यते-"असिवे ऊणोयरिए, विदिनिवे भयंमि गेल्ने। i. चाइकारणेहि, आहाकम्मं पि दायध्वं ॥ 2 ॥ " यतः-" उस्सग्गेण निसिद्धाणि, जाणि दव्वाणि संथरे जइणो । कारणजाए जाए, अववार ताणि कप्पंति ॥ 3 ॥ " चतुर्विधाहारदानं प्रत्येष विधिरुक्तः वस्त्रदानं त्वे-"जन्न तयटा कोयं, नेवुयं नेव गहियमनसिं । आहडपामिच्चं वज्जिऊण त कप्पए वत्थं ॥ 4 ॥ " व्याख्या यन्न तदर्थ प्रस्तावात् साधुनिमित्तं क्रोतं, व्यूतं, नैवान्येन वस्त्रान्तरेण परावृत्त्य गृहीतं, तद्वस्त्रं कल्पते, आहृत्यं प्रामित्यं च वर्जयित्वा । इहच पिण्डवदुद्गमोत्पादनैषणादयो दोषा यथासम्भवं ज्ञेयाः । यत्तु क्रीतादिदोषभणनमात्रं तद्बाहुल्येन अमीषामेव सम्भवात् । विमलं शीलमिति' शीलं-ब्रह्मा, विमलं-अष्टादशदोषरहितं, तद्यथा-दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकं, औदा. रिकादपि तथा तत् ब्रह्माष्टादशविकल्प्यम् , तपति-निर्दहति कर्माणीतितपः तच्च सिद्धान्तप्रणोतं पूर्वाचार्याचीण च ब. हुधा, इह तु ले शेन दर्यते तद्यथा-हुंति तवा इंदियजय 1, कसायजय 2 जोगसुद्धि 6 रयणतया 4 / सव्वंगसुंदरो 5 Page #136 -------------------------------------------------------------------------- ________________ A- धमविधि ॥ 6 ॥ %-%9 F निरुज-सिंह 6 तह परमभूसणओ 7 ॥ 1 ॥ आयैजणगो 8 सोहग्ग-कप्परुक्खो य 9 कम्ममूडणओ 10 / निक्खमणा- मकरणम् ईण तिगं 13, दमयंती 14 वद्धमाणो य 15 ॥ 2 ॥ चंदायणो य दुविहो 17, पंचमि 18 कल्लाणगाइ 19 ऊणोरी 20 / गुणरयणवच्छरतवो 21, भदाईणं चौकं च 25 ॥ 3 ॥ कणयावलि 26 रयणावलि 27, मुत्तावलि 28 सिंहकीलिओ 29 दुविहो 30 / उवहाणाई छच्च य 31, आयंबिलवद्धमाणो य 32 ॥ 4 ॥ इच्चाइतवविसेसा, सुयभणिया पुच्चमूरिविन्नाया । एएसिं चिय कमसो, विहिमत्तं किंपि जंपेमि ॥ 5 ॥ इंदियजए पण लया, किज्जतिक्किक्कगाइ पंचमे । पुरिमढे 1 इगासण 2 निवि-गैय 3 आयाम 4 उववासा 5 ॥ 6 ॥ तेहि वि पुरिमविवज्जिएहि, चौरो लया कसा-5 यजए । पुरिमेगासणरहिएहि, जोगसुद्धी तिनिलया ॥ 7 ॥ नाणे दंसणचरणे, उववासा तिन्नि तिन्नि पत्तेयं । तप्पूयणाइपुव्वं, हवंति रयणत्तयतमि ॥ 8 ॥ सव्वंगसुंदरतवे, उववासा अट्ट अंबिलंतरिया । सियपक्खे कसिणे पुण, निरुज्जसिंहोवि एमेव ॥ ॥ 9 / अह परमभूसणतवे, बत्तीसं अंबिलाइ किज्जति । इगभत्तरियाई, आयैजणगे वि एस विही ॥ 10 ॥ सोहम्मग्गकप्परुक्खो, होइ समग्गे वि चित्तमासम्मि ! इक्कासगंतरेहिं, उपवासे हे पनरसेहिं ॥ 11 ॥ चउत्थे 1 गासण 2 इगसि 3-त्थिगठाणं 4 दत्ति 5 निचिया 6 यामा 7 / अट्ठकवलं 8 इगलया इय, अट्टहि कम्ममूढणओ ॥ 12 ॥ मुमैस्स एगभत्त, मल्लीपासाण तिनि उववासा । वसुपुज्जस्स य एगो, दो दो सेसाण निक्खमणे ॥ 13 ॥ पामुसह-15 मल्लिनेमिसु, तितिउववासा इगो य वसुपुज्जे । इयराण दुन्नि दुन्निउ, कायया केवलितमि ॥ 14 ॥ रिसहस्स छ उववासा, दुनिउ वीरस्स सेसयाणं च । सव्वेसि तीस तीसा, निव्वाणतमि निद्दिट्टा ॥ 15 ॥ पइ जिणमंबिलवीसा, दवदंती -%-9-2000- ANAGARASI 2 // 2000 Page #137 -------------------------------------------------------------------------- ________________ ASTROCKIGOROSI-A होइ बद्धमाणो उ । रिसहाइजिणिदाणं, इगासगा एगवुद्रोए ॥ 16 ॥ एगाइ पनरसतिय, पंचदसाई इगंतकवलेहिं । चंदा. यणजवमझो, मासंमि य पक्खओ होइ ॥ 17 ॥ मासं च वज्जमज्झो, विवरीयकवे(वले)हि क्सिन्न्प्क्खाओ। सियपक्खपंचमीए, तवेण सुयपंचमी भणिया ॥ 18 ॥ कल्लाणिगतवचरणे, चवोसाए जिणाण पत्तेयं । कल्लाणिगेसु पंचसु, होइ तवो सत्त (पंच) वरिसाई ॥ 16 ॥ अट्ठदुवालससोलस-चउवीसतहिकतोसकवलेहिं । ऊणोरिया नराण, महिलाणिकिकहीणेहि ॥ 20 ॥ गुणरयणवच्छरतवे, पढमे मासेइगतरोवासा । बीए दुगंतरा जा, सोलसमे सोलसंतरिया ॥ 21 ॥ मगाइपर्णतो, महभ. सगतओ य भतरो । पंचाइनवंतो सन्ध-भदएकारसंतो य ॥ 22 ॥ अणुपंती मझंक, AI कार्ड कमेण सेसियरे । पण स. त्त पंच सत्त य, लयाउ ठाविज्ज तव चउगे ॥ 23 ॥ अंबिलदु गेवि इगदुति-अहतिगावि ग्ण्त्थिजुय्लेवि। एगाई सोलंता, उभओ चौतीस तिगपयगे ॥ 24 ॥ कणयावलीयरयणा-वलिवि परनिगठिपयगेमु । मुत्तावलिईगतर, एगाई सोलसंतुभो ॥ 25 ॥ पंतिजुयले वि पढम, इकिको तो दुगाइसोलंता । तम्मज्झे एगंतर, इकाईसोलसंतठवे ॥ 26 ॥ पारस दुन्ह. मज्झमि, सिंहनिक्कीलिए तवे गरुए । लहुयंमि पणनवंता, पंतीओ अट्टगो मज्झे ॥ 27 ॥ पढमदुई उवहाणे, दुवालसं अंबि. लट्ठ अट्टमग । उववासतिगं अंबिल बत्तीसा तैयौवहाणे ॥ 28 ॥ तुरिए चउत्थमंबिल-तिगं तहा पंचमे चउत्थतिगं । पणवीसमंबिलाणि य, चउत्थपंचंबिला छटे ॥ 29 ॥ एगाई एगुत्तर-बुद्धीए जाव अंबिलाण सयं । बुट्टितरे चउत्थं, आयबिलबद्धमाणम्मि ॥ 30 ॥ इत्यादीन्यन्यान्यपि भूयांसि तपांसि ज्ञातव्यानि, निराशंसमित्यनेन इहपरलोकायाकाङ्कारहितत्वं भणितम । उक्तं च श्रीदशवेकालिकसूत्रे-"चउबिहा खलु तवसमाही हवै,तंजहा-नो इह लोगट्टयाए ववमहिहिज्जा, MISCIENCERASHReck - लखा Page #138 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 63 ॥ "" नो पर लोगट्टयाए तवमहिद्विज्जा, नो कित्तिवन्न उदसिलोगट्टयाए तवमहिद्विज्जा, नन्नत्यनिज्जरद्वयाए तवमहिहिज्जा । 'सुद्धाओ भावणाओं' त्ति शुद्धा मनोवाक्कायैः, भावना इति बहुवचनेन द्वादशभावनानां संग्रहस्ताचैताः - " हवै अणिच्चमसरणं, संसारो एगया य अन्नतं । अमुइत्तं आसवसंवरो य, तह निज्जरा धम्मो ॥ 1॥ लोगसरूत्रं दुलहा- वोही इय भाव वारसगं । एएस भावणट्ठा, सरुवमिह किंपि दंसेम्मि ॥ 2 ॥ जीवियजुब्बणलच्छी-पियसंगमसयणघणसरीराई । रवणभंगुराइ~ नाऊण, जीव ! भावसु अणिच्चत्तं ॥3॥ वित्थयरा गणहारी, सुरवइणो चक्किकेसवा रामा । जीव ! न मुक्का वि हिणा, ता होही तुझ को सरणं ? ॥ 4 ॥ चउवेई चंडालो, सामी दासो धणी दरिदो य । भवसि भवम्मि तुमं चिय, इय जिय ! भावेसु संसारं । / 5 / / एगो जिय ! सहसि तुमं, नारयतिरियाइएस दुक्खाई । तुज्झ सहाओ नन्ना, इय एगत्तं विभावे ॥ 6 ॥ अन्नं सरीरमेयं, अन्नं घणबंधवाइ तुममन्नो । इय सोगसंगरहिओ, अन्नत्तं जीव ! भावेसु ॥ 7 ॥ रुहिरहिसमज्जा मुतपुरी साइरिए देहे । जिय ! कहसु कह सुइत्तं एवं भावेसु असुइत्तं ॥ 8 ॥ रे ! जिय ! कसायविसय-पमायमिच्छत्तदुजोगाई । तुह आसवंति पावं, सयावि इय आसवं मुणसु ॥ 9 ॥ भवभमणकारणाई, अपमत्तो वज्जिऊणरे त । दुट्ठासवे निरंभिय, इय संवरमप्पणो कुणसु ॥ 10 ॥ कम्माण दुज्झराणं, अणाइ संसारवीयभूयाणं । तवदहणताव , जीव ! तुमं निज्जरं कुणसु ॥ 11 ॥ सासयसिव सहजणगं, चउगइभवजलहितारणतरंडं । खंतितवसंजमाई, सावि धम्मं मणे धरमु ॥ 12 ॥ उप्पत्तिद्विविणासस्स, रूवदव्वेहि सव्वओ पुनं । चौदसरज्जुपमाणं, जिय ! सुमरसुसासयं लोयं । / 13 / / माणुस्स अज्जखित्ताइएस, लद्धेस पुन्नजोगेण । तुह जीव ! जीवलोए, पुणो पुणो दुलहा बोही ॥ 14 ॥ प्रकरणम् ॥ 63 ॥ Page #139 -------------------------------------------------------------------------- ________________ एआउ भावणाओ, बारससंखाउ सुत्तभणियाओ । सित्रमुहमिच्छंतेहिं, अणुदियहं भावणीयाओ । / 15 / / इत्यमुनोक्तप्रका रेण भवति जायते चतुर्विधः - श्रतुः प्रकारो धर्म इति गाथार्थः । तत्र दानफलं दृष्टान्तेन द्रढयन्नाह - सुद्धं दागं जेदिति, भत्तिजुत्तं सुसाहुपत्तेसु । ते इह जम्मे वि सिरीण, भायणं मूलदेवुव्व ॥ 39 ॥ व्याख्या - ये भव्याः शुद्धं पूर्वोक्तद्विचत्वारिंशद् भिक्षादोषरहितं दानं ददति पच्छन्ति भक्तियुक्तं - श्रद्धासङ्कलितं केषु साधुपात्रेषु महामुनिषु ते ई जन्मन्यपि आस्तां परलोके फलं तत्र तनिश्चयात् श्रीणां लक्ष्मीणां भाजनं - पात्रं भवन्ति मूलदेववत् । स च सम्प्रदायगम्यस्तथाहि erree वनियामिव, नयरं इह अस्थि पाडळीपुत्तं । जं पिक्खिऊण लोओ, सग्गकए कुणै धम्मम ॥ 1 ॥ तत्थस्थि वीरसेणो नाम नरिंदो अउब्वषणुविज्जो । जस्स दिगंतेसु गुणो, आऊरियमग्गणो जाइ ॥ 2 ॥ लाइनरूवविब्भम-गुणेहि सुरसुंदरिव्व पञ्चक्खा । वीरमई तस्स पिया, अच्छरियं जं कुलीण ति ॥ 3 ॥ तेसिं च मूलदेवा-भिहो सुओ सयलगुणगनिहाणं । बत्तीस लक्खणधरो, कुसलो बाहुत्तरिकलासु ॥ 4 ॥ विबुहेसु बुढो घम्मी, धम्मिओ रूत्रवं च रुवी । धुमहाधुतो, मायावी हवै माई ॥ 5 ॥ सूरेसु तहा सूरो, कारुणएसुं च परमकारुणिओ । ऐसरलो सरलेमुं, साहसिओ साहस ॥ 6 ॥ इय जेण जेण सद्धिं, संबज्झइ तस्स तस्स तब्भावं । अणुहरै मूलदेवो, फलिहो इव सव्वदव्वाणं ॥7॥ खो जागमंतविज्जा-वलेहिं विविदेहि कौगसएहिं । विम्हावंतो लोयं, नयरजणं भमै सच्छंदो ॥ 8 ॥ सयलक Page #140 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 64 ॥ लानिलयस्स वि, नवरं तस्सासि मूलदेवस्स । चंदस्स कलंको इव, जणपयडो जूयरमणरसो ॥ 9 ॥ तो जूयव सणालीणं, तं सिडिलियरज्जकज्जवावारं । कुमरं नाऊण निवो, आहविडं सिक्खए एवं ॥ 10 ॥ वच्छ ! पुरा जूएणं, रायाणो नलजुहिट्टिलाईया । संतेरपि रज्जं, हारिय परसेवगा जाया ॥ 11 ॥ ता वच्छ ! तुमं निम्मल-गुणगणकलिओ वि जूयवसणमिमं । इहपरलोयविरुद्धं, सथा वि मुंचसु अकज्जं व । / 12 / / अणुसासिओ वि एवं निययसहावं व मुंचइ न जूयं । एगंतें लीणं, कागैव कामिणीण सया ॥ 13 ॥ तो निरवयणेहिं, पिउणा सो ताडिओ पराभूओ । एगागी माणधणो, रुट्टो नयराज नीहरिओ ॥ 14 ॥ बहु ठाणेसु भमंतो, पत्तो अच्छरियर म्मम्मुज्जेणि । तत्थ निवो जियसत्तू, जहत्थनामेण विक्खाओ । / 15 / / अह तत्थ मूलदेवो, नाणाविहगुडियजोगमंतेहिं । विहियसरवन्नभेओ, भमेइ वामणवेसेण ॥ 16 ॥ बहुविहगीय लाहिं, नवनवकौगसएहिनिश्चपि । रंजतो नयरिजणं, जाओ सव्वत्थ विक्खाओ ॥ 17 ॥ तत्थेव अस्थि एगा, वेसा नामेण देवदत्त त्ति । वाईसरिव्व मुत्ता, सयल कलागुण परिक्खा ॥ 18 ॥ रूत्रम्मि पत्तरेहा, निरूवमलायन गुगामयकुंडं । सिरिवम्महनरवइणो, जा जंगमरायहाणिन् ॥ 19 ॥ चोरो इव सिच्छाए, जीसे पसरस् कडक्खविक्खेवो । पिक्खताविकामुय - जणाण अवहरै हिययाई ॥ 20 ॥ रइसुक्खेस्स निहीए, ar3हवा को होड वन्नणा तीए । जा जवम for जाया, उनमेयं कत्थवि न जीसे ॥ 21 ॥ अह सा नियगुणनिवहे, सयावि अचंतगव्वमुव्हर । निंदै य नरे एवं, जं रिसा कि पिनति ॥ 22 ॥ तं सोऊणं चिंता, गुणतरुमूलं स मूलदेवो वि । एयाइ अहो गब्बों, इत्थमत्तस्स वि औव्वो । / 23 / / इय चिंतिय तं सव्वं असतो पभायसमयम्मि । तग्गिहपच्चासन्नो, होऊणं गाइड लग्गो ॥ 24॥ अह प्रकरणम् ॥64 ॥ Page #141 -------------------------------------------------------------------------- ________________ तस्स सुस्सरत्ता - तिसवणं रंजिया जना सव्वे । चिठ्ठति पहे उडा घरिया इव निवइआणाए ॥ 25 ॥ अन्नन्नवन्नसंवेह - मणहरं मोहण पर्णपि । तग्गीयं सोऊणं, चिंता सा देवदत्ता वि ॥ 26 ॥ अहह अउब्वो सदो, औव्वभासा अउब्वआलत्ती । अगामाय गामे, किं दिव्बो कोवि एस नरो ॥ 27 ॥ को इह सवणपुडाणं, जुयलं सहलीकरैइ अम्हाणं । इयपुट्ठा दासीओ, तं पक्खिति आगंतुं ॥ 28 ॥ सामिणि ! इह आसने, चिट्ठेइ औव्व गाइणो कोवि । गीएण जस्स लोओ, ठिओ पहे चित्तलिहिउब्व ॥ 29 ॥ अहमादवित्ति खुज्जा, नियदासी तीइ पेसिया तत्थ । सा गंतुणं पणमिय, पभणइ तं गायणं एवं ॥ 30 ॥ भो ! देवदत्तगणिया, तुम्भे विन्नवै पुरिसिरीतिलया । काऊण गुरुपसायं, आगच्छ अम् भवणमि ॥ 31 ॥ कुमरो धुत्तत्तेणं, जंपर खुज्जे ! न जुज्जए अम्ह । vesAsa~go जम्दा पडिसिद्धो सिद्धपुरिसाण ॥ 32 ॥ viviefasatsaTThA, अभक्खमज्जोवभुंजणनिकिट्ठा । मुहमिट्ठा मणदुट्ठा, वेसा सिट्ठाण कह इट्ठा ॥ 33 अन्नं भणति अन्नं, कुणति अनंत यियम्मि । तिविहेण असच्चासुं, को किर बेसासु वेसासो ॥ 34 ॥ न गुणेण न वा रूवेण, नोवयारेण नो जिएणावि । धिप्पर्3a वेसाण मणं, मुत्तूण धणं न अनेण ॥ 35 ॥ ता खुज्जे ! वेसाणं, चिट्ठा अम्हेहिं सह महा वेरं । पत्थंति ताउ अत्थं, सो पुण नो अम्ह पासम्म ॥ 36 ॥ तं सौं सा खुज्जा, जंपइ चाडू सुपयडमैविहवा । सुविया वि हू तुम्भे, किमेवमवियारियं भणह ॥ 37 ॥ सिरिखंडेरंडाणं करूं पत्तं तमालतालाणं । तह रासहि सुरहीणं, खीरं परमंतरं गरूयं ॥ 38 ॥ ता बेसा नामस्सवि, मा भायसु सयलगुणगणनिहाण ! | दहूण सामिणिं मे, सगुणागुण अंतरं म्रुणसु ॥ 39 ॥ तो तत्थागमणेगं, मनेयन्वा तर अहं अज्ज । इय चाडुए भगंती, पडिया पाएसु से खुज्जा ॥ 40 ॥ Page #142 -------------------------------------------------------------------------- ________________ प्रकरणम् धमविधि ॥ 65 ॥ र कुमरैण कलानिऊणेण, ठाणयं जाणिऊण सा पिढे । मुट्ठिपहारेण हया, खुजतावणयणकएग ॥ 41 ॥ तो संजाया स-4 रला, सा उत्तारियगुणच धणुलट्ठी । हिययंमि तदुवयारं, तं च करे धरिय नेइ गिहं ॥ 42 ॥ दद्रूण देवदत्ता, तं वामणां पि असमलायन्नं । हरिसवसुप्फुल्लमुही, लहु दावै आसणं तस्स ॥ 43 ॥ अह सो तत्थ निसन्नो, तंवोलं देइ से सहत्थेण । खुज्जत्तहरणवत्तं, दासी तीसे पुरो कहै ॥ 44 / / सो सविसेस गणिया, तै सकलाकोसलेण ह्रिय्म्न्ना। तब्बयणा मयपाणं, कुव्वती चिट्ठए जाव ॥ 45 ॥ ता तत्थ नयरवासी, आगंतुं वीणवायगो एगो । वेसाइपुरो तैया, वायै वोणं ऐसुलीणं । / 43 ॥ तो तक्कलाई रंजिय-हियया तं आह देवदत्तावि । भुवणब्भहियमहो ते, वीणाइ औव्य नेउन्नं ॥ 47 ॥ जंपेइ मूलदेवो, जाणइ उज्जेणिसतिओ लोओ । नियनेउन्नेण अहो, सारासारं गुणवियारं । / 48 ॥ सो गणियाए भणिओ, कि किंपि हु अत्थि दूसणं इत्थ । उवहससि जेण एवं, उज्जेणिजणं तुम भद्द ! ॥ 49 ॥ सो भणइ अत्थि केसो, तंतीए कक्करो य वंसम्मि । तं दंससु त्ति वुत्तं, अप्पावै तस्स सा वीणं ॥ 50 ॥ साउ ककरं कढिऊण, उबलिय तंतिमझाओ, केसंच दंसिऊणं, तं वीणं वाइडं लग्गो ॥ 51 ॥ अह तत्थ वीणवायनेउन्नं, तेण दंसियं जेण । विहिया परियणसहिया, हयहियया तकखणं वेसा ॥ 52 ॥ ता भणइ वीणकारो, पणमित्तु कयंजली कुमारं t। सिक्खाणुयस्य वीणाइ, मह तुम होसु आयरिओ ॥ 53 ॥ उल्लवह मूलदेवो, अहंपि सम्मं न चेत्र जाणामि । नवरं मुणेमि एयं, जे वीणावायगे निउणा ॥ 54 ॥ वेसा जपइ सुंदर-कहेसु ते वीणवायगा कन्थ । सो भणइ सुणसु भद्दे !, पाइलिपुत्तमि नयरम्मि । / 55 ॥ चिठ्ठइ विक्कमसेणो, उवज्झाओ मूलदेवनामो य । रायमुभो चंदो इव विमल कलाकलियसव्वगो ॥ 56 ॥ किंचिंवि विन्नायगुण, 4 ॥ 66 Page #143 -------------------------------------------------------------------------- ________________ अहं पि आसन्नसेवगो तस्स । अह वेसगिहे पत्तो, नट्टगुरू विस्सभूइ ति ॥ 57 ॥ वेसाइ दंसिओ सो भद्द ! इमो नट्ट amha aayrio। to भणइ मूलदेवो, नज्जइ एसो अकहिओवि ॥ 58 ॥ एयरस जो मुत्ती वि, पयडए विमलगुणगणाइसयं । K. अह तेण सह वियारो, भरहरहस्संमि आर्द्दो॥59 ॥ तं वामणरूवधरं, नट्टगुरू पिक्खिऊण गविहो । देइ दुतिवारपुट्ठो, उत्तरमित्तं अवन्नाए । 60 / चिंतेइ मूलदेवो, एसो पंडिच्चगव्वमुबहै । तो भरहस्स चियारं, ऐनिउणं पुन्छि ओ किंपि 4 ॥ 61 ॥ तत्तो नट्टायरिओ, तं अमुणंतो निरुत्तरो जाओ। आरब्भककसंकंति-दिवसओ दिवसनाहुव्व ॥ 62 / / अह लज्जो 4 &णयवयणो, वेला नट्टरस वट्टड इयाणि । ता जामि त्ति भणतो, नट्टायरिआ गओ सगिह ॥ 63 ॥ तो मृलदेवकुमारो, पुट्ठो वेसाइ भरहसंदेहे । सो तक्खगेण तोसे, कहिओ अवणेइ सव्वेवि ॥ 64 ॥ अह लक्खपागतिल्लं, गहिऊण अंगमद्दओ हुको । मद्दणकिरियं काउं, वेसाए देवदत्ताए ॥ 65 ॥ अह आह मूलदेवो, अहं करिस्सामि मदणं भद्दे ! / तीए भणियं द सुंदर !, किं तुममेवं पि जाणेसि ॥ 66 ॥ स भणह न मुणेमि परं, वसिओ हं जाणगाण पासंमि । तज्जाणगत्तामिह पुण, किरियार चेव जाणेसि ॥ 67 ॥ अह तं सो महतो, अभंगियतिलाद्वपलमेगं । तदेहम्मि पवेसइ, लोमाहारं व लामेहि 18/ ॥ 68 ॥ ताव कए देहठियं, तिल्लं मा हवौ इय त्द्ण्गाओ। तं सव्वं आगारिसइ, पस्सेयं तवणतावुन्न । / 69 ॥ चिंतेइ देवदत्ता, तस्स कलाप गरिसेण हयहियया । किं नीसेसकलाण, एस गुरू आइमो कोधि " 70 ॥ इय चिंतिउण वेसा, देवस्स व तस्स पडिय पाअम् । एतं कारविर, कयंजली भणइ नेहेण ॥ 71 ॥ मुंदर ! देवो सि तुम, विज्जासिद्धो सि अहव अन्नो वा । तुह बाभगत्तमेयं, गुणेहिं जाणेमि कित्तिमगं ॥ 72 ॥ ता काऊण पसायं, सहावरूवं नियं पयासेसु । RSSC Page #144 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 66 ॥ या प्रकरणम् तईसणाउ मह हौ, न्य्न्न्निम्मान्न्साफ्ल्ल्ण्॥ 73 ॥ अह निबंधे विहिए, गुडिया वयणाउ तेण अवणीया । मु हरिमजियतियस-संपर्य सियं तीइ रूवं । / 74 ॥ नियवैयरोवि सव्वो, कहिओ मूलाउ मूलदेवेण । सम्भावनेहभरिए, सुयणा गाविति न हु किंपि ॥ 75 / / अह तस्स रूवसंपय-ममेयलाइन्नपुन्नसव्वंग अवलोइऊण गणिया, सहरिसमेवं पयं पेइ ॥ 76 ॥ तुज्झ विणा मह हिययं, न रंजियं नाह ! केणवि नरेण । ता सव्वहावि इत्ता, तुमंमि मे नेहसव्वस्सं ॥ 77 ॥ तह कहवि संनिविट्ठा, सारयचंदुज्जला गुणा तुम्ह । मह हियए सामि ! जहा, न पवेस दिति अन्नस्स ॥ 78 ॥ ता इत्तो पसिऊणं, नाह! तए पैदिणं पि मह भुव्न्ने। आगंतव्चमवस्सं, तो भणियं मूलदेवेण । / 79 ॥ सुंदरि ! गुणाणुरागिणि ! निडणचंगे विदेसियंमि जणे । अम्हारिसंमिनेहो, न रेहए कहवि तुम्हाण ॥ 80 ॥ पारणं सव्वस्सवि, सकज्जवसओ धुवं हवै नेहो । वेसाण विसेसेणं, सुकई इव अत्यतुट्ठाण ॥ 81 ॥ उरसिजमिसेण जाओ, पिठुवरि पुट्टले वि बंधति । वेसाण ताण लोह, कित्तियमित्तं पर्यपेमि ॥ 82 ॥ अहसा जपइ हसिउ~, लोभो अत्थम्मि ताह अम्हाण । जा गुणरयणनिहाणं, न लब्भए को वि तुह सरिसो ॥ 83 ॥ जे तुज्झ गुणा बहुनेह-पयडणा सयललोयाब्भहिया । ते अपियघुटसरिसा, बहुमुलण वि न लब्भंति 84 ॥ इय तं पडिवज्जाविय, सव्वंग कुणै तस्स अभंगं । तो न्हाऊणं दुन्निवि, जिमंति एग मि थालम्मि ॥ 85 ॥ निच्चंपिनेहसारं, पंचपयारंपि तत्थ विसयमुह । तीए सह सो भुंजइ, सग्गे सक्को इव सचीए ॥ 86 / / अह तत्थ वि जूएणं, रममाणो पणिओ स गणियाए । पहु ! जूयकीलमेयं, मन्जसवक्किं व मा कुणसु 87 ॥ इच्चाई वयणेहिं, तीए भणिओ वि मुंचइ न जूयं । पत्तं महागहो इव, विविहहिंवि मंतवाएहिं ॥ 88 ॥ अन्नदिणे निवपासे, पिक्खणगकएण Page #145 -------------------------------------------------------------------------- ________________ SONG-3-9 C देवदत्ताए । नञ्चतीए वुत्तो, ससिणेहं सो इमं वयणं ॥ 89 ॥ पिययम ! नचंतीए, मह वायसु पडहमज्ज निवपासे । सो दोहलं च तीसे, तं इष्टु पूरै तहेव ॥ 90 ॥ तो तत्थ तक्खणेणं, तीसे तुटो निवो वरं देइ । सा भणइ देव ! एसो, चिट्ठर तुह चेव भंडारे । / 91 ॥ अह तीए नयरीए, रिद्धो अयलु नि नाम सत्याहो । जो cAraNa'sthijaNaM, करेइ |च्ताम्न्निनिरीह्ण् ॥ 92 ॥ सव्वजणाहियलायन-रूवसोहग्गगुणविसेसेण । गहियंगु व्व अणंगो, जो मोहै कामिणिमणाई ॥ 93 / / अह देवदत्तगणिया, रना अयलस्स तस्स सा दिना । सो तीइ गिहे वच्चै, अवरोधणौ म लच्छोए । / 94 ॥ निचंपि तस्स । वेसा, सा डिवत्ति जहोचियं कुणै । किं नियगिहावयन, अवमन्नै कोवि कप्पतरूं । / 95 ॥ अयलो वि देवदत्तं, पइ । अच्चंतं घरेइ अणुरागं । दाणाईहिं तकिंकरे वि आराहए तं च ॥ 96 / / धणकणयरयणवत्थाइएहि तीसे गिहम्मि वरि सेइ । निम्मविऊण औज, वुटुं देवेहि जह पुव्वं ॥ 97 ॥ तह विहु कित्तिमनेहा, सा गणिया गुणगणिकदिन्नमणा । कीलै अयण समं, विविहविणोएहि निच्चपि ॥ 98 ॥ लहिऊण अंतरं अंत-रंगनेहेण मूलदेवं पि । सा रमै अणुदिणं पि हु, जह अयळो नेव जाणेइ ॥ 99 ॥ अह तं जपइ अक्का, मा पुत्ति ! विरुद्धमेरिसं कुणमु । जै जाणिस्सइ एयं, ता अयलो दुम्मणो होही ॥ 100 ॥ को पुत्ति ! जूयकारम्मि, मूलदेवंमि तुज्झ अणुरागो । अहिलसियदाणपवणे, कह अयले रज्जसे नेव ॥ 101 ॥ अणुसासियावि एवं, तीसे सिक्खं न तं कुणै एसा । तत्तो अक्का तं मच्छरेण, अवमन्नए एवं ॥ 102 ॥ मग्गइ अलत्तयं जा, निपीलियं पुंभमप्पए ताव । उच्छू जाइएम. वियरै तन्नीरसग्गाई ॥ 103 / / सुमणसगहणावसरे, अप्पद आणाविऊण निम्मलं । तो भणिया सा तोए, किमेवमंचे ! अणुढेसि ? ॥ 104 / / अह भणियं अकाए, ॥ 99 ति! जूयक सिक्ख AUSHARE मुनाइए अणुहार Page #146 -------------------------------------------------------------------------- ________________ प्रकरणम् परिधि ॥ 67 ॥ 5SLCSHAAUCREEx.र्ते बच्छे! तुह एरिसम्मि अणुरागो । जं निद्धणजयारे, रत्ता मुत्तण सत्याहं ॥ 105 ॥ जपेर्3a देवदत्ता; अंबे ! मा भणम् इह पयाणत्तं । जम्हा मह अणुरागो, गुणनिवहे मूलदेवस्स ॥ 106 ॥ अक्का भणेइ अयलो, गुणहीणो केण मूलदेवाओ? | नाया तुज्य परिख त्ति, जंपिउं पढइ तप्पुरओ ॥ 107 ॥ सहयारभरियदेसे, रुप्पसि धत्तूरयं तुम वच्छे । डहरकफुल्लनाया जयपति णुरत्ता, भुजंती तप्फलं मुणसि ॥ 108 / / वुत्तं, च देवदत्ताइ. माय ! मा एवमुल्लव सु जेण । को मलदेवसरिस, गुणनिवहं वहै देवो वि ॥ 109 ॥ अहवा महेसरो वि हु, संतेसु वि विविहपुप्फनियरेसु । धत्तूरएण इक्कण, तसए न उण अन्न्न्न्॥110॥ अक्का जइपइ जै तुह, एस गहो दोवि ता परिक्खामि । उल्लवह देवदत्ता, जुत्त वुन तए माय ! / / 111 ॥ अह तप्परिक्खहेडं, अक्का पेसेइ अयलपासम्मि । उच्छृण कए दासिं, सा साहै तस्स गंतूणं । / 112 ॥ सो तक्खणेण उरण, भारए गिन्हिऊण मुल्लेण । भरिऊण सगडमेगं, पट्टावै देवदत्ताए ॥ 113 ॥ तं गिहपत्तं दह, तुट्टा अका भणे हे पुत्ति ! / पिक्खसुदाणाइसयं, अयलं अयलस्स नियपइणो ॥ 114 ॥ पडिभणइ देवदत्ता. किमहं महिमी कोणुया अहवा । जेण समृल. सडालो, उच्छ्र पुंजु त्ति पट्टविओ ॥ 115 ॥ अह मूलदेवपासे, अक्का उच्चण पेसए दासि । तब्भणिओ सोवि लह, जय मुत्तण उट्टेइ ॥ 116 ॥ जयज्जियदव्वेणं, परिक्खिउं इक्खुलटिओ सरसा । पण सत्त गिन्हि उणं, मूलगे अवणए तेति ॥ 11 ॥ / अह तच्छिऊण छुरियाइ, छदिऊणं च कठिणगठिओ । रसकुडाणि व खडाई. कुणड दोअगुलमियाई ॥ 118 ॥ तो चारजाएण, सम्मीसिय रसविसेसजणगेण । घणसारेणं परिमल-पारेणं देड अडिवासं ॥ 19 ॥ अकरफरिप गहिउ, खंडाई पोइऊण मूळामु । अहिणवसरावपुडए, खिविउं पेसेइ दासिकरे ॥ 120॥ अह ता. देवदत्ता, पिक्खिय दंसेइ जपइ य अकं ॥ 67 ॥ Page #147 -------------------------------------------------------------------------- ________________ अंबे ! दि एयं दुन्हं पि हु अंतरमिमेसि ॥ 121 ॥ तो अका तुन्हिका, थक्का कोवानलेण पजलंती । पिक्खर्3a छिद्दाई इओ, 'अणुदि यह मलदेवस्स ॥ 122 ॥ अनमि दिने अक्का, एगंते भणड अयलसत्याह मज्झ सुया तह भज्जा. नेहो पुण मूलदेवम् ॥ 123 ॥ ता तममेयं अवमाणिऊण, अन्नस्थ कत्थवि गमेसु । तुह चैव देवदत्ता, अणुरत्ता होइ जेणेसा ॥ 124 ॥ अह अथलो पहए. जपेई देवदत्तमज्ज पिए ! / गामतरंमि गंता, दिणन येणागमिस्सामि ॥ 125 ॥ कवडेण तमिय भणि, अ च मुणाविडं गओ अयलो । वेसावि मूलदेव आहविलं रमड माणदा ॥ 126 ॥ तं वृत्तत अयलो, अकार कहाविओ निस्रणिऊणं । आगंतूणं वेढड. नियपास्केहि तत्रणं ॥ 127 ॥ लीलाइ छरियहत्थो, अंतो भवणस्स पविस्मर स तु । मज्झम्मि मूलदेवं, अविज्जमाणं व जाणतो ॥ 128 ॥ अयलं सहसा मनं व भवणमज्झागय वियाणित्ता । अंड देवदत्ता, भयभीया मूलदेवमिमं ॥ 129 ॥ पिययम ! तुम्भे पलंकहिओ इत्थ चेन चिद्रेह । जाव विसज्जेमि इम, तेणावि तहत्ति तं विहियं ॥ 130 ॥ आगंतूण अयलो, पलंक आसिऊण त भणर्3a । देवि ! वयमज्ज गामं, असऊणखलणाउ नो पता ॥ 131 ॥ अका संकेयाओ, पलकतलट्रिय तमवगम्य । सो जंपड अज्ज पिए !, इय दुस्सुमिणो मए दि ॥ 132 ॥ जाणामि निसाअते, पलके चैव संठिओ इत्थ । अब्भंगिऊण न्हाओ. घुवं इमो तात्र दुस्स्रुमिणो ॥ 133 ॥ तो तप्पडियायकर, इत्थेव ठियं न्हवेसु मं अज्ज । तं सोऊणं अका. कारस् लहू न्हाणसामरिंग ॥ 134 ॥ पुव्यकयामिव सव्वं पि. आणि तं च ढोयए जाब तो भणइ देवदत्ता, पिय ! उवविस न्हाणपीढंमि ॥ 35 ॥ सत्या हो भै पिए !, विणिस्स तुज्झ तुलियाइय । इतो वि दुगुणमुलं, अनयरं कारैरसामि । 136 / / अकाइ भणियमेवं, हवेउ तो तत्थ म्हावए ** Page #148 -------------------------------------------------------------------------- ________________ धन प्रकरणम् CONS गणिया । चिंतेइ मूलदेवो, सिरसि पडतमि न्हाणजले ॥ 137 ॥ हाहा हं विग्गुत्तो. जे एएणावि इय प्ग्विओ। अहबा विसयसत्ता, किं किं दुक्खं न पिक्खंति ॥ 138 / / हा हा ! कत्थ नरेसर-पुत्तोऽहं कत्थ एस वणियसुओ । जाउ खयं मह बुद्धी, जं एएणं अहो विहिओ ॥ 139 ॥ अह पल्लंकतलाओ, बिलाउ भोगिन्ध नीहरंतो सो। गारुडिएण व अयलेण, तक्खणं पाणिणा गहिओ ॥ 140 ॥ भणियो य तेण इय सो, किं भो जुज्जा तवेरिसं काउं? / सो पडिभणेइ सवं, गरिहियमेयं महप्पाणं ॥ 141 / / अयलो जंपइ संपइ, करेमि किं तुज्झ खुणपडियस्त । स भणइ जे तुह रुच्चै, करेसु तं निययकुल. उचियं ॥ 142 ॥ अह भणियं अयलेणं, चंदु व्व कलाकलावकलिओ वि । संपाविमो सि वसणं, विहिवसओ राहुण व्च मए । / 1.3 ॥ ता मुक्को सि महायस, तुर्म मएह वौ तुज्झ कल्लाणं । नवरं कयावि वसणा-वडियं रक्खिज्जसु मम पि ॥ 144 ॥ | अह सो वि कसिणवयणो, हा कयदक्खो वि विनडिओ हं ति । निग्गंतूण घराओ, पुरवाहि मजइ सरम्मि ॥ 145 ॥ अव. माणमलिणमित्तो, मित्ताण कह मुहं पयंसेमि । इय चितिऊण चलिओ, विनायडपुरवराभिमुहं ॥ 146 ॥ दहण देवदत्ता, विडवणं तस्स मूलदेवस्स । अयलं par3a सा वेसा, सावेसा जाइ निवनवणं ॥ 147 ॥ रत्ना पयंपिया सा, किं भद्दे ! दुम्मणा तुमं अज्ज । किं कस्स वि अवमाणं, हाणी वा इट्टविरहो वा ॥ 148 ॥ सा भणइ तए जइया, मह नच्चंतीइ इह वरो दिनो। तैआ जो मह पासे, आसि नरो पडहकलकुसलो । / 149 / / सो देव ! मूलदेवो, पाडलिपुत्तं मि वीरसेणस्स । रन्नो सुओ पसिदो, सयलकलाकणयकसवट्टो । / 150 ॥ केगवि अवमाणेगं, पिउणो दे पि प्रिच्रूग्। सामिय ! तुज्झ पुरीए, पत्तो गुणरयणभंडारो । / 151 / / ता पहु ! अणुरत्ता हं, गुणगिज्झा तम्मि गुणगणाधारे । सो एवं अयलेणं, अभिभूओ LUCRECRUCHARHAALA% Page #149 -------------------------------------------------------------------------- ________________ अज्ज दासु व्व ॥ 152 / / सामिय ! देहेणं चिय, मज्झ वि भिन्नत्तमासि सह तेण । ता तदुक्खपलित्ता, संजाया दुम्मणा एवं ॥ 153 तं सगुणरायपुत्तस्स, अभिभवं नरवई मुणेऊण । रुटो अयलं आहविय, वैयरं पुच्छिउ~ चाह ॥ 154 ॥ किं रे दुइ! तुम इह, सामी जमिमस्स रायपुत्तस्स ! गुणनिहिणो सयमेवं, करेसि दंडं निउत्तु b॥ 155 ॥ इय भणिऊगारक्वं, आइसइ निवो इमस्स सव्वस्स । हरिऊण खिवसु एयं, कयंतचयणमि कवलं व ॥ 156 ॥ इमिगा वि मूलदेवो, मुको जोवंतौ ति गणियाए । मोयाविओ वहाओ, तो भणिओ निवइणा एवं ॥ 157 / / मुक्को सि जीवमाणो, गणिधावयणेण संपयं नवरं । आणीय मूलदेवं, pavisijjanu majjha dese vi 158 / / to रायाएसेणं, वज्जभएणं व तक्खणं चेव । अयलो तया चलिओ, निवआणा जं अलंघ त्ति ॥ 159 ॥ सव्वत्थ वि अन्नेसइ, स मूलदेवं परं न पावेइ । अप्पुन्नु च निहाण, तो पारसकूलमणुपत्तो ॥ 160 ॥ रनो भएण तत्थ वि, रहिओ आणाविऊण सकुडंबं । रत्नावि देवदत्ता, सावालभं इमं भ. णिया । / 161 ॥ कहसु कह मूलदेवो, इहागओ मज्झ न कहिओ तुमए ? / सा आह मए बहुहा, भणिओ वि न देइ सो कहिउं ॥ 162 ॥ अह पणमिऊण निवई, सा मग्गइ तत्थ पुव्वदिन्नवरं । सामिय ! नाहं कस्स वि, देया इत्तो परं तुमए ॥ 163 / / सो नियमुहपडिवनो, रना दिनो वरो तया तोसे । सा मूलदेवविरहे, अन्ननरं न रमै सन्म ॥ 164 ॥ अह मग्गे वच्चंतो, स मृलदेवो कमेण संपत्तो । बारसजोयणमाण, अडविं भीमं जमगि व ॥ 165 ॥ वायामित्तसहाओ, बीओ जै को वि हवै मज्झ पहे । ता सोहणं ति जंतो, हरिव्व पच्छामुह नियै ॥ 166 / / ता तत्थ ढक्कविप्पो, संबलथैयासमनिओ पत्तो । सद्धडनामो सो तेण, पुच्छिभो कत्थ वच्चेसि ॥ 167 / / स भणइ अडवीपुरओ, वोरनिहाणं वयामि Page #150 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 69 ॥ ठाण । कत्थ तुमं पुण गंता, कुमरो विनायर्ड कहर । / 168 / / अह माहणेणं कहियं भव्वो भो भद्द एस अम्हाणं । जाओ सत्य तत्ता, वर्हति अडवीपहे दो वि । / 169 / / मज्झन्हे संजाए, सरंमि पक्खालिऊण करचरणे । पालीइ मूलदेवो, वडतरुछायाइ वीसमिओ ॥ 170 ॥ विप्पो पुण सरतीरे, संबलथैयाइ सत्तए गहिउ~ / सलिलेण वट्टए उल्लिऊण, भुंजे गागी ॥ 171 ॥ चिंतेइ मूळदेवो, पालिठिओ एरिस चिय हवेइ । माहणजाई सुक्खालुयति, पच्छा मम बि दाहि । / 172 / / अह भुंजिऊण विप्पो, बंधेउं सत्तुयाण तं थैयं । लग्गो मग्गंमि पुणा, तयणुडिओ मूलदेवो वि ॥ 173 ॥ चिंत कुमारो हियए, संज्झासमयम्मि दाहिही मज्झ । तत्थ वि तहेव भुत्ते, नूणं कल्लंमि दाहि ति । / 174 / / एवं ते बचंता, मुतण पहं सुयंति रत्तम्मि । ततो दो वि पभाए, वहंति मग्गम्मि तह चेव । / 175 / / आसालद्विविलग्गो, वच्चर छुहिओ वि मूलदेवो जा । ताव तह च्चिय ढक्को, भुत्तो बीए वि दिवसम्मि । / 176 / / वोलियपाया अडवी, अज्ज अवस्सं मावि दाहिति । निवसुयचिताइ समं, भुंजइ ढक्का वि तैयांदणे ॥ 177 / / तत्थ विन किंपि दिनं तत्तो अडवी वि तेहि निच्छिन्ना । तत्तो तेसि दुन्ह वि, जाया अन्नुन्नया मग्गा । / 178 ॥ ढकेण तओ भणिओ, कुमरा भा भद्द ! तुझ एस हो । जाम अहं पुण इमिणा, तं जंपर मूळदेवा वि । / 179 / / तुह साहिज्जेण मए, तारया अडवी तओ तर इन्हि । विनायमि चलिओ, नायव्वो मूलदेवो 6 / / 180 ॥ रज्जाइरिद्धिमसमं, कत्थ वि मह सुणिय तं मिले जानु । कि नाम तुज्झ अक्खमु, स आह मे सद्धडो नाम ॥ 189 ॥ नवरं निग्घिणसम्मु चि जणकथं मज्झ नाम वित्थरि । जंपेइ मूलदेवो, ममावि सप्पचयं एयं । / 182 / / इय भणिडं रायसुआ, विन्नायडपुरषहेण vcto। वश्चंतगाम मेगं भिक्खट्टाए अ 22. प्रकरणम् Page #151 -------------------------------------------------------------------------- ________________ वि ॥ 183 ॥ तत्थ महाकट्ठेणे, कुम्मासे पाविऊण गामबहिं । जा वचै जळतीरे, कमो भोषणाएं ॥ 184 ॥ ताव तवसोसियंगो, महत्पभावो महासुणी दिट्ठो । मासोपवासपारणहेडं गानंमि पवितो । / 185 / / तं दवणं असरिसहरिसवसुभिज्ञमाणरोमंचो । चिंतेइ मूलदेवो, अहो महप्पा मुणी एसो ॥ 986 ॥ एरिससुपत्तखित्ते, खित्तं अन्नाइ - बीयमइसुद्धं । सद्धारससंसित्तं, अनंतफलदायगं होइ ॥ 187 ॥ मह एइच्चिय इन्हि, कुम्मासा संति देसकालुचिया । गामो एस अदाया, इन्हि दिट्ठो मएणावि ॥ 188 ॥ एसासन्नो गामो, अवरो चिट्ठा अहं तु तत्थ गओ । अन्नं किंपि हिस्सं, ता एए देमि एयस्स ॥189 ॥ इय चिंतिऊण भत्तोइ, मूळदेवेण साहूणो तस्स । दिना ते कुम्मासा, * पढियं च हरिसेण । / 190 / / धन्नाणं खु नराणं, कुम्मासा हुंति साहुपारणए । हिययंमि अमायंते, एवं हरिसे कए पयडे । / 191 ॥ गयणंगट्टियाए, महरिसिभत्ताइ देवयाइ तओ । भणियं सुंदर ! तुमए, भरिओ नियपुन्नभंडारो । / 192 / / गाहाए पुन्बई, पढि हरिसो (य) पयडिओ तुमए । ता वच्छ ! जहारुइथं, मग्गसु तं पच्छिमद्वेण ॥ / 193 / / इय देवोए वयणं, सौं मूलदेवो वि । गणियं च देवदत्तं, दंतिसहस्सं च रज्जं च ॥ 194 ॥ तो देवयाइ बुत्तं, निश्चितो वच्छ ! वच्चसु इयाणि । संपज्जिस्सर एयं, महरिसिदाणाउ तुह सिग्धं । / 195 / / तं आयन्निय तुट्ठो, भत्ताइ महामुणिं पणमिऊण । आसन्नगामलद्धा- हारेणं पारणं कुणै ॥ 196 / / पत्तो कमेण विन्ना-यडंमि वसिओ य पहियसालाए । सुमिणंमि निसाअंते, पिक्खइ चंदं सुहपविद्धं । / 197 ॥ तत्येगो कप्पडिओ, सुमिणनिणं चैव पिक्खिय पबुद्धो । साहेइ सत्थियागं, विवारिडं ते तओ बिंति । / 198 / / ससिबत्तुळमज्ज तुर्म, भिक्खाए सगुडमंडगं कहसि । सो भणइ मज्झ एयं पि, हौ सुमिणप्पभावेण Page #152 -------------------------------------------------------------------------- ________________ धर्मविधि पकरणम् ॥ 7 ॥ ॥ 199 // तेसिं तु मूलदेवो, वियक्खयो नेव अक्खए सुमिणं । किं रयणाण परिक्खा, निप्पज्जइ लवणवणिएहि ॥ 20 ॥ पत्तो कप्पडिएण वि, घरछार्याणयाइ मंडगो सगुडो, पाएण देइ सुमिणो, फलं वियाराणुमाणेण ॥ 201 रायसुओ वि पभाए, पत्तो आरामिउ व्व आरामं । रंजइ पुप्फावचयाइ, विणयओ मालियं तत्य । / 202 ॥ तत्तो तदिन्नाई, पुप्फफलाईणि गिन्हिउ~ पत्तो । सुमिणवियारगगेहे, सुइभूओ चेइयहरि च ॥ 203 ॥ पणमिय सुमिणवियारग-मुवणे तस्स पुप्फफलपमुहं । कहिऊण य तं सुमिणं, पुच्छइ विणएण तस्सत्यं ॥ 204 ॥ सो सुमिणफलं नाऊण, विम्हिओ भणइ वच्छ ! उवविससु । सुमुहुत्ते विज्जामिव, सुमिणत्थं तुह कहिस्सामि । / 205 / / इय भणिय न्हाणजिमगा-इएहि संमाणिऊण a. तिहिं व । सो ढोयै नियकन्न, तह जंपइ वच्छ ! परिणेसु ॥ 206 ॥ तो भणइ मूलदेवो, अमुणियकुलसीलगुणवियारस्स । मह भद्द ! निययकन्ना, कह दाउं जुज्जए तुज्झ ॥ 207 ॥ सो भणइ भो गुणालय !, कुलसीलगुणाइयं मए नायं । विणयाइ गुणगणेहि, पयासियं तुह सहचरेहिं ॥ 208 ॥ इय तं पडिवज्जाविय, सो परिणावेइ तत्थ नियनं । अण. इच्छिया वि लच्छी, नराण पुन्नोदए हवै ॥ 209 / / अह सुमिणत्थं अक्खइ, दिव्वन्नाणी va tassa so eyN| tuha vaccha ! | iha bhavissai, satta दिणभंतरे रजं ॥ 210 / / अह सो सुमिणत्थेणं, देवयवयणाणुगामिणा तुट्ठो । रहिओ तत्थ पडतं, रज्जं अन्नेसयंतु व्व ॥ 211 ॥ पंचमदिणेहि पुन्नेहि, आहुओ इव वणे गओ बहिया । सुत्तो चंपयछायाइ, सो तर्हि खिन्नपहिउ व्य । / 212 / / तैया य तप्पुरेसो, निप्पुत्तो नरवई मो तत्तो । जाया निन्नीरा इच्छियव्वलच्छी निरालंबा । / 213 ॥ अहिवासिया य हयगय-भिंगारच्छत्तचामरा दिव्वा । सचिवाइएहि तैया, रज्जारिहपुरिसलाभकए Page #153 -------------------------------------------------------------------------- ________________ 1-%CRISISALA // 214 // देवयाहिटिया ते, सव्वत्तो परिभमंति नयरंमि । पिक्वता रज्जधरं, विदेसिया नयरलछि व ॥ 215 ॥ रज्जारिहं अपिक्खिय, नयरंमि नरं न तारिस कमवि । तो बहिया नीहरिया, संपत्ता मूलदेवं च । / 216 ॥ अह गजि. ओ गइंदो, लद्धो रज्जारिहु त्ति बितुन । हेसामिसेण तुरओ, जपइ जग्गसु निवसुय ति ॥ 217 ॥ सित्तो भिंगारेहिं, वित्थरिय उवरि तस्स छत्तं च । उल्ललियं चमरजुयं, सबमेव य दिनमावाओ ॥ 218 ॥ तं मूलदेवकुमरो, पिक्खंतो सव्वमवि पमोयडो । उप्पाडिऊण करिणा, खंधे आरोविओ झत्ति ॥ 219 / / अह सामिकाभपमुइय-जणाण जयजयरवो स. मुच्छ्लिओ। तह वज्जियाई मंगल-ताई मंगलकएण ॥ 220 ॥ परिणे अभागय, इव विहियाणेगमंगलोराया । विनायडमि नयरे, पविसइ, उभियपडाए । / 221 / / तो अत्थाणे सिंहा-सगनि नारायणुन ससिरोपो । उपविटो अहिसि चिय, सामंताईहि पणिवइओ । / 222 / / अह गयणस्था देवी, सभाजणं भणइ एस तुम्हाण । राया विकाराओ, जाओ देवाणुभावेण ॥ 223 ॥ जो खंडिस्सइ आणं, इमस्स आखंडलस्स व इयाणि । तं दंडिस्सामि अहं, वज्जेण व उग्गदंडेण ॥ 224 ॥ तं सोऊणं सामंत-मंतिपमुहा चमक्किया सव्वे । जाया पयाउ मित्ता, इव आणावत्तिणो तस्स ॥ 225 ॥ तं नि. ग्घिणसम्माण, सुदडनाम समाहविय ढकं । गामं अदिट्टसेवाइ, वियरए तस्स तं चेव । / 226 / / पत्ता वि रज्जलच्छी, 18 न रंजए मूलदेवनिवहिययं । अञ्चतमणोहरा वि हु, आसत्तं देवदत्ताए । / 227 ॥ तो मूलदेवनिवई, जियसतुनिवेण सह अवंतीसु । पीई करेइ जमिमो, मम कज्ज साहै सहेण ॥ 228 / / तत्तो य नियविमिटुं, पेसा अप्पे वि पाहुई विउल । जियसत्तुनिवसमीवंमि, देवदतं समाणे ॥ 229 ॥ सो गंतूग अवंति, नियसत्तुमहानिवस्त दोयणियं । दाएउ नमिऊण KONAGAR % + 8 Page #154 -------------------------------------------------------------------------- ________________ प्रकरण धर्मविधि ॥ 71 ॥ SHARECHALLENGLISHRA य, करेइ विनत्तियं एयं ॥ 230 ॥ सो देव ! मूलदेवी, देवयवरलद्धिलद्धमाहप्पो । विनायडमि जाओ, विकमराउ ति है नाम निवो ॥ 231 ॥ सो भणइ देव ! एयं. मह नेहो उवरि देवदत्ताए । जै अणुमन्नै एसा. ता पेसह मज्ञ पासम्मि ॥ 232 ॥ जियसत्त वि पर्यपद, का वत्ता देवदत्तगणियाए । सो मूलदेवनिवई, ज मह रज्जस्स वि विभागी ॥ 233 ॥ इस्थागओन नाओ, तैया सो गुणनिही जमम्हेहिं । त अज्ज वि मह हियए. खुडक्कए नट्रसल्ल व्य ॥ 234 ॥ अह नर. वैणा भणिया, आहविउ तत्थ देवदत्तावि । भद्दे ! तह अचिरेण वि. एस मणोरहतरू फलिओ ॥ 235 ॥ विनायमि नयरे, स मूलदेवो महानिदो जाओ। तुह आणयणनिमित्त. तस्स विसिट्टो इमो पत्तो ॥ 236 ॥ तो रायाएसेणं, महानि-18 भईइ देवदता सा । पमुइयहियया पत्ता, कमेण विनायडपु रम्मि ॥ 237 ॥ वित्थडुण पवेसिय, पुरम्मि भणिया निवेण |X सा गणिया । मह रज्ज अज्ज चिय, संजायं संगमे तुज्य ॥ 238 ॥ तो बाहं अजणतो. अन्नु धम्मात्थकामेण । सो भुंजड रज्जसिरिं. दीणाणाहाण दाणपरो ॥ 239 ॥ अपदिणे सो अपलो, पारसकूलाउ तम्मि नयरम्मि । विविडकया. णगपुनो, पत्तो पौ व्ध जलहीओ ॥ 240 ॥ अह पुरतीरे रहियो, सत्यं आवासिऊण सिन व । तो पत्तो निववासे, पण- IS मै काऊण ढोयणियं ॥ 241 ॥ अयल त्ति दिमत्तं पि, निको मुणड न उण सो निवई । चिंतै नियो ममेसो, उवयारी अणुवयारी य ॥ 242॥ ता एयस्स वि उभयं, कायन्वं संपयं मए कह वि । तो ते भणेइ राया, कत्तो सत्याह ! कि नामो ॥ 243 ॥ सो सव्वं पि सरूविय, पंचउलं मर गए निवसयाए । पिक्खिय कयाणगाई, जं सुकं गिन्हा तत्थ ॥ 20 ॥ नो भणियं वाणा, र रमेघ घयं समागवि रसामो । सत्याहो चि यंपइ, पसिऊणं चलह सिग्यं ति ॥ 245 ॥ तो निवई 18 खलन Page #155 -------------------------------------------------------------------------- ________________ SERIES संपत्तो, सह पंचउलेण सस्थमज्झम्मि । सस्थाहौ वि पयंसइ, कयाणगाई निउत्ताण ॥ 246 ॥ अह भणड भूमिनाहो, स. स्थाह ! कयाणगाइ~ एयाई । जह दसियाइ चिट्ठति. विज्जए कि पि अडियं वा ॥ 247 / सम्मं कहेस जं इह, मज्ञं चोरु व्व सुक्कचोरो ति। अयलो भणइ असचं, सामिय ! किं तुज्झ पुरओ वि ॥ 248 ॥ तो तुह व्व नरिंदो, कारं तस्सद्धदा. णमाह तओ । नियपुरिसे भो सम्म, सोहेह कयाणगाइ पुरो॥249 ॥ तो तेहि वसवेहण-चरणपहाराइणा सगाराई । भंडाइ मुणिय भित्तुं च. कडि पट्टसुत्ताई ॥ 250 ॥ त पिक्खिय आह निवो, सचं सत्थाह ! एरिसं तुज्ञ । दुतिवारपुच्छिओ वि हु, न कहसि ता दभिभो तं रे ! ॥ 251 ॥ तो निवभणियनरेटिं, सो बद्धो तत्थ मारबंधेहिं । तं तह पुरओ काउं, नियात्थाणे गओ राया ॥ 252 ॥ छोडाविऊण बधे, सो पणिओ किं मम मुणसि नो वा । अयलो आह निवं चिय, जाणामि तुमं न अन्नं ति ॥ 253 ॥ तो देवदत्तगणियं, आहविउ दसियो इमो तीसे । त पिक्खिऊण अयलो वि, विम्हिओ जंपइ किमेवं । / 254 ॥ अह भणइ देवदत्ता, जाण तं मलदेवमिह निवई । जो आसि तए भणिओ, रक्खिज्ज ममं पि वसणंमि ॥ 255 ॥ अवराहे वि महंते, धरिउ मुको सि ज एएण । अवयारुवयाररिणं, तं दिनं तुज्झ इह एवं ॥ 256 ॥ | अयलो वि मूलदेवं, तं जाणिय तक्खणं खमावेइ । चलणे निवडिऊण, तं अवराह पुरा विहियं ॥ 257 ॥ भणइ य । उज्जेणीए, संपइ मह देव ! दावसु पवेसं । तो नियदएण सम, तं पेसिय तह करावेइ ॥ 258 ॥ अनदिणे अत्थाणे, A. है। सीणं मूल्देव्न्र्नाई। चोरोवद्दबदुहियो, नयरजणो विनवै एवं ॥ 259 ॥ देव ! तुमंमि वि नाहे, खिते व जणगि. हेसु खत्ताई । निवइंति तहा नयरं मुसिज्जए सामिरहियन्च ॥ 260 ॥ तुह आरक्खा जाया, निप्पुननरु ब्व अह्ल्व्व्साया। प्रकर Page #156 -------------------------------------------------------------------------- ________________ "5A5 धर्मविधि रत्तिचर व्व चोरा, चरति रति पि अग्गिज्झा ॥ 26 ॥ रन्ना भणियं संपा, करेमि चोराण रक्खणोवायं । मा भीयह त्ति प्रकरणम् ॥ 72 ॥ भणिउं, विसज्जिओ तो नयरलोओ ॥ 262 / / अह आह आहवेउ, आरक्खे अक्खिवित्तु नरनाहो । मह नयररक्खगा वि हु, किं रे नय रक्खगा होह । / 263 ॥ ते वि हु भणति सामिय ! सुणसु तुमं एव इह चोरो । नवरं अगरूपो, सो दीसइ सिद्धविज्जु व्व ॥ 264 / सो विविहोवाएहि, धरिउ आरंभिओ वि अम्हेहिं । दणौ व रक्खसाणं, आगच्छदार कहवि ने गहं ॥ 265 ॥ तो राया रयणोए, नीहरिओ अंधयारपड छन्नो । संचरिओ चोराण, रहणटाणेसु बहुएसु ॥ 266 ॥ अह भमणपरिस्संतो, पत्तो एगम्मि सुन्नदेव उले । सिंहु न धीरिमाए णरसिंहो निम्भो सुत्तो ॥ 267 ॥ पत्तो निसीहसमए, सो चोरो मंडियाभिहो तत्थ । गिह्निय खणित्तमेगं, रक्खस इव कत्तियं हत्थे । / 268 ॥ को इत्य भो पसु. 6 4 तु त्ति, जंपिरो नरवरं पयग्गेण । उटुवै घहिऊणं, पाहरियं सुत्तमिव सामि ॥ 269 ॥ तं आगईइ चोरं, राया नाऊण में उहिओ सिग्यं । तव्वीसासनिमित्तं, कापडिओ हं ति पभणेइ । / 270 ॥ सो जंपइ भद्द ! तुमं, आगच्छम् सह मए नया रमज्झे । कप्पमु व्व अचिरा, हरेमि तुह जेण दारिदं ॥ 271 / / एवं हवौ ति निवो, भणिऊणं तस्स पित्त्त्थ्म्न्नुल्ग्यो। सो वि हु कस्सवि धणिणो, गि इंमि अखलियगैपत्तो ॥ 272 / / तं निवई अमुणतो, भलु मच्चु च अपणो तत्थ । चोरो । खत्तं खणिऊण, कडुए गेहसबस्सं । / 273 ॥ अपाणमिव समप्पा, तं वंधिय निवइणो वहण हेउं । तबिलसियमुगण-17 P त्थं सिरंमि आरोवै निवो वि । / 274 ॥ अह सो जिन्नारामे दुवार मुग्धाडिऊण भूमिगिहे । पविसइ सह भूवइणा, वा. D ॥ 72 ॥ हेण मिगु व्य गिरिकुहरे । / 279 ॥ तत्यत्यि तस्स भगिणो, कना पायालकमसमरूवा । सुभगीयसपंगा, अहिणवजु %%AIRECARE SARLAUGUSICCORLS Page #157 -------------------------------------------------------------------------- ________________ बणपयावइणा ॥ 276 / / पाए इमस्स धोवसु, इय मंडियवयणो निवेसेइ । कूवयडट्टियपोढे, सा भूवं वनभूमिसमे ॥ 277॥धोव्ण्ती चरणे, पेक्खिय तल्लक्खणाई सा कन्ना । सव्वंगनिसियनयणा, किमेस मयणुत्ति चिंतेइ ॥ 278 ॥ तो तम्मि माणुगगा, सा जंपइ नरवई अहो सुभग ! / इह पयधोवणमिसओ, पुरिसा खिप्पंति कूमि ॥ 279 / / भद्दा. गिई तुमं पुण, कोऽवि नरो नेव होसि सामनो । ता अवसरेसु सिग्छ, भूमि मा हवौ निप्पुरिसो॥280॥ बिनायचोरचरिओ, निवोऽवि तब्भासियामयं पाउं । वज्झो सव्वं गहिऊण, एस इय चिंतिउं चलिओ ॥ 281 ॥ अह तंमि गए कवडेण, एस जाइत्ति भणइ सा कमा । नररयणं रक्खेउ, दोसं च तमप्पणो इंतं । / 282 ॥ तो कंकलोहखग्गं, आयडिय पाणहरणविसगंठिं । तव्यहणहा धावै, मंडिओ मच्चुदूज व्व ॥ 283 ॥ तं पाणहरणपवणं, चोरं आसन्नमागयं दर्छ । ठाइ नियो लहु चच्चरठियपत्थरथंभपरभागं ॥ 284 ॥ सो कोवंधो पत्थर-थंभं पुरिसंति तं वियाफ्तो। कोवेण खग्गदंडेण, मंडिओ खंडए झत्ति ॥ 285 ॥ तो खंडिउं नियत्तिय, नियठाणं जाइ सिद्धकज्जु ब्व । चोरोवलद्धिमुइओ, पत्तो रायावि नियभुवणे ॥ 286 ॥ बीयदिणे तं दहु~, राया संचलै रायवाडीए । तस्सुवलक्खणदक्खं, इओ तओ जा खिवै चक्खु ॥ 287 ॥ तो दोसियट्ठाण, पुरो तुन्नारगाण वेसेण । ह(फो)रंतदिडिजुयलो, दिहो सो मंडिओ चोरो ॥ 288 ॥ करचरणमत्ययाइसु, ऐलिल्लिरपट्टबंधणामिसेण । चोरेसु पट्टबंध व जो फुड तत्थ उव्वहै ॥ 289 ॥ तं निसिदिपि निवो, चोरं उबलक्खिउण निभतं । काऊण रायवाडिं, खणेण वलिउं गओ भुवणे । 290 ॥ अह अत्याणे निवसिय, OM HOK Page #158 -------------------------------------------------------------------------- ________________ प्रकरणम् Ex-HAR अहिराणहाणकरणपुव्वं तं । तुनारं आहविउ, पेसेइ स पुरिस पोरिसे ॥ 291 ॥ सो तेहिं समाहूओ. चिंतै नूर्ण निसाइ पासोरिसो। न मया हणिओ तैया, वियंभियं तस्स ता एवं ॥ 292 ॥ अह सो निवात्थाणं, पत्तो सम्माणिऊण भूव. ॥ 73 ॥ इणा । भणिओ भो ! नियमगिणि, मह जच्छसु जेण परिणेमि ॥ 293 ॥ कैयावि मज्झ भगिणीं, निरिक्खि ताव कोऽविन वलेइ । ना निसि निव एव हि छलेण पत्तो मए सद्धिं ॥ 294 ॥ इय चिंतिऊण दक्खो, जपइ किं देव ! मग्गए एयं । भइणी न केवलं सा, मह सव्वस पि तुह चेव ॥ 295 ॥ तत्तो सा तैय चिय, मंडियभगिणी निवेण परिणीया । ऐवल्लै7 य जाया, जीवियदाणोक्यारेण ॥ 296 ॥ अह मंडियं अमचं, ठविउं कजेस तद्धणं kmso। Agarisai नरनाहो, सरवरनीरं दिणयरु ब्व ॥ 297 ॥ अह पुच्छइ तब्भगिणि, राया तुह भाउणो गिहे देवि ! / अज्जवि कित्तिय दवं, ता जंपइ निहियय सा वि ॥ 298 ॥ तो तं मंडियचोर, निवो विडचित्तु निग्गहावेइ । जं नयनिउणनिवाणं, चिरावि । वीसरै न मज्जाय ॥ 299 ॥ तो निकटयरजं, निरपायं धम्मनीइणा सिद्धिं । पालेइ मूलदेवो, जहा मुरिंदो सूरपुरम्मि ॥ 300 ॥ तत्तो सो कालेणं, दाणाइ गिहत्यधम्ममायरिउ । मरिऊण समाहीए, संपत्तो देवलोगम्मि ॥ 301 ॥ विशुद्धदानातिशयेन चित्र-पस्मिन् भवेऽप्याप्तचरादवाप । सर्वार्थसिद्धिं किक मूलदेवस्तदानधर्म प्रयतेत भव्य! ॥ 302 ॥ इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगं । विशुद्धदानमाहात्म्य, muuldevcritrtH||1|| इतः पूर्व समुद्दिष्टशीलस्य फलदर्शिनीम् । दृष्टान्तशालिनीमेना, गाथामित्याह मूत्रकृत् ॥ 2 ॥ PERSORRUKURROLORIO EERUAE // 73 // Page #159 -------------------------------------------------------------------------- ________________ जे अकलंक सील, धरति तियलोयजणियजयघोस । ते हुति निवाइणवि, नमसणिज्जा सुभदव्व ॥ 37 ॥ व्याख्या-ये भव्या अकलङ्क-विशुद्ध शील धरन्ति । विभ्रति, किम्भूतम् ?-त्रैलोक्यजनितजयघोष ते नृपादीनामपि नमस्यनीया बन्दनीया भवन्ति सुभद्रेव । तत्सम्बन्धश्चायम्____उल्लसिरमुरराया, चउटारा वप्पवेइयाकलिया । जंबुद्दीवठिई इव.इहत्थि चंपाभिहा नयरी ॥ 1 ॥ तत्थ निवो जियसन, सं. तेसुवि रिउमडेसु जस्स रणे । इक्कं चिय जयलच्छिमनूण न सम्मुहो अन्नो ॥ 2 ॥ तत्य य जिणदत्ताभिह-सिट्ठी अकसाइएवि जस्स मणे । कोवि औच्चो रंगो, आजम्मं जिणमए जाओ ॥ 3 ॥ तस्स गिहसारभूया,सयावि क्य्देव्स्गुरुप्य्पूया। जिणवयणधरणिरूवा, आसि सभहाभिहा ध्या ॥ 4 ॥ अन्नो य तत्थ सिटी. निवड धणौ व्व बहुधणसमिढो । जो बुद्धधम्मनिर-17 o, मग्गइ अन्नं न समिणे वि ॥ 5 ॥ पुत्तो य तस्स इक्को, बुद्धीए विहियसुरगुरुवियको ! नामेण बुद्धदासो, रूवेणं मयणसंकासो ॥ 6 ॥ अन्नदिणे सो कत्थवि, वच्चंतो तं निरक्वड सभड । उच्चगवक्खे देवि व. आगयं पुरिसिरि दई ॥ 7 ॥ सो त अल्टिएव्वं. निहिं व अधणो निरिक्खिउ सहसा । चित्तालिहिउ व्व ठिओ. तत्थेव तदिक्कदिनमणो ॥ 8 ॥ चिंतै । य रैनि मुक्को, एचसो महमहोवि असिरीओ। सक्को व सचीरहिओ, एयाइ इहं वसंतीए ॥ 1 ॥ नूणं पयावडवि हु वे संढो अंघलो य घुड्डो वा । जं निम्मिऊण एसा, नो धरिया अप्पणो पासे ॥ 10 ॥ जै पावेमिन एयं, कन्नं संजीवणि व कहवि PAGESEARLASPEECHNOSPE Page #160 -------------------------------------------------------------------------- ________________ धर्मविधि । / 74 / | AI । ता मयणसप्पदहस्स, मन भरणं चिय हवेइ ॥ 11 ॥ इय चितंतो एसो, तं संठविऊण हिययपडयम्मि । कहमति गिमि गंतुं, लग्गो देवि व सुमरे ॥ 12 ॥ अह सो तह चिटतो. पयंपिओ तुलपियवयम्सेहिं । किं मित्त ! अज एवं, दीससि अवमाणित व्च तुमं ॥ 13 ॥ किं कावि तुज्य कत्थवि. पीडा केणावि कोविश्रो किं वा । अम्हाण सहे ! साहसु, नियहिययाओऽवि अहियाण ॥ 14 ॥ अह स भणड भो भित्ता ! दिवा जिणदत्तमिविणो धया । अज्ज मए ता रहियं. मह-5 हिययं तीइ पासम्मि ॥ 15 ॥ इत्त चिय सन्नोऽहं. एसो चिट्ठामि कजवानढो । jar3a मचं पियमित्ता, ता मह तं मग्गह निमित्तं ॥ 16 ॥ अह ते तं पडिवज्जिय, पत्ता जिणदत्तसिटिणो भवणे । उचियपडिवत्तिएवं तेणवि सम्माणि भणिया ॥ 17 ॥ साहेह मज्झ तुम्भे, किमज आगमणकारणं इत्थ ? / तो तेसि ममाओ. एगो सिटि भणइ एवं ॥ 18 ॥ पुत्तिं तुज्झ सुभई, अणुवमरूवाइएहि ऐभई । मग्गेइ बुद्धशासो. नीसेसगुणाण आवासो ॥ 19 ॥ रैपयणाण व तत्तो. तेसिं दण्डंपि संगमो ॥ जुत्तो । हवै बहूवरजोगो, अणुरूवो जमिह पुन्नेहिं ॥ 20 ॥ अह जंपइ जिणदत्तो. तुब्भे निसणेह चिठ्ठइ समाणं । जाइकुलरूवजोव्वणविहवाईय समग्गंपि ॥ 21 ॥ नवरं रयणिदिणाण व. एयाण विभिन्नधम्मियत्तणओ । न हवै जोगो । तम्हा, कह पुत्ति देमि एयस्स ? ॥ 22 ॥ तो तेहि समागतुं, सव्वंपि निरूवियं इमं तस्स । सोऽवि ह तं सोऊणं, उवायमेयं विचिंतेइ ॥ 23 ॥ कवडेण सावगत्तपि, गिण्डिउ कन्नयं अहं एयं । परिणेमि जमिह अन्नो. कोऽवि उवाओ फुरै नेव ॥ 24 ॥ इय चिंतिऊण हियए. साहुसयासे समागओ सहसा । पणमिय पभणेइ गुरुं, करकमलं जोडिउं पुरओ ॥ 25 ॥ 3 I74 // भयवं ! भवन्नवेऽहं, पडिओ तुम्हाण सरणमल्लीणो । ता नित्यारह तुम्भे, नियधम्मतरंडदाणेण ॥ 26 ॥ तो तेहि तस्स ध SOURCHAwarrior KK - Page #161 -------------------------------------------------------------------------- ________________ म्मो, कहिओ जिणनाहदेसिओ तत्थ । सोऽवि हु तं पडिवज्जइ, भवभयभीउ व्त्र कवडेण ॥ / 27 ॥ अह पैदिणसत्रणाओ, परिभाविंतस्स अणुदिय (हमण हूं । धम्मो जिणपन्नत्तो, भावेण परिणओ चित्ते ॥28॥ तो भणइ बंदिऊ गं, गुरुणो भयवं ! सुणेह मह वयणं । कन्नाकएण धम्मो, एसो गहिओ मए पुच्वं ॥29॥ इव्हि पुण भावेणं, एसु चिभ मज्झ परिणओ वित्ते । कायमणिबुद्धिगहि वि, एस चिंतामणी जाओ ॥30॥ ता मह अणुव्वयाई दयाइ सब्बाइ देह विहिपुब्वं । तह सिक्खा 'वेह सम्म, जमित्थ जिणसासणे किच्च ॥ 31 ॥ तत्तो धम्मांकरिये, गुरूहि सव्वाप सिक्खिओ विहिणा । सोऽवि हु सम्भावेणं, तं तमणुदियहमायरै ॥ 32 ॥ न्हवगबलिपूयजचाइयाइ कारै जिगिदभवणेसु । पडिलाई भत्तीए, फा* सुदव्वेहि मुणिनिव । / 33 ॥ साहम्मियवच्छलं, करेइ तंबोल भोयणाईहिं । दीणाइयाण दाणं, देइ जहिच्छाइ अणवश्य ॥ 34 ॥ आवस्सय सज्झाए, सामाइय पोसहेतु उज्जुतो । पत्तो परं पसिद्धिं सावयवग्गस्स मज्झमि ॥ 25 ॥ तं तह जि णधम्मरयं, दहं जिणधम्मसावओ तस्स । सयमेव देइ पुत्ति, सुधम्म इव वंखियं सिद्धिं । / 36 / / तो मुमुहुत्ते सिट्टी, सयणजुओ कुणई वरणयं तस्स । पत्ते विवाहलग्गे विच्छडेण विवाहं च ॥ 37 ॥ अह भणइ बुद्धदासा, गए केवि दिस जिमदत्तं । ताय ! सुभदं पेससु, जेण अ नेमि नियगेहं । / 38 / / अह जंपर जिणदत्तो, जुत्तमितं पुत्त ! किंतु तुह गेहे । सव्वा माणुसाई, तुमं विणा मिच्छादिद्वाणि । / 39 / / ता दाहिति इमाए, जिणधम्मरयाई किंपि हु कलंकं । जामाउगेण भणियं, विभिन्नगाह घरिस्सामि ॥ 40 ॥ तां सिठ्ठी नियधूपं, पेसइ सा ताइ नियगिहासन्ने । अप्पर विभिन्नभवणं, पूरे खाइ ॥ 41 ॥ तीसे गिमि पविसंति, साहबो भतपाणगगहा । सा पढिला भै निचं, फायदव्वेण भत्तार Page #162 -------------------------------------------------------------------------- ________________ विधि 119411 Photos ॥ / 42 / / ते अणुदिनंपि पिक्खिथ, मच्छर मुम्बै सानुयाइजगो । जपइ य बुद्धदास, घरणिसरूवं सुगसु वच्छ ! ॥ 43 ॥ अणुदयहमिति माणणा, गिद्दीन गाणी एगाए। वसघरे इव भूयगा, तावच्छ ! न सुंदरं एवं ॥ 44 ॥ पाडभग बुद्धदासा, कुडुंबलोय लवेइ मा एवं । मन्न न कुसाळत्तं, इमाइ तुरयस्स si~ga व । / 45 / / आवे जलै जल जळणो, अवि सूरा पच्छिमाइ उग्गमै । पवणाडाव हवै अचळा, नाव एसा चळै सोळाओ ॥ 46 ॥ इय तस्स वयणमायन्निऊग मायाइयाइ सव्वाई । बहुयं पर सावसतं, ' देति समच्छरं हिययं ॥ 47॥ पिक्लति सुभदाए छलाइ निचे कलंकदाणकए । जं मच्छरमूढागं, किच्चा कच्चाम्म न वियारा । / 48 / / अन्नदिणे तोइ गिर, भिक्खट्ठा आगा। मुणा एगा । ताट्ठाए पवि, पण पायं तयं ॥ 49 ॥ नप्पाड कम्मसरोर-तणआतं तण नव अवणायें । च सुभाए, भिक्खादाणुज्जुयमणाए ॥ 50 ॥ ता चितै सुभा, निप्पाड कम्मत्तणं अहह सुणिणा । दापाप हु, आसहाभव अवणए ॥5॥ जै एवं चिय एवं चिहिस्सइ त इमस्स साहुस्स । पंडाकर भावस्सर, वाहव्व डावाक्ख संता ॥ 55 ॥ इय चितिऊण तीए, दिखाए तस्स साहुणा भव । नियळाघवेण विणयं तं जाहग्गण अवणायं ॥ 53॥ तस्लीत य चंदणतिळआ तक्कालानाम्मआ मुणिणा । माळयल संता दावग इव अवरदीवाआ ॥ 54 ॥ सा तीए मुणिणाआवहु, नव अणाभागजागओ नाओ । कयमालयळा, गुणावि गहाउ नोहरिआ ॥55॥ तत्थ सुभद्दाखू, निरिक्खमाणाहि सासुयाह । सी दिट्ठा तह सिठ्ठी, तफाले बुद्धदासस्त ॥16॥ त्तय ! पत्तियास तुनं, अम्हागं नव ता सर्वानय । कह सकता एसा, तिळआ सुणिणा निळाडाम्म ॥ 57 ॥ तं पञ्चक्लं पक्खिय, चितै मणीम बुद्धदासोडाव । विआहविलासयं व महिलाचार प्रकरणम् ॥ 75 ॥ Page #163 -------------------------------------------------------------------------- ________________ SARGAOREOGRABAR हो ही दुर्हिग्म्म्ः॥ 58 ॥ हसिव्व विमुद्धोभय पक्खा एसा वि कुणै जै.एवं । ता एयाए उवरि, पज्जत्त मम सिणेहेण । ॥ 59 इय चितिय तीए सह, नेहं सो चयै पिसुणसंग व । तं सव्वं नाऊणं, चितै हियए सुभदा वि । / 60 ॥ ज वसमविसयभोग-पराण संसारमावसंताणं । संपज्जात कलंका, तं न हु अच्छेरयं किंपि ॥ 51 ॥ घरवासवावडाए, विसयपसत्ताइ जा मै कलंको । संजाओ तं महै माणसौम थेवं पि हुन दुक्खं ॥ 62 ॥ ज पुणमयंककरानम्मळस्स जणसासणस्स मालिन्न्ण्। संजायं मह कज्जे, तंदुमै नणु दुसल्लं व ॥ 63 / / ता जाव मए कह वि हुन पवयणमालिन्नमयमवणायं । ता मह हिययस्स घिन हाइ जावंतकाल वि । / 54 / / इय चितिउं सुभदा, संयझासमपाम्म सोगहपोडमाए । काऊण परमपूर्य, संथुणए नवनवथु हि । / 65 / / ता गिण्हइ पइन्न, जाव न जिणसासणस्स मालिनं । अवणायाम ता', काउस्सग न पारमि ॥ 66 ॥ जा जिणसासणभत्ता, देवो सा हाउ मज्झ पच्चक्खो । अन्नह मए इमं चिय, पाडवनं अणसगं इण्ड ॥ 67 / / इय जाव खणं इकं, काउस्सग्गेण ची सुभदा । ता तत्थ समुज्जाओ, जाओ रांवउग्गमाउ व्च ॥ 68 ॥ अब सा पिक्खइ पुरओ, देवं वरहारकुंडलाईहिं । सव्वंगभूसियतणु, पत्तं मुत्तं व धम्मानहिं ॥ 69 ॥ स भणइ भद्दे ! जंपस, सरिआ कजेण जैग तुमएऽहं । तदछुण सुभद्दा, तुहात पइ पयंपेइ । / 70 ॥ पवयणभचा तुम बहु, अवणेसु जिणसासणावबायमिन । पभणइ सुरो सुभद्दे ! , इत्थत्थे कुणम् मा खेयं । / 71 ॥ नयरीइ दुवाराई; चौरो वि अहं 1मायसमयम्मि । दक्किस्सामि न को वि हु, उग्घाढिस्सइ तुम मुत्तुं । / 72 / / गयणत्यो य भणिस्सं, जा काबि महासइ इह पुरीए । सा चालखित्तजलच्छदाहि उग्घाडौ दुवारे । / 73 ॥ उग्याडिस्सइ वाई, तुर्म विमुत्तुं न कावि इह अना । इय भणिऊणं तियसो, सहसा REAC-ARMA-- - Page #164 -------------------------------------------------------------------------- ________________ मकरणम् धर्मविधि ॥ 76 ॥ अईसणं पत्तो ॥ 74 ॥ तो पारिय उस्सग्गो, निसं सुभद्दा गमेइ संतुहा । उवलद्धवंछियत्थो, को नाम न तोसमुबहै ॥ 75 ॥ अह जायम्मि पभाए, जा उग्घाडेति पुरिदुवाराई । ता उग्धडंनि न कह वि, औन्नयाण निहीउ व्व 176 ॥ अहमहमिगासमागय-बलवंतनरेहिं चालियाइम्पि । तद्दारकवाडाई, न चलंति जिणिंदभणिय व ॥ 77 ॥ अह परचक्कनरेहि व, भज्ज ताणिवि खरप्पहारेहिं । वज्जमया इव भज्जति, नेव निउणाइ वि मइए ॥ 78 ॥ अह दारपालएहिः तं गंतुं अक्खियं नरिंदस्स । तत्तो जियसत्तुनिवो, पत्तो भयकउगाउलिओ. ॥ 79 ॥ दुपयचउप्पयवग्गं. गंतुमसकं विणा दुवारेणं । पिंडीभूयं निवई, नियई नैपूरखलियं व । / 80 ॥ नियठाणगमणरसियं, गंतुं चउमुवि दुधारहट्टसुं । पंथियजणं च पिक्खेइ वलियं ऐकूडदम्म व ॥ 81 ॥ छुहतन्हाउलचौपयमहंतसद्देण सा पुरी तैया । बद्धमुहदारा चिहुधाहवै पिक्खउव निवं ॥ 82 ॥ अह तं पिक्खिय भूवो, भणइ इमं देवविलसिय किपि । अन्नह कह चौरोवि हु बद्धाई पुरीद्वाराई । / 83 ॥ तो मुत्तूण उवाए, अण्णे राया पहाणजणसहिओ । धृवकडुच्छयहत्थो कयण्डाणो विण्णवै एवं । / 84 ॥ देवस्स दाणवस्स व, jassa'varaddhaM अयाणमाणेहिं । अम्हेहि किंपि तं सो खमेउ जंपेउ वा पयडं ॥ 85 ॥ इत्थंतरंभि सहसा, गयणत्यो सो सुरो समाइसइ । जोडियकरकमलाणं, जणाण धम्म * सुहगुरुव्व । / 86 / / भो ! भो ! निमुणंतु जणा!, मम वयणं अवहिया व हियएण । जा कावि इह पुरीए, महासइत्तं समुबहै । / 87 / / सा चालणोनिवेसियजलस्स चलुएणं तिन्नि वाराओ । पुरिदारकवाडाई, अच्छोड उ उग्घडंति जओ ॥ 88 ॥ इय दिव्ववयणामयं पा सवगंजलोहि निवतिमुहा । नियभगिणोभज्जाई इथिजणं आहवावंति ॥ 89 ॥ तत्तो निवैपुरोहियामच्चसत्थाहसिठिसमुहाणं । लद्भग्धं व कयाण ॥ 76 ॥ Page #165 -------------------------------------------------------------------------- ________________ गमिव पत्तो तत्थ इत्थजणो ॥ 90 ॥ सो गव्वमुव्वहंतो, सहत्तणे मंतिउब्ब मंतम्मि । जा चालणीइ सलिलं, पक्खिवर अहमहमिगाए । / 91 ॥ ता तत्थ तुंगगिरिवरसिंगावडियं व ठाइ नेव जयं । तत्तो कसिगच्छाओ, घणु व्त्र इत्थीजणो जाओ । / 92 / / इय जाव विगुत्ताओ, ताओ सव्वाओ नयनारीओ । ता जंपेइ सुभदा पुरआं नियसासुबाईनं ॥ 93 ॥ अम्म ! तुम्हाणा, अहमवि विन्नासयामि अप्पाणं । तो ताहिं हसिय भणियं, संभाविज्जइ तुह सहतं । / 94 / / जै एयाउ सईओ, तरंति उग्घाडिउं न दाराणि । ता तुममुग्वाडसि जा, *मुणिभत्ता भन्तुना चत्ता ॥ 95॥ तत्तो भै सुभद्दा, संते कंकणेण इत्थ्मि। किं दप्पणेण अंबे ! ममावि तं पिक्खसु परिक्वं ॥ 96 ॥ अह सासुवाइ भगियं किं बहुए तुंड डवेणिमिणा । गिण्हसु चालणियमिमं, खिविय जलं दंससु सइत्तं । / 97 / / तं चालणं सुभद्दा, गिण्डिय पक्खिवै तीइ जा सलिलं । ता तं न गलै हिट्ठा, अछिद्दभायणनिहित्तं च । / 98 / / तं पिवखऊग जाओ विच्छाओ तीइ सामुयाइण । जलव्वि पुनिमाए, उल्लसिओ बुद्धदासोऽवि । / 99 / / अह चालणिखित्तजला पत्ता सा जत्थ अस्थि नरनाहो । सयलपुरीजणसाहओ, किं कायव्वं ति मूढमणो ॥ 100 ॥ तो जलपूरियचालणि हत्थं दहुं सुभद्दमायति । असुर संतो समत्थजणपरिवुडो राया ॥ / 101 / आगच्छेसु महासइ !, साइसए असमसीळसुरमहिए । उग्वाडनु दाराई, विहिऊण प सायमम्हाणं ॥ 102 ॥ इय अच्छरियं दहु~, सुरसिद्धगणा समागया तत्थ । रायावि निययछत्तं, धारेइ सुभदसोसम्म ॥ 103 ॥ * 'मुणि भुत्ता' प्रत्यंतरे. Page #166 -------------------------------------------------------------------------- ________________ मकरणम् धर्मविधि गच्छइ तओ सुभदा, पुव्वदुवारमि सयकजणसहिया । मंगलतूररवेणं, समंती उच्छलतेण ॥ 104 ॥ तो भणिय नाकारं, ॥ 77 ॥ सा चालणिसलिलपुन्नचलुएण । तद्दारकवाडाई, अच्छोडइ तिन्नि वाराओ ॥ 105 ॥ अह उग्यडियं दारं, तिपिपाहार व्व तीइ पोलीए । चक्किस्स व दंडेणं. पहयं सलिलस्स चलुएण ॥ 106 ॥ तो तक्खणेण सहरिम-सुरसिद्धगणेण इंदिरा निनाओ । वित्यारिओ नहम्मी, मेहेणं गज्जियरवु च ॥ 107 ॥ विहिया य तीड um.i बुट्टी कुसुमाण पंचवत्राण । जणिओ जयजयकारो, उग्घुट्टो सीलमहिमा य ॥ 108 ॥ अह जियसत्तुनरिंदो, तीसे कठमि खिवड जयमालं । देवीमिव भत्तीए, पुरओ हौ च संथुणै ॥ 109 ॥ त धन्ना कयपुन्ना, तुज्झ सुलद्ध च माणुस जम्मं । जं तियमाणवि पुज्ज, पालेसि अखडिय सील ॥ 110 ॥ इय थुव्वंती रन्ना. पिक्खिज्जती जणेण अकलंका । असईमुहकमलाई, संकोयै चंदलेहव्व ॥ 111 ॥ तत्तो तहेव गतु, दाहिणपच्छिमपओलिदाराइ । उग्याडिउ सुभद्दा. पत्ता उत्तरदिसि वारं ॥ 112 ॥ तो भणइ इत्थ नारी, जा काऽवि सइत्तगव्वमुबहर्3a । सा संपइ पच्छावि हु, उग्घाडिज्जौ इमं दारं ॥ 113 ॥ इग पिर 8/ जलेणं, अच्छोडेऊण सा पडिनियत्ता । तं च दुवारं अज्जवि. तहेव चंपाइ चिट्टेड ॥ 114 ॥ अहसा अणुगनिजा, नरिंदनयरीपहाणलोएहिं । उवौज्जै सयणेटिं, नियकुलभवणप्पडायव ॥ 115 ॥ गाइज्जड गीपहि, भदेहि' पए पए पढिज्जइ य । नारीमंगलसद्देण, संगया एड जिणभवणं ॥ 116 ॥ तत्थ य नमोजिणाणं, भणमाणी चेइएमु पडिमा । हवणविलेवणमंडण-पूयं सा कारै विहीए ॥ 117 ॥ अह गंतं गुरुपाए, पणमिय निमुणे तेसि उचएस । तो वंदिऊग. संघ, सा चलिया नियगिहाभिमुहं ॥ 118 ॥ दीणाणादाईणं, वियरंती सा जद्दोचियं दाणं । मिच्छत्तोगवि हियए, रप्पा BOR-BHISHESISEERE च Page #167 -------------------------------------------------------------------------- ________________ SHREE-EPEGERONETECE यंती चमक्कारं ॥ 119 / जिणसासणप्पभावणमिय कव्बती जणेण परियरिया । लद्धसइत्तणरेहा. सा पत्ता निययमनर्णपि ॥ 120 ॥ नो तत्थ पुरजणाणं, पत्ताड विविहाक्खवत्ताइ । जाय वदावणय. जणाण आणदसंजणय ॥ 121 ॥ अड नियनियभवणेसं. पणमित्ता जति नरवराइया । तो सामयाइलोओ. खामड सव्वोऽवि ह सुभई ॥ 122 ॥ भणइ गत महायड ! परिभया जं अणज्जवयणेहिं । अम्हाण बियाणम. बालाणमिव अयाणतं ॥ 123 ॥ को होइ तज्य सीयो. भूषणे अकलंकमीलकलिया । जीसे मरसिद्धगणा. कर्णनि महि जयप्पय ॥ 12 ॥ ता काऊग पसायं पिटप गिर. सामिणिच अम्हाण । पगम्मि चेन भनणे. पय जणो किगे नज्य ॥ 125 ॥ पपणेड बदामो. जाणनेणवि लिए मए तुज्य । कन्नविसघारिएण. अवगणिओ गणगणवियारो ॥ 126 ॥ ना ग्बमम मज्य सर. होम पमना करेम निग. धम्मं । देस सपत्त दाण. तुममेव गिडट्रिया इण्डि ॥ 17 ॥ अद नवगण नेपिं. पदेव पडिवजिनपं मुपदाए । नेण ख पा. करणखमा, इति गरुया समस्थानि ॥ 12 ॥ इय नेमि मवेसि. देवयभया निएण सह प्द्द्न्ना। मुंजर्3a निरुवमयोप. धम्माणुटाणनिग्या सा ॥ 129 ॥ जिणदत्तमिट्रिधया, तिहयणजणगिज्ञमाणमरिया । सरसिद्धनिघैमडिया. अज्ञत्रि सलहिज्जड तहेव ॥ 130 ॥ एवं सा चिरकाल. सील परिपालिऊण अक्वड । अते मपाहिमरणं पाविय सुरलोयमणुपत्ता ॥ 13 ॥ स्त्रीमात्रमप्यत्र यतः सुभद्रा, सरासुराविष्कृतसत्प्रभावा । बभूव भूपादिजनाचनीया, तन्निर्मलं धत्त जनाः सुशीलम् ॥ 132 ॥ इत्युक्तं धर्मभेदाख्य, सप्तमद्रारमध्यमम् । विशुद्धशीलमारात्म्यं, सुभद्रायाचरित्रतः ॥ 133 ॥ इतः पूर्व समुद्दिष्टतपसः फलदर्शिनीम् । दृष्टान्तशालिनीमेनां गाथामित्याह सूत्रकृत् ॥ 1 ॥ Page #168 -------------------------------------------------------------------------- ________________ . .. बमापाप ॥ 78 ॥ पकरण. POPURRECENGLISHRUCCEBOOK छट्ठमाइतवजणियलद्धिमाहप्पओ महासत्ता । जिणसासणुन्नैकरा, विण्हुकुमार व्व सिझंति ॥ 38 ॥ व्याख्या-षष्ठाष्टमादितपोलब्धिजनितमाहात्म्यत इति. तत्र षष्ठं-उपवासढय अष्टम-उपवासत्रयं आदिशब्देन दशमा. दिविचित्रतपोभेदाः प्रकटिताः, तजनिता-उत्पादिता लब्धयः-अतिशयविशेषाम्नेषां माहात्म्यं तस्मात् 'तत आधादिभ्य' इत्यादिना तस महामत्त्वा-जिनशासनोन्नतिकराः सन्तः सिद्धयन्ति, क इव ?-विष्णुकुमार इव ॥ 38 ॥ तददृष्टान्तश्चायम् रिसहस्स तिजयपहणो, सुयस्स कुरुनरवरस्स नामेण । अस्थि जणमि पसिद्धो. कुरुत्ति देसो समिद्धो ॥ 1 ॥ तत्यत्थि हत्थिणपुरं, नयरं सुपसत्थहथिरुवं व । पसरंतपयडदाणं, फुरंतवररयणपरिकलियं ॥ 2 ॥ तत्थ जणपूरियासो, सच्छाओ सुदिढखंधरमणीयो । कप्पतरुव्व सुपत्तो. गया पउमुत्तरो नाम ॥ 3 ॥ अवरोहपहाणाओ, देवीओ दुनि तस्स. एयाओ । एगा जालादवी. बीया प्रण लच्छिनाप त्ति ॥ 4 ॥ अन्नदिणे मुहसत्ता, जालादेवी निसाइ अंतम्मि । उच्छ. गगयं सिंह, सुमिणे दट्टण पडिबुद्धा ॥ 5 ॥ साहेनु तक्खणं चिय. तं सुमिणं निवइणो मणे तुट्टा । भणइ निवो तुज्झ पिए, उत्तमचरिओ सुओ होही ॥ 6 ॥ सोऊण निवडवयणं, परितुद्धा बंधए सुमिणगंठिं । निसिसेमं च निविट्ठा, गुरुदेवकहाहि निग्गमै ॥ 7 ॥ अह आणामित्तण, पुज्जतसपीडिया वहै गभं । पुनेसुं च दिणेसुं. पसवड पुत्तं असमरूवं ॥ 8 ॥ ततो बद्धावणयं, कारेइ निवो पमोयसंजणयं । मुचंतगुत्तिबंध, गिज्जतमहामुणिपबंध ॥ 9 ॥ पविसंताक्खवत्त, सहरिस. FARRUAAAAACARSA Page #169 -------------------------------------------------------------------------- ________________ 14 नचिरविलासिणीपत्तं । पसरंतनंदिघोसं, उल्लासियसयलजणतोस ॥ 10 ॥ दिज्जतभूरिदाणं, दसियसविसेसलोयसम्माण । बद्धावणयं जायं, दसदिवसाई सुविक्खायं ॥ 11 ॥ बारसमदिणे पत्ते, अह कुलवुइंगणाहि सुमुहुत्ते । संठावियमभिरामं, विण्हुकुमारुत्ति से नाम ॥ 12 ॥ अह बडै सो कुमरो, पंचहि धाबीहिं लालिओ संतो । पुन्बदिसुग्गयदिणयरविवं व पयाववुडीए ॥ 13 ॥ कमसो सयळकलाहिं, सो पुनो पुश्रिमामयंकुव्व । जुव्वणधरो य जाओ, लावन्नमओ समुह व 18/ ॥ 14 ॥ जत्तो जत्तो कीलै, सो कुमरो तियसकुमरपडिरूबो । तत्तो तत्तो नियसहयरु ब्व संचरै कुसुमसरो ॥ 15 ॥ तरस पइणो अलंभे, अप्पं निदंति सुरवहूओ वि । दसणसुहरसिया पुण, अणिमिसभावं पसंसति ॥ 16 ॥ इय तम्मि पवते, विण्हुकुमारम्मि जणमणाणंदे । जालादेवी पिक्खर्3a, एए चौदसमहामुमिणे ॥ 17 ॥ गय 1 बसह 2 सीह 3 अभिसेय 4 दाम 5 ससि 6 दिणयरं 7 अयं 8 कुंभं 9 / पउमसर 10 सागर 11 विमाण भवण 12 रयणुच्चय 13 सिहि च 14 ॥ 18 / / अह एयाइ चउद्दस वयणपविट्ठाइ पिक्खिय पयुदा । साहै तहेव पइणो, सोऽवि मणे हरिसिओ अहियं ॥ 19 ॥ 9 तो जायम्मि पभाए, आहविउं सुमिणपादगा पुट्ठा । ते वि हु कहंति नरवर!, बाहुत्तरि hu~ti सुमिणाई ॥ 20 ॥ वायाळीस अस्माइ~, ताण मज्झे मुहाइ~ तीसं तु । तम्मनाउ चउद्दस, नियंति जिणचकिजणणीओ ॥ 21 ॥ तईसणाओं होही, चकवई नंदणो तुह जिणो वा । अह ते पूइय सुमिणयविउसे राया विसज्जेइ । / 22 ॥ तत्तो सुहेण गम्भ, उन्नहिऊण दिणेसु जस । देवी पसवै पुतं, त पुन्च ब्व रविधिं ॥ 23 ॥ वदावणयाइमहे, पुच्वं व कए पैडियं नामं । नंदौ MADIOS Page #170 -------------------------------------------------------------------------- ________________ 79 IMEAGULASPLUSIOGRAM. चिरं कुमारी, एस महापउमाभिहाणो ॥ 24 ॥ अह सो पालिज्जतो, पणयजणासाइ सह पवढे । मयणमहानिव- दूकरणम कीलाभवणं पत्तो य तारुनं ॥ 25 ॥ तरुणीजणमणहरणं तियसाहियरूवमुबहतो सो । सुभगो इव सयलाहिं, कलाहि वरिओ सयं चेव ॥ 26 ॥ अह सो विण्हुकुमारो, जुव्वणपत्तो वि निम्वियार्म्न्नो। धम्मज्झाणिकरओ, मुणिव्व देहेसु वि निरीहो । / 27 / जुवरायपयं निच्छइ, दढागहं दिजमाणमवि पिउणा । जंपइ य नेहसारं, एयं लहुभाउणो देह ॥ 28 ॥ तत्तो रज्जभिलासी, लहुओ वि परक्कमी महापउमो । पिउणा जुवराजपए, ठविभो तभीउमणिएण (नेहभरियहियएण) ॥ 29 / / इत्तो य अत्थि नयरी, उज्जेणी कुलबह व्व अत्यहढा । तीइ निवो सिरिधम्मो, सेसुव्व महीभरुव्वहणे ॥ 30 ॥ दुः रुज्झिय धम्म गुणो, परमम्मविभेयगो सलोहो य । नमुई नामा पयडो, मंती तस्सासि वाणु च ॥ 31 ॥ अह तत्थ अनदियहे, मुणिमुव्वयजिणवरस्स संताणी । सुव्वयनामा मुरी, समोसढो बाहिरुज्जाणे ॥ 32 ॥ तव्वंदणाय सयलं, बच्चंतं पुरजणं निवो दट्ट । पुच्छइ सचिवं किं भो , महूसवो कोवि उज्जाणे ॥ 33 ॥ नमुई जंपइ सामिय!, उज्जाणे अस्थि आगओ अज्ज । सेयंवरो समिद्धो, तं नमिउं जाइ एस जणो ॥ 34 ॥ वयमवि सचिव ! वयामो, इय निव भणिए स आह देव! तुम । तत्थ गओ मज्झत्यो, हुज्ज जओ तं जिणेमि अहं ॥ 35 ॥ इय भाणिऊण पत्तो, सनिवो नमई मुर्णिदपासम्मि । धम्मकहं कहमाणो, दिट्टो सूरीवि उवविट्ठो ॥ 36 ॥ जंपइ नमुई तत्तो, पंडियमाणी स जाइमयमत्तो । पदवैय ! धम्मतत्तं, जै जाणसि ता मह कहेसु ॥ 37 ॥ चिंतै सूरी एसो, निवमन्नो वाइउ क्व दुहमणो । तो अम्हाण न जुज्जइ. तत्तं कहिउं इमस्स जओ ॥ 38 ॥ वादं च प्रतिवादं च, न कुर्वीत यतिः क्वचित् । विद्विष्टै राजमान्यैश्च, बद्धस्पर्द्ध ॥ 79 ॥ Page #171 -------------------------------------------------------------------------- ________________ + +4 शेषतः । / 39 ॥ लाभपूजायशःकामा, वादं कुर्वति वादिनः । मुनीनां तु निरीहाणां, वन्ध्यस्तत्र परिश्रमः ॥ 40 ॥ तम्हा जह तह वाएण, जंपिउं नेव जुज्जइ मुणीणं । इकं चिय जिणसासण-लाघवठाणं विमुतृणं ॥ 41 ॥ इय चिंतिऊण मूरी, उत्तरदाणक्खमोऽवि मोणेण । रहिओ तत्तो नमुई, गव्वुद्धरकंधरो भणइ ॥ 42 ॥ किं एस सिंगरहिओ, जाणेइ पम् । पयंपिउं किंपि । तं वयण सोऊणं, मूरी चिंतै पसंतमणो ॥ 43 ॥ जै पञ्चुत्तरदाणे, अहं समत्थो विन इह जंपेमि, / पुरजणनिवपञ्चक्ख, ता होही सासणलहुत्तं ॥ 44 ॥ धरिऊण मणे एय; पभणइ जै तुज्झ तुंडकंडूई! भो!| विप्प अस्थि ता तं, जंपसु जेणाहमवणेमि ॥ 45 ॥ इत्थंतरम्मि मूरिं, नमिऊणं चिल्लो पयंपेइ । भयवं! आइसह मम, गव्वं जमिमस्स अवणेमि ॥ 46 ॥ अह गुरुणाऽणुनाओ, जंपइ सो चिल्लओ अहो विप्प ! / जै अस्थि वायवंछा, ता जंपसु जेण पूरेमि ॥ 47 ॥ तुमए सद्धिं वुत्तुं, जुत्तं मह चेव न उण सूरीण । सिंहस्स नेव सोहै, परक्कमो जं सियालेसु ॥ 18 ॥ जं बडुय! तए पढम, गुरुपासे धम्मतत्तमिह पुढे । तं मूढ ! तुम जाणसु, जीवाणं रक्खणं चेव ॥ 49 ॥ नमुई जंपइ चिल्लय !, नणु धम्मा हुंति धम्मिए संते । ता जीवमि असिद्ध, कहसु दया कस्स कायव्वा ? ॥ 50 ॥ तो चिल्लएण जीवो, तह कहवि पैटिओ सुजुत्तीहि । जह निवपमुहजणाणं, दिठो पनक्ख इव तैया ॥ 51 ॥ अह पचुत्तरदाणे, अखमो नमुई विलक्खमुह छाओ । हसिओ निवपमुहेहि, चिल्लयमेवं धुणतेहिं ॥ 52 ॥ ता गज्जइ मायंगो, विझवणे पयपवाहभिभलिओ । जा 3 तिक्खनहरभीम, पिक्खइ पंचाणण नेव ॥ 53 ॥ हथिब्व अंकुसेणं, गिरिव पविणा तमु व्व दीवेण । लहुएण वि एएणं, वायमि विणिज्जिओ नमुई ॥ 54 ॥ इय तं पसंसमाणो, जणो गओ नियनिएस ठाणेसु । निवईवि मंतिसहिओ, % 4 Page #172 -------------------------------------------------------------------------- ________________ करणम SAROA5 विषि संपत्तो रायभवणम्मि ॥ 55 ॥ अह नमुई रयणीए, कोवंधो साहुपारणनिमित्तं । एगागी खग्गकरो, संपत्तो तम्मि । ॥ 8 ॥ उजाणे ॥ 56 ॥ उग्गीरिऊण खग्गं, जाव पहारं पयच्छइ मुणीणं । ता सासणदेवीए, तहेव सो भिडं मुक्को ॥ 57 ॥ जाए पभायसमए, दिवो लोएण लेवघडिउ न । विनायवैयरेणं, निवेण निभत्यिओ य बहुं ॥ 58 ॥ अह गिहिय सव्वस्सं, अहिव्व निक्कासिओ सदेसाओ । तत्तो परिभभंतो, संपत्तो इत्थिणपुरभ्भि ॥ 59 ॥ तत्थ महपउमनाम, जुबरायं ओलगेइ निच्चपि । तेण वि को पमाणं, सो सचिवपयंमि ठविऊण ॥ 60 ॥ अह सीहबलाभिक्खो, सीमालो व्प्प्दुग्ग्व्ल्क्लिओ। महपउमकुमरदेस, लूडै सम्वत्य निस्स्ण्को॥ 61 ॥ कुमरेण निययसिन्न, तदुवरि संपेसियं तओ तेण । duggabaleNa'bhibhUyaM, बलिऊण विलक्खमायाय ॥ 62 / / कुमरेणुत्तो नमुई, गहणोवायं इमस्स दुग्गस्स । किं किंपि मुणसि? सोऽवि हु, भणइ ममं तत्थ पेसेः॥63॥ अह सचिवो बलकलिओ, चलिओ तस्सुवरि कुमारआणाए । पच्छा । वचतो, सो सुद्धिं गिण्हइ चरेहि ॥ 64 ॥ तं नाउं नीहरिउ, दुग्गाओ अह बलेण अद्धेण । रुंधाविऊण दुग्गं, समरं गिण्हेइ सह तेण 65 ॥ अप्फालियरणतुरं, फुरंतनीसाणबहिरियदिगंतं । जायं बलाण दुण्हवि, जुझं बहुजीवघायकर ॥ 66 / पाडियगयघडतुरयं, रुलंतवरमुहडधडसयाइन । दट्टण रणं नट्ठो, दुग्गं सरिऊण सिंहबलो ॥ 67 ॥ तं नासतं । da9, फारका नमुइवयणओ टुक्का । फरएहि छाइऊणं, तेवि हु गिण्हंति जीवंतं ॥ 68 ॥ अह तं गिण्डिय नमुई, आगंतुं अप्पए कुमारस्स । कुमरोवि भणइ तुटो, सचिव ! वरं मग्गसु जहिर्ट । / 69 ॥ तो भणइ नमिय नमुई, एस वरो देव ! तुज्झ भंडारे । थविओ चिटौ नवरं, दायबो मग्गिओ मज्झ ॥ 70 ॥ इय वच्चंते काले, जालादेवीइ कुमर %A5% वाय इमस्स दुग्गस्स । साचो बलकलिओ, चहि ॥ 64 ॥ त CEOS * ॥ 8 ॥ Page #173 -------------------------------------------------------------------------- ________________ जणणोए । सडोए कारविओ, जिणिदभुवणम्मि पवररहो ॥ 71 ॥ तो लच्छिनामियाए तस्स सबकोइ माहणमुयाए । बंभरहं कारविउ, भणिओ पउमुत्तरनरिंदो ॥ 72 ॥ सामिय! मह बंभरहो, भमिही इह जिणरहाओ पढमं ति। अह एसो वुत्तंतो, जाळादेवीइ विनाओ ॥ 73 ॥ तो पउमुत्तरनिवई, भणिओ जै नाह ! जिणरहो पढमं । भमिहीन इमं. मि पुरे, ता मह जम्मंतरे जिमणं ॥ 74 ॥ तो पउमुत्तररमा, दुण्डंपि रहाण वारियं भमणं । इय नाउं महपउमो, कुमरो । चिंतेइ हिययम्मि । / 75 ॥ घिद्धी मह जम्मेणं, अहलेण अजागलथणेणं व । जं नियमाउमणोरहमेयं पि न पूरिउंडू सक्को । / 76 ॥ जै कोऽवि हवै अनो, तो तं परिभविय माउवयणमिमं । सफलीकरेमि नवरं, पिउआणालंघणमजुत्तं । ॥ 77 ॥ ता मज्झ बग्घदुत्तडि-नायावडियस्स संपई जुत्तं । देसंतरगमणं चिय, करेइ इय निच्छय कुमरो ॥ 78 ॥ तत्तो निसीहसमयंमि, खग्गसाहससहायसहिओऽवि । एगागी नयराओ, नीहरिओ केणवि अनाओ ॥ 79 ॥ अह जणणिजणयबंधवपरियणसयणाइएहि बहुयंपि । अन्नेसिओ न लद्धो, न य नाया तप्पवित्तीवि ॥ 80 ॥ सो गच्छंतो पत्तो, कतारं पंडवाण सिन्नं व । उन्नेयाज्जुणसहदेव-भीमनौलाइपरियरियं ॥ 81 ॥ तम्मि भमंतो कमसो, संपत्तो तावसासमं एगं । कुलवैकयसम्माणो, तत्थेव य अच्छिउं लग्गो ॥ 82 ॥ इत्तो य अस्थि चंपा-नयरी न्य्रीइप्मुह्गुन्न्क्लिया। तत्थ जणमेजयनिवो, पर्यडभुयदंडबल कलिओ ॥ 83 ॥ नागवई से कंता, तेसिं मयणावलि त्ति वरध्या । जं पिक्खिय कुसुमधणू, मुसिद्धकज्जो धरै न धणुं ॥ 84 ॥ अह तप्पिउणा पुट्ठो, जोइसिओ मह मुयाइ कहसु वरं । सो जंपइ देव ! इमा, होही चकिस्स थीरयणं ॥ 85 ॥ जणमेजयस्स तस्सवि, आसि विरोहो कलिंदराएण । तेणागतूण तया ASHLOECISREKACEBOOK AR Page #174 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 81 ॥ छण चंपापुरी भग्गा ॥ 86 ॥ खणमेग जुज्झेडं, नट्ठो जणमेजओ परियणोऽवि । नागवई य सध्या, पत्ता तावसवणे तम्मि ॥ 87 ॥ अह तत्थ सो कुमारो, दिट्ठो, मयणावळीइ तेणावि । सा दिट्ठा तो जाओ, दुहवि अन्तुभमणुराओ ॥ 88 ॥ नागवईए भणिया, धूया मा पुत्ति ! रच्चसु इमम्मि । जं तुह जोइसिएणं, चकवई पिययमो कहिओ ॥ 89 ॥ तहवि न विरमै एसा, तो नागवई तं कहेइ कुलवइणो । वैयरमेयं teNa'vi, विसज्जिओ पूइडं कुमरो ॥ 90 ॥ तसो परिभमंतो, संपत्तो सिंधुनंदणं नयरं । तत्थ महासेणनिवो, जहत्थनामो नियदलेण । / 99 / / तैया य तम्मि नयरे, महूसवो कोस्वि आसि उज्जाणे । गंतूणं तत्थ कोओ, गायै नच्चेइ कीळै य । / 92 / / इत्थंतरे गइंदो, आलाणं भंजिऊण मयमत्तो । चलिओ जम्मु व्व भीमो, मिठाईएऽवि अगणंतो ॥ 93 ॥ तासंतो नयरजणं, पाडतो हट्टभवणभित्तीओं । मोडतो तरुनियरे, संपतो तंमि उज्जाणे । / 94 / / कीलतनयररमणी - विंदं पिक्खिय पहाविओ सहसा । तो अबलाओ जहिच्छा, खळियगईओ पळायंति । / 95 / / अह महपउमकुमारो, ताओ तह पिक्खिऊण करुणाए । तं कश्विरं अभीओ, हक्कै सुहडं व समम्मि । / 96 ॥ सोऊण कुमरहकं, सुंडं उल्लालिऊण सो वलिओ । सबलो अहं ति कुमरो, पणं व मुंबई पडं पुरओ ॥ 97 ॥ तो हत्थी तम्मि पडे, विज्झं दाऊण कुमरमणुमग्गे । कुमरो वि रासगेमु व, भ्रमै तर्हि मंडळाव ॥ 98 ॥ अह तत्थ नयरलोओ, भयविदुरो चढइ तरुबराईमुं । महसेणोऽवि अभीयं, कुमरं पिक्खइ तह फिरतं ॥ 99 ॥ भणइ य को एस नरो, औव्वसाहसनिही कळा निळओ । जो मत्तकरिवरेणं, सह खिल्लै कउगेणेव ॥ 100 ॥ अह कुमरो तह भमिरो, लोयाण सविम्हयं नियंताणं । सिंहु उब उल्ललेडं, आरूढो हथिमि ॥ 101 ॥ कुंभस्थळं च 1 करणम् ॥ 81 ॥ Page #175 -------------------------------------------------------------------------- ________________ G OOCTOCAD5 ताडइ, गिरि व वजेण वजमुट्ठीए । तो हत्थी मयमुक्की, जाभी मुमुणि ब तकालं ॥ 102 ॥ कोलावेऊण खण, सत्यनिउत्तेहि विविहभंगेहिं । हत्यारोहस्स करि, समष्पि झत्ति उत्तिन्नो ॥ 103 ॥ र्चितै महसेणनिवो, कत्थ वि निवबंसमंदणं एसो। इहि च ममुवयारी, ता सम्माणस्स जुग्गु नि ! 104 ॥ सिंगारियसव्वंग, निवेसिउं कुंजरम्मि तो कुमरो । रन्नो पवेसिओ सो, उत्तंभियधयवडे नयरे ॥ 105 ॥ दंसिज्जतो अग्गंगुलीहि अग्धंजलीउ गिण्हतो । आसीसावयणाई, निसुणतो नयरनारीणं ॥ 106 ॥ भट्टैहि व लोएहि, थुव्वतो निवैदिन्नपासाए । पत्तो विच्छड्डेणं, ठिओ तहिं जुवनरिंदू व ॥ 107 / / तो महसेणनिवेणं, दिन्नं रैरूवकनयाण सयं । सो परिणइ सुमुहत्त, अपयासियनियकु - लकमोऽवि ॥ 108 ॥ ताहि समं विसयसुह, भुंजतो सो सुहेण तत्थ ठिओ । देसंतरेऽवि पत्ता, गुणिणो नजति सगुणेहिं ॥ 109 ॥ चत्तनियट्ठाणाणि वि, पत्ताई दूरदेसपत्ताई । सविसेसजायाग्घाई, कस्स रंग न जणयति ? ॥ 11 ॥ कुमरो तत्थ सुहेणं, ठिओऽवि मयणावलि सुमरमाणो । तं सव्वंपिहु हियए, मन्नं सुन्नं अरबंव ॥ 111 / / तत्थ य ठिओ कमारो, परिणइ बहयाउ खयरकनाओ । काउवि सयंवराओ, समरं काउं च काओऽवि ॥ 112 ॥ तो महपउमकुमारो संजाओ चरदिसामु विक्खाओ । नाएणं चाएणं रूवेणं बलगुणेहिं च ॥ 113 / / इत्तो य हथिणपुरे, सीसो मुणिसुन्नयस्स विहरतो । पत्तो सुब्बयमूरी, ठिओ य आसन्नौज्जाणे ॥ 114 / / उज्जाणपालयाओ, नाउं पउमुत्तरोऽवि नरनाहो । विण्हुकुमाराइजुओ, नमसणत्थं गओ तत्थ ॥ 115 / / विहिणा वंदिय मूरिं, पुरओ उवविसइ परियणसमेओ । मूरोऽवि ससंवेयं, Aikkhai dhmmkhme|| 116 // bho bho धम्माउ चिय, अत्थाईया हवंति पूरिसत्था । ता मु चिय कायन्बो, REACHER Page #176 -------------------------------------------------------------------------- ________________ धर्मविपि । / 8 / विसेसओ मुक्ख्क्खीहिण्॥ 117 ॥ जेण करिकम्मचवला, लच्छी देह सुरिंदधणुसरिसं । जीय कुसग्गसंठिय-जलबिंदु. समं मणुस्साणं ॥ 118 ॥ जलबिंबियससिमंडलमिव दुग्गिज्झं मणो मयच्छीण । दंसियदुक्खसहस्सा, विसया विसमवि करणम विसेसंति ॥ 119 / / उच्चतरुसिहरदसदिसि-मिलंतबहुपक्खिसंगमसमाणो । सयणाणं संजोगो, दुग्गइमूलं च रज्जमिमं ॥ 120 ॥ इय संसारसरूवं, असारमेयं विभाविउ हियए ! सिवमुक्खसाहणसह सम्मं धम्क रेह जओ ॥ 121 ॥ नारयतिरियनरामरगईसु नीसेसदुक्खतवियाणं । मुत्तण मुत्तिवासं, जियाण सुक्ख न अन्नत्य ॥ 122 ॥ इय सोऊण भवाओ, विरत्तचित्तो निवो भणइ भय ! | काऊण रज्जसुत्थं, मुक्खत्थं पब्वैस्सामि ॥ 123 मा पडिबंध नरवर ! करेसु इय सूरिणा पवुत्तो सो । गंतूण नियावासे, विण्हुकुमार भणइ एवं ॥ 124 / / पुत्त ! तुमं निवळच्छि, पालमु साहेमि जेण परलोय । जंपइ विण्हुकुमारो, सुणेसु वित्तिय ताय ! ॥ 125 ॥ में खिविय नरयकूवे, सयं तु नीहरसि किं इमं जुत्तं ? / ता रज्जेण न कर्ज, अहंपि तुह मग्गमणुळग्गो ॥ 126 / / अह चिंतेइ नरिंदो, नियरज्जं कस्स संपयं देमि? / महपउमोऽवि कुमारो, न नज्जए कत्थवि गओ त्ति ॥ 127 / / इय चितंतो निवई, अत्थाणसभाइ जाव उवविट्ठो । ता केवि भागत, अपुचभट्टेण इय पढियं ॥ 128 ॥ कुरुदेससमुन्भूओ, पउमुत्तररायकुळनहमयंको । दसदिसिपसरत-18 जसो, जयै जए महपउमकुमरो ॥ 129 ॥ इय तब्बयणं सौ, सहसा उप्फुल्ललोयणो निवई । तस्स नियांगळग्गं, वत्थाभरणं पयच्छेद ॥ 130 / / सम्माणिऊण बहुयं, भट्ट उववेसि च आसन्नं । पुट्ठा कुमरपवित्ती, कहिया तेणावि जह दिहा । / 131 ॥ अह कहिऊण सरूवं, निययं सम्बंपि पेसिओ नमुई । कुमरस्साणयणकए, संपत्तो सोऽवि तप्पासे Page #177 -------------------------------------------------------------------------- ________________ OMOMOM // 132 // कहिऊण पिउसरूवं, पुच्छइ निग्गमणकारणं नमुइ । कुमरोऽवि तस्स साहै, रहमणनिवारणं नयरे ॥ 133 ॥ अह पिउदिनाएस, सलंपिरो नमुइसंजुओ कुमरो । महया विच्छड्डेण, चलिओ चौरंगवलकलिओ ॥ 134 ॥ ठाणे ठाणे नरवरभत्तिको वायणाई गिण्हतो । संपत्तो अचिरेणं, हथिणपुरबाहिरुज्जाणे ॥ 135 ॥ अह नमुई पौनुः सर-निवास विनवड तं तहाभिभवं । तो रमा तत्कालं, जिणरहजत्ता समाढत्ता ॥ 136 ॥ उग्घोसिया अमारी, कयाउ सम्वत्य ह्त्त्त्त्सोहाओ। दिना कुंकुमछडया, विहिया तह मुत्तियच उक्का ॥ 137 ॥ सुमुहुत्ते संपत्तो, सयदुवारंमि जिण रहो पढमं । उज्जाणाउ कुमरोऽवि, आगो नमै नियपियरे ॥ 138 ॥ काऊण कुसलवत्तं, मायापिउसंजुओ महाप8.उमो । संपत्तो रहपासे, करेइ महिमं च तत्थ सयं ॥ 139 ॥ तत्तो सणिय सणिय, तम्मि पुरे सो रहो प्रिभ्मिओ। ईसरसचिवाईहिं, पूइज्जतो पडिगिहंपि ॥ 140 ॥ इय रहजत्तं काउं, रमा पउमुत्तरेण महपउमो । बयगहणवैयर साहिऊण रज्जम्मि अहिसित्तो ॥ 141 ॥ तो गिण्डै पन्वज्ज, विहिपुच्वं सो महाविभूईए । विण्डकुमारेण सम, सिरिमुचयरिणो पासे ॥ 142 ॥ अह दोऽवि दुविहसिक्खं, गिण्हंति सुर्य पदंति गुरुपासे । विविहतवचरणरया, जयमि विहरति अममाया ॥ 143 ॥ सिरिमहपउमनरिंदे, उदग्गपयडप्पयावपरिकलिए । परिपालते रज्ज, आउहसालाइ अन्नदिणे ॥ 144 ॥ उप्पन ऐफारं, दिणयरविबं व वत्तुलायारं । चकं रयणमुदारं, मुतिक्खधारं सहस्सारं ॥ 145 ॥ सेसाणिषि रयणाई, सपाडिहेराई तत्थ जायाई । अह महपउमनरिंदो कारै ar3आहियामहिमं ॥ 146 ॥ तत्तो पुठव Page #178 -------------------------------------------------------------------------- ________________ धर्मविधि दिसाए, तं चकं ठाइ जोयणं गंतुं । राया वि तस्स मग्गेण, जाइ सबलो पैदिकपि ॥ 147 ॥ पत्तो समुदतीरे, कयठमो 4 रहवरभ्भि आरुहिओ । आयडिऊण चावं, नियनामंकं सरं मुयै ॥ 148 ॥ सो बारसजोयणम्मि य, मागहतित्थाहिव स्स देवस्स । अत्थाणम्मि निवडिओ, समुद्दमज्झम्मि गंतूण ॥ 149 ॥ तं पिक्खिय सो कुवित्रो, केणेस विसज्जिओ सरो मज्झ । महपउमनवमचकी, नाम ददं च उवसंतो ॥ 150 ॥ आगंतूण तो सो, चूडामणिदाणपुब्वयं भणइ । चकवई एसोऽई, पुन्वदिसापालओ तुज्झ ॥ 15 ॥ आणाफलं पहुतंति, तत्थ तं ठविय कुणै से महिमं । अट्ठदिणाणि तओ सो, संपत्तो दक्खिणदिसाए ॥ 152 / / तत्थ वि वरदामबई, तियसो एमेव साहिओतेण । पच्छिमदिसाइ पच्छा, पभासतित्थाहिवोऽवि तहा । / 153 ॥ सिंधुनईए देवि, वेयडाहिवसुरं च साहे । तुरयारूढो दंडेण, ताडए तिमिसगु. हदारं ॥ 154 ॥ तो किर (कय) मालो जक्खो, चक्किं नाऊण भिंदै दुवारे । चक्कीवि गुहापवणेग, पेल्लियो सिन्न मल्लिणो ॥ 155 ॥ तत्तो अद्धवलेणं, सिंधुनई दक्खिणं दिसाभागं । सेणावई पसाहिय, पत्तो महपउमपासम्मि ॥ 156 / / 6 अह चक्की तिमिसगुहं, पविसिय पासेसु तीइ उभएसु । एगूणवनसंखे, मंडलए आलिहै मणिणा । / 157 ॥ तेसिं रविविवाण व, उज्जोएणं हयंमि तमपूरे । पविसइ चौरंगबलंपि, चक्किणो पिढओ लग्गं ॥ 158 ॥ उम्मग्गनिमग्गाओ, नई उ उत्तारिऊण सो सिन्नं । आवायचिलाएहिं, सह जुज्झइ समररसिएहिं ॥ 159 ॥ जुगंमि य तेऽवि जिया, नियकुलदेवे 18 सरंति मेहमुहे । वरिसंति तेऽपि तेसिं, वयणाउ निरंतरं तत्य ॥ 160 ॥ तो जलभएण सिन्नं, ठवियं सव्वंपि च्म्म्र्य्न्न्ण्मि। च छत्तरयणेण, छाइयं चकिणा तेण ॥ 161 ॥ जो पुचण्हे साली, वविओ ने तत्थ पनिछमाहमि । भुजति जणा SCGEEPARA Page #179 -------------------------------------------------------------------------- ________________ PA5%-80-% एवं, दिणाणि जा सत्त वञ्चति ॥ 162 / / अहमहपउमकरेहि, विणिज्जिया तेऽवि मेहमुहदेवा । उवसामंति चिलाए, गाईति य चकिणो आणं ॥ 163 ॥ तत्तो हिमवंतोवरि, बावत्तरिजोयणट्टियं तियसं । साहै सरेण नामं च, विलिहए उसमकूडंभि ॥ 164 ॥ सिंधुनइउत्तरिलं, खंड साहिय उवेइ सेणाणी । तो गंगाए देवि, सिरिमहपउमो वसे कुणै । / 165 ॥ तत्यवि गंगाइ परं, खंड सेणावई पसाहेइ । अह वेयडूमहानग-मूले आवासिओ चक्की ॥ 166 ॥ तत्थ य खयरनिवेहि, रणरहसन्भिन्नबहलपुळएहि । सह जुज्झइ महपउमो दुज्जेओ चक्करयणेण ॥ 167 / / काऊण महासमरं, नियसेवावित्तिणो कया खयरा । तो बलसहिओ चलिओ, खंडपवायं गुहं पत्तो ॥ 168 ॥ अह तत्थ नट्टमालं, देवं साहिय तहेव नीहरिओ । गंगाइ दाहिणिल्लं, तो खडं जिणइ सेणाणी ॥ 169 ॥ चक्की विपयडभूए, गिण्हइ गंगातटाउ नव निहिणो । मयणावलि सरंतो, पत्तो तं तावसारन्नं ॥ 170 / / मयणावलिं च मग्गइ, तत्तो सो कुलवई पयंपेइ । जणमेजयस्स धृया, एसा सो पुण विगयरज्जो ॥ 171 ॥ निवसइ दणम्मि ता तं, मग्गिय गिण्हेसु कन्नयं एयं । चक्की तं आणाविय, ठावै चंपाइ तह चेव ॥ 172 ॥ तो जणमेजयदिन्नं परिणइ मयणावलि इओ तस्स । तीए सह जायाई, चोदसरयणाई एयाई ॥ 173 ॥ सेणावै 1 गाहावै 2-पुरोहि 3 गय 4 तुरय 5 वढई 6 इत्थी 7 / चकं 8 छत्तं 9 चम्म 10, मणि 11 कागिणि 12 खग्ग 13 दंडे य 14 ॥ 174 ॥ पढमाणि सत्त पंचेंदियाणि एगिदियाणि बीयाणि । जक्खसहस्साहिडिय-मिक्केकं दिव्वरयणं से ॥ 175 ॥ जक्खाण दो सहस्सा, देहं रक्खंति तस्स एवं च । सोलस जक्खसहस्सा, निच्चं वति आणाइ ॥ 176॥ चक्कं छत्तं दंडं, तिन्निवि एयाई वाम्मित्ताई। चम्मं दीहत्थदीहं बत्तीसं अंगुलाइ असी SEARCBROPERATI ECONOMICS Page #180 -------------------------------------------------------------------------- ________________ karama near // 177 / / चौरंगुलो मणी पुण, तस्सद्धं चेव होइ विच्छिन्नो। चौरंगुलप्पमाणा, सुवन्नवरकागिणी नेया ॥ 178 ॥ एवं सो दिसिजत्तं, काऊण स्म्ग्ग्न्र्व्र्स्मेओ। चौदसरयणाहिवई, संपत्तो हथिणपुरम्मि ॥ 179 / / अह तस्स चक्कवइणो, बारसवासाइ~ रजाभिसेयं । बत्तीसनिवसहस्सा, जक्खा देवा य कुव्वति ॥ 180 ॥ सव्वंपि चक्किलच्छी-विच्छई पाविऊण लीलाए । पालेइ सिरिमहपउमो, चक्किपयं सो नवमचक्की ॥ 181 ॥ अह सो सिरिपउमुत्तर-रायरिसी दुक्करं तवं काउं । कम्मक्खयंमि केवल-नाणं पाविय गओ सिद्धिं । / 182 ॥ विण्हुकुमारो वि मुणी, दुक्करतवसोवलद्धबहुलद्धी । बहुपाडिहेरनिलओ, विक्खाओ तिहुयणे जाओ । / 183 ॥ मेरुव्य होइ उच्चो, वचै गयणमि पक्खिनाहु व्व । मयणु व अणंगतं, सुरु व्व धरई य बहुरूवो ॥ 184 ॥ जलणो इव तेइल्लो, पडाउ इक्काउ जणइ पडकोडिं । घडयाउ घडसहस्से, करेइ गयणं व सव्वगओ ॥ 185 ॥ विविहाभिग्गहनिरओ, एगागी निम्ममो निरीहप्पा । बारसभेयं पि तवं, तवेइ सो गिरिगुहाईसु ॥ 186 ॥ अह सिरिसुन्वयसूरी, पत्तो हथिणपुरंमि विहरतो । वासारत्तं च ठिओ, उज्जाणे बहुमुणिसमेओ ॥ 187 / / अन्नदिणे सो नमुई, पिक्खिय तं चिल्लयं फुरियकोवो । नियवयरसाहणहा, चक्कि मग्गेइ पुन्ववरं ॥ 188 ॥ देव! मह सत्तदियहे, नियरजं देसु सन्बहावि परं । तची न हु कायन्या, आह नियोकिं कुणसि |* विप्प ! ॥ 189 ॥ सो भणइ देव ! जन्नो, विहियचो वेयभणियविहिपुव्वं । रमा वुत्तं एवं, hou to ठापिओ रज्जे ॥ 190 ॥ राया सयमंतेउर-मज्झे पविसेइ परिचइ य तत्तीं । नयराउ तओ नमुई नीहरिओ जनकरणत्यं ॥ 191 ॥ गंतूण जमवाद, पत्तो कवडेण dikkhio ho । rajjavio ti loo, to तं वद्धावि एइ । / 192 माहणतवस्सि 354555% REC%ASARALA CHECE EGE Page #181 -------------------------------------------------------------------------- ________________ 5 LOCREA5%e मुहावि आगया तत्थ जिन्न्स्म्न्न्व्जा। तो अत्थाणे नमुई कुमई एवं पयपेइ ॥ 193 / / मम रजपसहमाणा, पेक्खह सेयंबरा न इह पत्ता । ता तेसिं अवराह, न अहं एवं खमिस्सामि ॥ 194 ॥ अह सदाविय सहसा, सुव्बयसूरी पयंपिओ तेण । लोयववहारवज्जा, तुब्भे परमत्थमूढा य ॥ 195 / / जो राया हवै पुरे, खत्तियकुलसंभवो दियवरो वा । समणेहि स दट्टयो, जं सो चौरासमाण गुरू । / 196 ॥ राएहि रक्खियाई, तवोवणाईति सुप्पसिद्धमिमं । इय नाउं दंसणिणो, अन्ने पदावि पत्ता ॥ 196 / / तुब्भे थद्धा अन्नेसि, दूसगा निंदगा य मज्झावि । ता मह भूमि मुतं, कत्यवि अनत्थ बच्चेह ॥ 197 / / अह मूरिणा स भणिओ, न अम्ह कप्पो इमु त्ति नो पत्ता । न य निंदामो कंचि वि, समभावा हुंति जं समणा । / 198 ॥ जंपइ नमुई कुविओ, जै समणं सत्तदिवसुवरि पिक्खे । ता बंधर्वपि तमहं, माराविस्सं न संदेहो ॥ 199 ॥ सोऊण तस्स बयण, समागया मूरिणो तमुजाणं । साहति संघपुरओ, कि जुन्नै संपर्य इत्थ? ॥ 20 ॥ अह आह मुणी एगो, अंगामंदरगिरिमि त्व्निरो। चिट्ठइ विण्हुकुमारो तेणेसो उपसमै नमुइ ॥ 210 ॥ जुत्तमिमं ति पयंपिय, भणइ गुरू तत्थ केण गंतव्वं । तो भणइ मुणी एगो, भयवं ! गयणेण जामि अहं ॥ 202 / / नवरं मह आग. मणे, न अस्थि सत्ती तओ गुरू भणइ । विण्हुकुमारोऽवि तुमं, आणिस्सइ ता तुमं वच्च । / 203 ॥ इय भणिओ सो गुरुणा, गंतुं विण्हुस्स पायमूलम्मि । वंदिय गुरुआएस, कहेइ तह नमुइवुतंतं ॥ 204 हाहा! अहो अफज्ज, जं महाउमस्त चक्किणो रज्जे । साहूण दुक्खमेवं, इय चितिय चलै तं गहिउं ॥ 205 / / आगासेणं पत्तो, खगेण हथिणपुरंमि विण्हुमुणी । वंदिय गुरुपयपउमो, नमिओ संघेण तित्थं व । / 206 ॥ तो पत्तो निवभवणे, साहुजुभो तत्थ सो नरिंदेहि । नव- चमे Page #182 -------------------------------------------------------------------------- ________________ कामकर धर्मनिधि । 85 ॥ - दिनासणो निविट्ठो, नमुईबज्जेहि नमिओ य ॥ 207 ॥ अह धम्मकहापुर्व नमुई पइ जपए महाराय ! / मुणिणो वाद 5 सारत्तं, जाव पुरे तुज्झ चिट्ठतु । / 208 ॥ तो नमुई तं जंपइ, किं भो पुणरुत्तपिएणेह । निबंधुत्ति मए तुह, दिनाई । पंच दियहाई ॥ 209 ॥ तो विण्डमुणी जपइ, ताणुवरि तेहिं कत्थ गंतव्वं । सो परिकुविओ जंपइ, मुत्तव्या मज्झ भू. मीवि । / 210 ॥ तं वयणं सोऊणं, चिंतै धुवमेस दुप्रिन्नामो। ता निग्गहस्स जुग्गुत्ति पर विण्हुमुणिसीहो ॥ 211 ॥ तिण्हं पयाण ठाणं, इण्डि मे देसु भणइ नमुईवि । मह पउमचक्कवइणो, बंधुत्ति पयच्छियं तुझ ॥ 212 ॥ .नवरं तिण्ह पयाणं, बहिहिए जमबलि करिस्सामि । इय दुव्बयणं सौं, वै कोवेण सह विण्हू ॥ 213 ॥ अह बडूंतो जाओ, सो तणुणा लक्खजोयणपमाणो । पज्जलियकोवजलणो, भयजणगो पलयकालु च ॥ 214 ॥ पुवावरजल. हीसं, दुनि पए देइ तत्थ पिण्डमुणी । तैयस्स नत्थि ठाणंति, मुचए नमुइपिटुमि ॥ 215 ॥ वज्जेणिव पाएणं, अक. मिओ सो महीइ निक्खिचो । तहवि न कोवो मुंचइ, तं चिरकालाउ मिलिउच्च ॥ 216 ॥ कंपावतो धरणि, उच्छा। लंतो य जलनिहिजलाई । ढालंतो गिरिसिहरे, करेइ पयदडुरं चिन्हं ॥ 217 ॥ अह महपउमो चक्की, तक्षणमंतेउराउ #नीहरिकं । सीयज्जरत्तगत्तुन्व, वेविरो आगो तत्थ ॥ 218 ॥ तो बद्धमौडनिवईहि, संजुओ सयलपुरजणेणं च । मना. वह विण्हमुणि, तप्पयपउमंमि लग्गंतो ॥ 219 ॥ अह तं चारणमणिणो, थुणति होऊण कन्नमलम्मि । सुयवयणकु. सेहिं, गयं व ताडंति एवं च ॥ 220 ॥ भो ! भो!. विण्डमुणीसर, उज्झे तवो गलेइ सम्मत् । मयलिज्जइ तुज्झ वयं, कोहपिसायं वहंतस्स ॥ 221 ॥ मुंचसु को गिण्हेसु, उपसमं तह घरेसु मणमुदि । मा मुज्झम् मूढो इव, जाणतो सुय. CHOCOL-03-2-OCT-LOS- PRESEALPEPARATECREASAN C // 85 // SL Page #183 -------------------------------------------------------------------------- ________________ AAAE5 % 9 भणियमेयं ॥ 222 ॥ ज अजियं चरित, देसूणाएवि पुव्वकोडीए । तंपि कसाइयमित्तो, हारेइ नरो मुहुत्तेण ॥ 223 ॥ जह वणदवो वणं दव-दवस्स जलिओ खणेण निद्दाइ । एवं कसायपरिणौ, जीवो तवसंजमं दहै ॥ 224 ॥ इत्थंतरम्मि सोहम्मसामिणा वैयरं इमं नाउं । देवीउ पेसियाओ, आगंतुं बिति महरसरं । / 225 ॥ तुम्हारिसाण कोवो, न हु अ जुज्जइ नाणदंसणधराण । जेण खमाकरणखमासमए भणिया खमासमणा ॥ 226 ॥ इय उवसामिज्जतो, उव संतो सो महंतकटेण । गहिया नियएहि मही; तिविक्कमो तेण विक्खाओ ॥ 227 ॥ अह महपउमो चक्की, नियान्नाण. त्तनिंदणापुव्वं । खामै चिन्हकुमारं, थुणेइ तह भत्तिवयणेहिं । / 228 ॥ तो विन्हुमुणी पुरओ, काउं पुरजणनरिंदपरि. यरिओ । महई पभावणाए, पत्तो सुव्वयगुरुसयासे ॥ 229 ॥ वंदिय खामेइ गुरुं, गिण्हेइ विसेसओ य गिहिधम्म । नमिउं च चेइयाई, संपत्तो निययभवणम्मि ॥ 230 ॥ तो महपउमो चक्को, छक्खंडमहीचई कुणै भवणे । जिणभवणबिंबठावण-रहजत्तापमुहकिच्चाई ॥ 231 ॥ भुवणच्छेरयभूयं, सिरिजिणसासणपभावणं काउं । निम्महियसत्तुवग्गं, रज पालित्त चिरकालं ॥ 232 ॥ तो चक्कपट्टिरिद्धिं, परिहरि सुगुरुपायमूलम्मि । सामन्नमसापन, पडिवत्रो महपउमचक्की । / 233 ॥ उग्गतवं तविरुणं, दहिऊण य घाइकम्मवणगहणं । उप्पाडियवरनाणो, सिद्धिपयं सासयं पत्तो ॥ 234 ॥ विण्हुकुमारोऽवि मुणी, जिणसासणौन्नई करेऊण । उग्गतवचरणनिरो, विहरेइ महीइ चिरकालं ॥ 235 ॥ निट्टवियाट्टकम्मे, परिपालियनिरइयारमुणिधम्मो । लहि केवलनाणं, संपत्तो सासयं ठाणं ॥ 236 ॥ तपःफलाद्वि. ष्णुकुमारसाधु-मयोऽपि jaataadbhutdivyshktiH| मे महानन्दपदमतिष्ठां, ततस्तपस्यंतु जना नितान्तम् ॥ 237 ॥ 5 + 5 Page #184 -------------------------------------------------------------------------- ________________ धर्मविधि इत्युक्तं धर्म्मभेदाख्यसप्तमद्वारमध्यगम् । चरित्राद्वैष्णुकौमाराद्विचित्रतपसः फलम् ॥ 238 ॥ 112411 130x30 इतः क्रमसमायात-भावनाफलदर्शिनीम् । दृष्टान्तशालिनीमेनां, गाथामित्याह सूत्रकृत् ॥ 1 ॥ भावणभावियमइणो, गिहिणोऽवि लहित्तु केवलं नाणं । परमपयं संपत्ता, केऽवे इलापुत्तनाएण ॥ 39 ॥ व्याख्या - भावना - मनसः शुद्धपरिणामस्तेन भावितमतयो - वासितान्तःकरणाः, ' गृहिणोऽपि - गृहस्था अपि आस्तां निरगारिणां वार्त्ता, तेषां तद्योगे परमपदलाभनिश्चयात्, लब्धा प्राप्य केवलज्ञानं परमपदं मोक्षलक्षणं सम्प्राप्ताः केस्पि भव्या इलापुत्रज्ञातेन - इलासुतदृष्टान्तेन ॥ 39 ॥ स चायं दृष्टान्तः अकलंकरायकलियं, वररमणीभूसियं विभूइल्लं । ईसरसरीरसरिसं, नयर मिलावद्धणं नाम ॥ 1 ॥ तत्थत्थि इन्भ नामो, सिट्ठी वररयणरासिपारकलिओ । गंभीरो गुरुसत्तो, लच्छोनिलओ समुदुन् ॥ 2 ॥ से धारिणिति भज्जा, सयाविकयआयरा गुणगणेसु । दोसेहि दूरओच्चिय, परिचत्ता मच्छरणं व ॥ 3 ॥ सुहसायरमग्गाणं, तेर्सि दिवसे सु ऐक्कमंते । के उग्गमुव्व जाया, अपुत्तया दुक्खसंजणणी ॥ 4 ॥ अह तत्थ इलानामा, पुरदेवी आसि ऐसयावासा । संकप्पियत्थपूरण-पवणा कप्पहुमलय व्व ॥ 5 ॥ तीसे सिद्धो सपिओ, जणपत्राहेण सुणिय विक्खाई । पुत्तप्पत्तिनि मित्तं, एवं ओयाइयं कुणै ॥ 6 ॥ जै मज्झ मुओ होहो ता करिस्सामि देवि ! तुह भवणे । जत्तामसवमहं नामपि तवाभिहाणेण ॥7॥ भवियन्वयावसेणं, संजाओ सेट्ठिणोह अह गन्धो । पडिपुत्रे दिणे, सुर्य पसूषा य सुमुहुते ॥8॥ ॥86 ॥ Page #185 -------------------------------------------------------------------------- ________________ 651-5-15%EOS - तत्तो इलाइ भवणे, कारै जत्तामहूस सिट्ठी । दिवसे य दुवालसमे, देइ इलापुत्त इय नामं ॥ 9 ॥ अह सो वुड्डि gacchai, 12 nivigcha piugihammi nivsNto| रमणीयरायचंपय-तरु व्य गिरिकहरमज्झम्मि ॥ 10 ॥ तेण कलासस्थाई, सव्वाइ। वि अहिगयाइ~ लोलाए । थोपदिणेहिवि जाओ, सयलकलापारगो तत्तो ॥ 1 ॥ अह तारुन्नं पत्तो, आणंदतो जणं स सम्वत्थ । कीलै य जहिच्छाए, सदि दुल्ललियमित्तेहिं ॥ 12 ॥ अन्नदिणे पुरतीरे, नच्चंतिं लंखपुत्तियं एगं । विनाणरूव। रेहं व, पिक्खए सो इलापुत्तो । / 13 / / तो चिंतै सो हियए, अहो अहो रूवमसरिसमिमोए । विनाणलच्छिलोला. उक्करिसो कोऽवि हु औब्बो ॥ 14 ॥ लावन्नरसनईए, उदग्गसोहग्गधणनिहाणाए । निम्मावणे इमीए, नणं अवरो विही कोऽवि ॥ 15 ॥ एवं सो शायंतो, मंतरहस्सं व तं नहिं हियए । तग्गुणगणेहि बध्धु ब्व, चलै ठाणाउ नो कहषि ॥ 16 ॥ अह तं निरिक्खिऊणं, चित्तालिहिय व निश्चल मित्ता । जपंति धरिय बाहुंमि, किं सहे ! शायसि मण. म्मि ? ॥ 17 ॥ सो पुण तम्मणियाई, वयणाई मुणै नेव बहिरु ब्व । mRu ब न वा किंचिवि, तेसिं पच्चुत्तरं देइ ॥ 18 ॥ लज्ज कुलमज्जायं, अवकित्तिभयं च लंघिउं अह सो। तीइ नडोए लीणो, करेइ एवं मणो सहसा ॥ 19 ॥ एवं चिय पउमच्छि, नडीमहं कहवि परिणैस्सामि । नो वा पविसिय जलणंमि, जीवियं परिचैस्सामि ॥ 20 ॥ मिचेहि आउ। लेहि, अह कहमवि सो गिहम्मि आणीओ । तत्यवि तहेव चिटै, चिंतासंतत्तसव्वंगो ॥ 21 ॥ तत्तो तप्पियरेहि, विसं-12 | ठुलं तं तहा निरिक्खेउं । पुट्ठा तस्स वयस्सा, संभमओ भो किमयंति ॥ 22 ॥ मिनेहि वि सो पुट्ठो, निबंधाओ म. 18 जोगयं आह । तं आयनिय जणओ, संजाओ बज्जपहौ व्व ॥ 23 ॥ अह आगंतूण सयं, सभणइ किरे विचितियं तुम्र्। %A059095 Page #186 -------------------------------------------------------------------------- ________________ PARICA धर्मविधि/ चंडालजलं ऐसीयलंपि किं इच्छए विप्पो ? ॥ 24 ॥ कि रूवगुणवईजी, न संति दुप्पुत्त ! इमपुत्तीओ । आलवण- पकरणम् ॥ 87 ॥ स्सवि अणरिह-मिमं नहिं जमभिवंछेसि ॥ 25 / / अह आह इलापुत्तो, ताय ! वियाणे अहंपि अत्यमिमं । किंतु पयहेइ ममं, कामो वामो हदेणेव । / 26 ॥ किच्चाकिच्चं गरुयावि, ताय ! न मुणंति मयणगहगहिया । ता ई जाणतावि हु, तुम्भे मं एवमाइसह ॥ 27 ॥ तो सिही अचिकिच्छ, तं नाऊणं उविक्खिऊण गओ । कुधिओ उविक्खिणीया, इय सत्यपयं मुमरिऊण ॥ 28 ॥ इत्तो य इलापुत्तो, पभणावै ते नडे समित्तेहिं । कणएणवि तोलेउ, एयं मे कन्नयं देह * ॥ 29 ॥ तेहिवि जंपियमेयं, धणेण बहुणावि अम्ह नो कज्ज । किं विक्कयत्थमेसा, अम्हेहि नडी इहाणीया ॥ 30 ॥ उवभुज्जतं दन्वं, जाइ खयं ऐबहंपि कालेण । एसा पुण अम्हाणं, सयावि जंगमनिही अखओ ॥ 31 ॥ जै तस्स है अस्थि नेहो, उवरि एयाइ ता नडो हौ । अम्हाण मिलौ सोऽवि हु, तह सिक्खौ सिप्पविज्जाओ ॥ 32 ॥ तो पुन्वभवसिणेहा,तीए अचंतरचहियो सो । लज्जाजणाववायाइ, कारणे मुयै दरेण ॥ 33 / / मिलै य तेसिं तज्जाइउ न्य । मूढो भमेइ तेहि समं । सिक्खेइ तओ सिग्धं, सो निउणं सिप्पविज्जपि ॥ 34 ॥ अह तं जपंति नडा, तुम इलापुत्त ! संपर्य बहुयं । दन्वं उज्जिऊणं, परिणम एवं नहिं तुहो ॥ 35 ॥ अह सो तेसिं वयणं, मनिय नडपेडएण प्रिय्रिओ। दव्योवज्जणकज्जे, पत्तो विनायडपुरम्मि ॥ 36 ॥ वैयरमेयं एयस्स, जाणिउं कउगेण तत्थ निवो । तं आहविउं जंपइ, दंसमु नियावसरं मज्झ ॥ 37 ॥ तो बीयदिणे पत्तो, नियसामग्गीजुओ इलापुत्तो । संतेउरो निवोऽवि हु, निरिन क्खि नमुवविहो ॥ 38 ॥ अह अम्भलिहवंसो, नदेहि भूमीड तत्थ निक्खणिओ । बद्धो य kolaeK, चउदिसि मुहि * 8 ॥ Page #187 -------------------------------------------------------------------------- ________________ क ब । ढदोरेहि ॥ 39 ॥ वसस्स उवरि गरुयं, निवेसियं कढफलयमेगं च । अंतेसु तस्स निहिया, लोहमया कीलया दो दो है ॥ 4 ॥ (वा)यंति तहा जुगवं, वाइवाइंगुरुस्सरं तत्थ । ननिरिक्खणहेउं, आइवणत्थं च लोयाणं ॥ 41 ॥ तत्तो य इलापुत्ती, असिखेडयवुग्गपाणिओ sNto। सच्छिद्दपाउए पहिरिऊण तं वंसमारूढो ॥ 42 ॥ / / सा कनया नडो पुण, गाइणिविदेण संगया तत्थ । होऊण वंसमृले, गायै सरगामसंसुद्धं ॥ 43 / / वंसुवरि इलापुत्तो, नच्चेई खग्गखेडएवि स्मे। पेक्खगजणनिवहाणं, तैया सह अंतकरणेहि ॥ 44 ॥ किरणाइ~ सत्त पच्छा-मुहाइ सत्तेव अभिमुहाई च । सो देइ कील. गगए, कुव्वंतो पाउयाछिद्दे ॥ 45 ॥ तो नट्टेणं तेणं, इमस्स ऐसाइणा जणो सन्चो । तह रंजिओ मणे जह, जाओ सब्बस्सदाणमई ॥ 46 / / नवरं पढमं चायं, दिजंतं नरवरेण तस्स तहिं । चिट्ठइ पडिक्खमाणो, बलाउ हत्यमि धरिउ ब्व ॥ 47 ॥ राया तं पुण कन्नं, पिक्खिय चिंतेइ तीइ अणुरत्तो । परिणेमि अहं एयं, जै एसो मरै पडिऊण ॥ 48 ॥ तो भणइ इलापुत्तं, चुकमणो नरवई अहो सम्मं । न तुमं दिवो सि मया, ता पुणरवि देसु किरणाई ॥ 49 ॥ अह कसि. णमुहो जाओ, सन्चोऽवि जणो तहिं ससौ व्व । तोसाउ इलापुत्तो, वि तह पुणो देइ किरणाई ॥ 50 ॥ तप्पडणाकंखाए, तहेव जंपइ इलामुयं निवई । तत्तो सयलजणेणं, नायं रन्नो मणो दुटुं । / 51 / / आसापिसायनडिओ, इलामुओ ताइ पुणरवि करेइ । किं किं न कुणंति जणा, अंतरिया लोभ्मुच्छाए?॥52॥ ऐ चिंतै नरनाहो, अच्छरियमिमस्स मुदिढ अब्भासो । जे एस विसमकिरणे, प्रणी पुणो देह अक्खलिओ ॥ 53 ॥ तत्तो जंपइ निवई, दुट्ठो दहण तं परिस्संत । | देस पुणोऽपि हु किरणे, अदरिदं जेण कारेमि । / 54 ॥ तं आयभिय कोओ, विरचचित्तो निवम्मि तह जाओ । जह -बकर Page #188 -------------------------------------------------------------------------- ________________ विपिन पञ्चक्खपि तहिं, अक्कोसे देइ भूवइणो ॥ 55 ॥ तत्तो इलामुएणवि, नार्य निवैस्स दुहिययत्तं । एसोवि नडीलुद्धो, तापकरणम् ॥ 88 ॥ नूण मह मच्चुमीहेइ ॥ 56 / / तैया य समीवत्ये, धणिणो कस्सवि गिहम्मि स महप्पा । वंसग्गत्यो पिक्खइ, भिक्खट्ट H मुवागए मुणिणो ॥ 57 ॥ तो गाढायरपुवं, मणुनाहारगाहणकरण । अन्भस्थिति तहि, एरिसरूवाहि रमणो. हिण्॥58 ॥ उन्नयपीणपओहर-मंडलघोलंततारहाराहि । भत्तिवमुभवसंभम-रहसियंसुयपयडमालाहि ॥ 59 ॥ रण. शणिरकडयकंकण-नेउरकिकिणिरवेण गुहिरेण । माणसगुहापमुक्तं, जग्गावतीहि मयणहरि ॥ 60 ॥ तईसणेऽवि तेसि, आहारविमुद्धिबद्धदिट्टीण । जियइंदियपसराणं, न चलै चित्तं मणागपि ॥ 61 ॥ तं दहमिलापुत्तो, चिंतै संवेगरंग. रससित्तो । एयम्मि जीवलोए, अहह ! महामोहमाहप्पं । / 62 / केरिसकुळम्मि जाओ, अहं समिद्धमि उत्तमगुणम्मि । ईसरकबाहिवि कित्तियाहि अभत्थिओ तैया ॥ 63 ॥ रत्तो पुण एयाए, नडीइ जस्संगवंछिएणावि । इत्थवि जाओ ॥ हा घिद्धो, ठाणं एरिस अगत्थाणं ॥ 64 ॥ पावो अकजनिरओ, कह देसिस्सामि नियमुहंपि अहं । अन्नाणत्तेण तया, न य गणिओ जेण जणओऽवि ॥ 65 ॥ सुणियं न मित्तभणियं, न चिंतियं अप्पणो य लहुयत्तं । न कुलक्कमोऽवि गणिओ, द न लज्जियं नियगुणाणपि ॥ 66 ॥ नीरस्स पवाहेण व, मए तया नीयगामिणा ताव । विहियं अकज्जमेयं, मज्झवि अहिओ |* HI इमो निवई ॥ 67 ॥ परिणीय अच्छरोवमरूवाओ, भ्य्राय्क्नाओ|सिच्छाइ विसयसुक्खं, भुजंतोऽवि हुन जं तितो ॥ 68 ॥ एयाइ A~chappAe, नडीइ रनो न लज्जइ इयाणि । अवजसरज्जभंसाइ, जायए जेण तत्कालं ॥ 69 ॥ | 388 // | सव्वत्थवि अक्खलियं, वित्थरै महीइ मोहनिवळलियं । परमपयबद्धमइणो, मुत्तण इमे महामुणिणो ॥ 70 / / सिंगार । मान%-1SECRECOR Page #189 -------------------------------------------------------------------------- ________________ DEA5 सुंदरामुवि, दिद्वासु वरंगणासु जं एवं । धाराहयन वसहा, वचंति महिं पलोयंति ॥ 71 ॥ दरे वयणवियारो इमाण न रमै मणोऽवि रमणोसु । तिहुपणनईवि मयणो, जींदियागं कुगौ किं वा ॥ 72 ॥ ता एर चिआ धना, निम्मलसीलधारिणो तिजए । लग्गो अहंपि संपइ, उत्तममग्गम्मि एयाण ॥ 73 ॥ एवं तिगरणमुद्ध, भातो खत्रिय घाइकम्मो सो। भावचरित्तारूढो, पावेई केवलं नाणं ॥ 74 ॥ नडध्यावि हु नाऊण, निवइणो तं मणोगय भाव्ण्। चिंतै धिरत्यु मह जुव्वणस्स तह रूवललियाण ॥ 75 ॥ मज्झ कए एगेणं एएणं मोहमोहियमणेग । चत्ताइ जणय जणणी-लच्छीसकुलकमाईणि ॥ 76 ॥ बीएण निवइणा पुण, इमिणा तं कि पि वरसियं हियर । जे वुत्तुं पि न तीरै, विवेयवंतेहि वयणेण ॥ 77 ॥ ता एसो संसारो, पिक्खिज्जतो विवेयदिहोए । सव्वाणत्याण गिई, परिहरियया कुसंगो व्व ॥ 78 ॥ इय संवेगमुहारस-सित्ताए भ्व्विर्त्त्चित्ताए। तोएवि खोणकम्माइ, पापियं केवलं नाणं ॥ 79 ॥ अह तत्य निवैपासे, आसीणा आसि पट्टदेवीवि । सावि हुतं निवभावं, दिद्विवियाराइणा मुणै ॥ 80 ॥ चिंतै य महतोऽवि हु, जगजगडणमोहमोहिया होही । मैराउम्मत्ता इव, किच्चाकिच्चं न जाणंति ॥ 8 ॥ नो वा कत्थेस निवो, कत्य इयं लेखपुतिया मैला । कत्थ इमो अणुरागो, अम्हाणं सबिहाणेऽवि ॥ 182 ॥ एवं विडम्बणाफल-मवलोइय एरिस भवसरूवं । पडिबंधो विसएमुं, जो अज्जवि सो महामोहो ॥ 83 ॥ इय सुद्भाव्न्नान्ल्-जालानिक्म्म्क्क्खाए। केवलनाणुप्पत्ती, जाया तीसेवि तकालं ॥ 84 ॥ निम्मलनियकुललंछन-जणयं तं तारिस जणविरागं । पिक्खेऊण विरचो, चिंता हियए नरिंदोवि ॥ 85 ॥ पदयं मजा पहुत्तं, पम्भहू~ तह विवेयमाहप्पं । लोयविरुदंपि मए, -CCIMoteADHAA%% % ARS Page #190 -------------------------------------------------------------------------- ________________ // 89 // GEEEE ARE एवं चिंतियमकज ॥ 86 ॥ जह जळही सलिछेहि, दुप्पूरो इंधणेहि जलणो वा । तह. एसोऽनि हु अप्पा, पहुएहि प्रकरणम विसयसुक्खेहि ॥ 87 ॥ चै कुलादि एसो, रत्तो एआइ अह धणासाए । संपत्तो मह पासे, मए वि पुण एरिसं वि. हियं ॥ 88 ॥ ता को अप्पवसप्पा, निवसइ संसारचारए इत्थ । जत्थ चलंति अठाणे, मइओ अम्हारिसागंपि ॥ 89 ॥ इच्चाइ भावणाजल-पक्खालिअकम्मकद्दमो सोऽवि । आरुहिय खवगसेडिं, संजाओ केव्ल्नान्नी॥10॥अः तेसि चउण्हं। पि हु, अप्पडिहयनाणमुणियतिजयाणं । एसा ठी ति सासण-देवी अप्पेइ मुणिवेसं ॥ 91 ॥ आसन्नवतरेहिं तच्चरियन चमक्किएहि अह तत्थ । स इलामुयस्स वसो, सुवन्नकमलीको सहसा ॥ 92 ॥ तत्तो तत्थासीणो, पडिबोहत्यं समत्या लोयाण । स्वइसइ इलापुत्तो, एवं नियन्वभवचरियं ॥ 93 ॥ नयरंमि वसंतौरे, आसि दिओ अग्गिसम्म नामेण । जो सच्छंदमईवि हु, गुरुजणाणं न लंघेइ ॥ 94 ॥ अह सो कयाइ धम्मं, सोऊणं सुगुरुपायमूलम्मि । पडिवज्जइ पधज्ज, पढइ य मुत्तं च उवउत्तो ॥ 95 ॥ तन्मज्जावि हु दिक्ख, गिण्डै पइणोऽणुरागसंगेण । तो साहुणीसमीवे, सावि हुविहिणा मुयं पढइ ॥ 96 ॥ अह अग्गिसम्मसमणो. न मुयै भज्जाइ उपरि अणुरायं । सावि पुण बंभणी हं, इय ॥ जाइमयं सया धरै ॥ 97 ॥ तत्तो य अणालोइयापडिकताइ अणसणं काउं । उप्पन्नाई दुनिवि 'वेमाणियदेवमज्झम्मि । ॥ 98 ॥ सो अग्गिसम्मजीवो, चविऊण अहं इलामुओ जाओ । भज्ज्वाय जाइमयओ, एसा जाया नडी मैला ॥ 29 ॥ | तो भज्जानेहेणं, पुष्वमणालोइएण नडिओ हं । इत्तियकालं संपइ, पुण सुद्धो भावणावसओ ॥ 100 ॥ इय अच्छेरयभूयं, * सौं दटुं च तेसि परियमिमं । पडिबुद्धो तत्थ जणो, भावणयम्मुज्जुओ जाओ ॥ 101 ॥ इलासुतस्त्यक्त्तगृहिवतोऽपि, Page #191 -------------------------------------------------------------------------- ________________ 4 % यत्कष्टतः साधुभिरप्यलभ्यम् । तत्केवलज्ञानमवाप यस्मात्, तां भावनां भी भविकाः ! कुरुध्वम् ॥ 102 / / इत्युक्त ध. | म्र्मभेदाख्य-सप्तमद्वारमध्यगम् । भावनाधर्ममाहात्म्य-मिलापुत्र चरित्रतः ॥ 103 / / यदुक्तं साधुगार्हस्थ्य-भेदाद्धो द्विधेति च । तस्य प्रकाशिनीमेना. गाथामित्याह सूत्रकृत् ॥ 1 ॥ साहुगिहिधम्मभेया, दुविहो धम्मो य तत्थ जइयव्वं । पढम जईण धम्मो, गिहिधम्मे तदसमत्थेहिं ॥ 40 ॥ व्याख्या-साधुगृहिधर्मभेदात् द्विविधो-द्विभकारो धर्मश्चा-समुच्चये तत्र-तयोर्विषये यतितव्यं-उधमनीयं । क्वेत्याह-प्रथमं यतीनां धर्मे तदसमर्थैः-यतिधर्मशक्तिविकलैहिधर्मे यतितव्यमिति सम्बन्धः ॥ 40 ॥ तयोः किम्मूलमित्याह मूलं तेसिं तरुस्स व, सम्मत्तं जमिह होइ भव्वाणं । सदहणं देवयधम्म-मगसुस्समणतत्तेसु ॥ 4 ॥ व्याख्या-'तेसिं' ति माकृतत्वात् तयोः-साधुगृहिधर्मयोर्मूलमिव मूल आधारभूतत्वात् , कुस्येव ?. तरोरिव, कि ? सम्यक्त्वं, तच्च किंस्वरूप मित्याह-यदिह भव्यानां देवताधर्ममार्ग श्रमणतत्वेषु श्रदधानं, तत्र देवतादीनां पश्चानां लेशतः । स्वरूपमुच्यते, तद्यथा-सर्वज्ञो जितरागादिदोषत्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽहन् परमेश्वरः ॥ 1 ॥ ये A3 Page #192 -------------------------------------------------------------------------- ________________ प्रकरण ॥ 9 ॥ % स्त्रीशस्त्राक्षसूत्रादिरागाधङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥ 2 ॥ दुर्गतिपपत्माणिधारणाधर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ 3 ॥ मिथ्यादृष्टिभिराम्नातो, हिंसाचैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥ 4 ॥ देवार्चासदगुरूपास्तिजीवरक्षादिकार क्रियाः । सम्यकविधानमेतासामेष मार्गोऽप्व्र्ग्द्ः॥ 5 ॥ स्वबुद्धिकल्पितानेककुग्राहग्रस्तचेतसाम् । या प्रवृत्तिगां स स्यादमार्गो दुर्गतिपदः ॥ 6 ॥ महाव्रतधरा धीरा, भैक्स्स्मात्रोप्जीविन्ः। सामायिकस्था धर्मोपदेशका गुरवो म्ताः॥7॥ सर्वाभिलाषिणः सर्वभोजिनः स्प्रिग्र्हाः। / अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ 8 ॥ जीवाजीवौ तथा पुन्न्य्-mpunnyaashrvsNvraaH| निर्जरा बन्धमोक्षौ च, तवा नीति नवाभ्यधुः । / 9 / / एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । इत्यादिकमत त्वं स्यात्, प्रमाणान्तरबाषितम् M ॥ 10 ॥ एतेषु यत्सम्यश्रद्धानं तत्सम्यक्त्वमिति भावार्थः ॥ 41 ॥ इदानीं 'तद्भदानुपदर्शयमाह तं पुण निसग्गउवएस-पमुहभएहि दसविहं सम्म । धारिज्ज वज्जिऊणं तिविहं तिविहेण मिच्छत्तं ॥ 4 ॥ व्याख्या:-तत्पुनः सम्यक्त्वं धारयेत-विभृयात निसर्गोपदेशरुचिप्रमुखभेदैर्दश विधम् , तद्यथा-निसग्गु 1 वएसा, 2NA 3 मुय 4 बीया 5 भिगम 6 वित्थर 7 कियासु 8 / संखेवे 9 धम्ममि य 10, रुइणो सम्मत्तमिय दसहा ॥ 1 ॥ जो जिणदिहे भावे, चउन्धिहे सद्दहेइ सयमेव । एमेव नत्रह चिय, निस्सग्गरुई स नायव्यो । ॥ 2 ॥ एए चेव उ भावे, EC%आत 90 ॥ Page #193 -------------------------------------------------------------------------- ________________ 5361393ङ्क् उवैढे जो परेण सद्दहै । छउमत्येण जिणेण व उवएसरुइत्ति बोद्धव्वो ॥ 3 ॥ रागो दोसो मोहो, अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु ANAI भणिओ ॥ 4 ॥ जो मुत्तमहिज्जतो, सुएण उग्गाहए य सम्मत्तं । अंगेण बाहिरेण व, सो मुत्तरुइत्ति नायव्यो ॥ 5 ॥ एगपएणेगाई, पयाइं पयरई रुइय स्म्म्त्ते। उदगि व तिल्लविंद, सो बीयरुइत्ति नाय्व्वो॥ 6 ॥ सो होइ अभिग्गमरुई, सुयनाणं जस्स अत्थओ दिटुं । एक्कारस अंगाई. पइन्नगा दिहिवाओ य ॥ 7 ॥ दव्वाण सव्वभावा, सव्वपमाणेण जेण उवलद्धा । सव्वाहि नयविहीहिं, वित्थाररुई हवै एसो ॥ 8॥द्स्न्न्नान्न्च्रित्ते, तवविणए सच्चसमीगुत्तीसु । जो किरियाभावरओ, सो खलु किरियारुई नाम ॥ 9 ॥ अणभिग्गहियकुदिट्टी, संखेवरूइत्ति होइ नायव्यो । अविसारओ पवयणे, अणभिग्गहिओ य सेसेसु ॥ 10 ॥ जो अत्थिकायधम्मं, सुयधम्म खलु चरित्तधम्मं च । सद्दहै जिणाभिहियं, सो धम्मरुइत्ति नायव्वो ॥ 11 ॥ इति दशविधं सम्यक्त्वं धारयेदिति पिण्डार्थः, किं कृत्वेत्याह-वर्जयित्वा-परित्यज्य त्रिविधं त्रिविधेन-मनोवचनकायैः किं तत् ?-मिथ्यात्वं, तस्य स्वरूपमिदं-देवबुद्धिरदेवेऽपि, है। कुगुरौ गुरुवासना । अतत्त्वे तत्त्वबुद्धिर्या, तन्मिथ्यात्वमुदाहृतम् ॥ 1 ॥ इदानीं सम्यक्त्वलाभे यत्कर्त्तव्यं तत्सदृष्टान्तमाह अश्दुलहे सम्मत्ते, संपत्ते भोगसंगमवहाय । गिएइहज्ज साहुधम्मं, दसभेयं थूलनडु व ॥ 43 ॥ व्याख्या-अतिदुर्लभे-बहुकर्मक्षयोपशमलभ्यत्वात् सम्यक्त्वे सम्पाप्ते भोगसङ्ख-विषयसुखं अपहाय-परित्यज्य साधु 8156159144199% Page #194 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 91 ॥ धर्मे दशभेदं गृहीयात्, ते चामी भेदाः तीय मद्दव व मुत्ती तत्र संजमे य बोधवे । सच्चं सोयं याकिंचणं च, बंनं च जैधम्मो ॥ 44 ॥ व्याख्या:-- तत्र क्षान्तिः-क्षमा 1, मार्दवं - अस्तब्धत्वं 2, आर्जवं - अकौटिल्यं 3, मुक्ति:- निर्लोभता 4, तपः-अनशनादि द्वादशविधं 5, संयमः - पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः sptdshbhedH॥1॥6, सत्यंअलीकवचनत्यागः 7, शौचं - अदत्तादाननिषेधः 8, आकिंचन्यं - निष्परिग्रहता 9, ब्रह्म- चतुर्थव्रतपालनं 10 / इत्येष दशधा धर्म्मः, सर्वज्ञैः परिभाषितः । ज्ञात्वा चैव हि कृत्वा च गच्छति परमां गतिम् 1 ॥ क इव स्थूलभद्र इव ॥ 44 ॥ तत्सम्बन्धश्चार्यास्थि इह भरहखित्ते, बहुविहवणसंडगिरिवरविचित्तं । नयरं पाडलिपुत्तं, सग्गं व सया विबुहजुतं ॥ 1 ॥ साहियभरहतिखंडो, हरिव्व रिउअमुरखंडणपर्यंडो । लच्छी कयाणंदो, तस्थासि महानिवो नंदो ॥ 2 ॥ सयलंतेउर तिलया, महग्घसीलाइगुणरयणनिलया । नरवैचित्तावासा, तस्स पिआ आसि ससिहासा ॥ 3 ॥ मंती से सगडालो, फुरंतमिच्छत्त कंदकुद्दालो । जो सत्तसमुदणं, उवभिज्जइ सह समुद्देणं ॥ 4 ॥ सीलालंकारधरा, सयावि पच्चक्खरूवगुणपवरा । तस्स पिया थिरपगई, औव्वलच्छिन्न लच्छिवई ॥ 5 ॥ पुत्तो य थूलभद्दो, निम्मलगुणरयणउब्भवसमुद्दो । रुवेणं कंदप्पो, बुद्धीए तियसगुरुकप्पो ॥6॥ तब्बीओ पुण सिरिओ, कलाहि निसिनाह इव अलंकरिओ । जो सोमपगैगुणओ, सयलजणानंदसंजणओ ॥ 7 ॥ तत्थेव आइ प्रकरणम् ॥ 91 ॥ Page #195 -------------------------------------------------------------------------- ________________ RSHABASAHASHISHEKAISE मा वेसा, विनायासेसरैगुणविसेसा । कयकामुयजगतोसा, सुपसिद्धा नामओ कोसा ॥ 8 ॥ तम्भोगसुहासत्तो, स थूलभद्दो अणंगम यमत्तो ! तीसे गिहम्मि वसिओ, बारस वरिसे विस्य्र्सिओ॥9॥ सिरिओऽवि अंगरक्खो, विहिओ नंदेण रिउविजयदक्खो । रन्नो वीसासाओ, बीयं हिययं व सो जाओ ॥ 10 ॥ इत्तो य तत्थ पत्तो, वररुइनामेण माहणो एगो । चउविजावउवयणो, सिठिकरो नवकव्वाणं ॥ 11 ॥ सो गंतूग पभाए, नंदनिवं संथुणेइ अत्थाणे । नवविरइयकव्वाणं, अणुदिणमट्टत्तरसरण ॥ 12 ॥ मिच्छत्तियंति काउं, सगडालो नेव तं पसंसेइ । नंदो तुट्ठोऽवि तओ, न तुविदाणं कुणै तस्स ॥ 13 ॥ तं नाऊण वररुई, दाणासंपत्तिकारणं तत्थ । आराइ देवीभिव, घरणिं से मंतिणो निचं ॥ 14 ॥ सो तुद्वाए तीए, अन्नदिणे पुच्छिओ कहै कजं । निवपुरओ तुह भत्ता, मह कन्वाई पसलेउ ॥ 15 ॥ तस्सुवरोहेण तओ, विन्नत्तो तीइ भणइ मंतीवि । मिच्छत्तियस्स वयणं, कहं पसंसामि एयस्स? ॥ 16 / / अह तीएं अग्गहेणं, भणिओ तं तह पवज्जए मंती । इत्थीबालामूढाण, अग्गहो जेण ऐबलिओ ॥ 17 ॥ तो निवपुरओ कब, नवं पदंतस्स तस्स न्र्विन्नो। मंती अहो सुभासिय-मिमंति वयणं पयंपेइ ॥ 18 ॥ तं सो दीणारसयं, अहियं देइ तस्स नंदनियो । जं जीवावै राय-प्पहाणवयणपि अणुकूलं । / 19 / / अडहियदीणारसए, दिजंते पैदिणपि नरवइणा । विनवै निवं मंती, निच्चं दिज्जइ किमेयंति ? / / 20 / / अह भणइ निवो मंति, देमो एयस्स तुह पसंसाए । जै देमो सयमम्हे, ता किं पुवंपि नो दिन्नं ? ॥ 21 ॥ मंतीवि भणइ सामिय !, एस पसंसा इमस्स नो विहिया । तया परकीयाई, कव्वाइ पसंसियाइ मए । / 22 ॥ एसो परकम्बाई, सकयाइ करित्तु पढइ अम्ह पुरो । किं सच्चमिमं नो वा ?, इय पुच्छइ नरवई मंतिं ॥ 23 ॥ एएण पढियकन्वाइ, देव ! जाणंति बालियाओवि । दंसिस्सामि पभाए, इय भणइ निवंपि सगडालो । / 24 ॥ HORSCIECESSAGROCEROCEECRECREE Page #196 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 92 ॥ 35513445 तस्स य सत्त सुयाओ, इमाउ जक्ख त्ति जक्खदिन्ना य । भूया य भूयदिना, e(से)NA रेणा तहा वेणा ॥ 25 ॥ तासि जिट्ठा प्रकरणम गिण्हइ, इगवारुतं तहावराओऽवि । दुतियावारक्कमओ, जा सत्तहि सत्तमी भणइ ॥ 26 ॥ अह बीयदिणे ताओ, नीयाओ नियसुयाउ निवपासे । जवणीअंतरियाओ, निवेसियाओ य सचिवेणं ॥ 27 ॥ तत्थ (य) अट्ठहियसए, पढिए कव्याण तत्थ वररुइणा । पभगति जहाकमसो, मंतिमुयाओऽवि तह चेव ॥ 28 ॥ तो नंदनिवो रुट्ठो, तं दाणं नेव देह वररुइणो । जं सचिवकओवाया, अणुग्गहे निग्गहे य खमा ॥ 29 ॥ अह वररुइणा गंतुं, जंतं गंगाजलंमि संठवियं । तम्मज्झे अद्वत्तर-दीणारसयस्स गंठी य ॥ 30 ॥ तो दिवसमुहे गंगं थौं जंतं पएण अक्कमै । तत्तो ते दीनारा, उप्पइय पडति तस्स करे ॥ 31 ॥ सो कुणै निश्चमेवं, तओ जणो विम्हिओ पसंसेइ । रायाऽवि जणसुईए, तं सौं मंतिणो कहै ॥ 32 ॥ जै सच्चमिम चिटै, ता कल्ले देव ! तंपि पिक्खामो । इय मंतिणो गुरुस्स ब, तं वयणं मन्नै तहेव ॥ 33 ॥ सिक्खं दाऊण चरं, संझासमयम्मि पेसए मंती । सो सरवणे निलीणो, रहिओ पक्खिव्व पच्छन्नो ॥ 34 ॥ अह वरईवि तैआ, छन्नं गंगाजलंमि गंतूण । दीणारटुत्तरसय-गठिं निसिउं गओ सगिहे ॥ 35 ॥ महिमं व तस्स तसो, तं गठिं गिहिउं चरो सोऽवि । सचिवस्स सिग्यमप्पइ, लंचादव्वं व एगते । / 36 ॥ अह तं गिहिय गंठिं, मंती सह निवइणा पभायंमि । गंगं पत्तो तत्थ य, निच्चठिईए वररुईवि ॥ 37 ॥ थुइअंते तं जंतं, चालै चरणेण वररुई नवरं । अप्पुनस्स निही इव, न चडै हत्यमि सो गंठी ॥ 38 ॥ तो वररुई गवेसइ, तं गठिं पाणिणाऽवि पाणीए । अलहंतो जाव ठिओ, घट्ठो धुत्तु व्व मोणेण ॥ 39 ॥ अह भणियममच्चेणं, किं ते गंगा न देइ ? भो विप्प ! / नासीकयपि दव्वं, पुणों पुणो जं निरक्खेसि । / 40 ॥ तो हसिऊणं सचिवो, अप्पइ से पुच-18 ॥ 92 ॥ 5454540455 Page #197 -------------------------------------------------------------------------- ________________ OMOMOMOMOMOMOM गहियगंठिं तं । उवलक्खिऊण गिण्हसु, इय जपतो जणसमक्खं ॥ 41 ॥ अह तीए गंठीए, हिययंमिवि सो करे चडंतीए । तमवत्थं संपत्तो, जा मरणाओऽवि ऐसहा ॥ 42 ॥ जणविप्पयारणकए, संझार एस खिवै इह ग्त्थिण्। तो गिण्हेइ पभाए, इय सगडालो भणइ नंदं ॥ 43 ॥ सचिव ! वियाणियमेयं, तुमए निउणंपि पुबकहियं व । इय वनंतो मंति, पत्तो राया । नियावासे ॥ 44 ॥ तो सचिवं पइ कुविओ, पडियारं चिंतए वररुई वि । पुच्छइ तग्गिहवत्तं, सयणो इव चेडियाईयं ॥ 45 ॥ * अह काऽवि सचिवचेडी. उवयरिया तेण कहै तस्स इमं । भुंजिस्सइ मंतिगिहे, निवो सयं सिरिययविवाहे ॥ 46 ॥ तो निव-10 ढोयणजुग्गाई, तत्थ खग्गाइयाई सत्थाई । सज्जिजति निरंतर-मारंभ संगरस्सेव । / 47 ॥ तत्तो वररुइ विप्पो, छलवेई तं छलं 5 वियाणित्ता । चणयाइदाणपुव्वं, इय पाढइ डिंभरूवाई ॥ 48 ॥ एउ लौ नवि याणइ, जं सगडालु करेसइ । नंदराओ mAreviNu, sirio raji Thavesai // 49 // aha tigacaukkacaccara-ठाणाइसु तं par3हति ते डिंभा । तो जणसुईवि एवं, मुणिउं नदोऽवि चिंतेइ ॥ 50 ॥ जंपति बालया जं, जं जं जंपति साहवो लोए । जा उप्पत्तियभासा, न हवै सा अन्नहा नूणं । / 51 ॥ तो । तप्पच्चयहेउं, नियपुरिसं पेसए सचिवभुवणे । सो गंतुं सत्थाई, जहदिर्3ह साहै निवस्स । / 52 ॥ तत्तो संवावसरे, आगच्छं-18 तस्स मंतिणो नमिउं । सह विहिणा नंदनिवो, कोवेण परम्मुहो ठाइ । / 53 ॥ अह तं कुतियं नाउं, सचिवो सिरियं गिहं गओ भणइ । केणवि निवस्स पुरओ, रिउव्व कहिओ अभत्तोऽहं ॥ 54 ॥ तो अम्हाण अकम्हा, उवडिओ वच्छ ! कुलवहो एसो । रक्खिस्सामि अहं जै, कुणसि तुमं मज्झ आएसं ॥ 55 ॥ जइया नमामि निवई, तैया छिदिज्ज मह सिरं असिणा । वज्झो । सामिअभत्तो, पियावि इय तो भणिज्जासु ॥ 56 ॥ जरसावि नियडमरणस्स मज्झ एवं गएमु पाणेसु । नियकुलगीस्स तो तं, OMOMOMOMOMOM Page #198 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 93 ॥ आधारो होसि थंभु व्व ॥ 57 ॥ सिरिओ अंसुपवाहं, मुंचतो गग्गयस्वरं भणइ । किं ताम ! घोरकम्मं, चंडालोऽवि हु कुणै एयं । / 58 / / भै पिया वच्छ ! तुमं, गुरुवयणवियारणं पकुव्वतो । संपइ नियसत्तूणं, मणोरहे चेत्र पूरेसि । / 59 / / राया जमुन्त्र कुविओ, सकुटुंबे चैव जा हणइ अम्हे । ताव ममेगस्स खए, रक्खेसु कुलक्खयं वच्छ ! ॥ 60 ॥ भक्खियताळउडविसं, निवं नमिस्सामि तो मह मुयस्स । छिंदिज्ज तुमं सीसं, पिउहच्चावि हु न ते वच्छ ! ॥ 61 ॥ इय बोहिओ स पिउणा, तं पडिवज्जिय करेइ तह चेव । उत्तरसुहफलकज्जे, कुणंति असुहंपि धीमंतो ॥ 62 ॥ तुमए वच्छ ! किमेयं, सहसा ऐदुकरं कर्यं कम्मं । एयं ससंभ्रमेणं, निवेण पुट्ठो भणइ सिरिओ ॥ 63 ॥ जइयच्चिय सामि ! तर, चुको नाओ इमो हओ तैया । पहुमणाणुसारेणं, जम्हा भिचाणवि पविती ॥ 64 ॥ देव ! वियारो जुज्जइ, भिच्चाण सर्व वियाणिए दोसे । तम्मि पुण सामिमुणिए, पडियारो चेव न वियारो ॥ 65 ॥ अह सचिवमरणकज्जाइ कारिडं सिरिययं भणइ नंदो । सयलव्वावारजुयं, गिण्हमु मुद्द इमं पिउणो ॥ 66 ॥ अह विन्नवेइ सिरिओ, नंदनिवं पणमिऊण इह देव ! / चिहर्3a जिट्ठो भाया, मह इट्ठो धूलभ त्ति ॥67॥ नियजणय पसाएणं, कोसावेसा गिमि निचं (भं) तं । जाया बारस वरिसा, विसयहं भुंजमाणस्स ॥ 68 ॥ अह आहविय तमत्थं, सथूलभद्दोऽवि निवरणा भणिओ । आलुञ्चिऊग एयं देव ! करिस्माभि इय भै । / 69 / / आलुच ई चिय, इय निववयणाउ धूल भदोऽवि । गंतुं असोगवगियाइ, चिंतए नियमणे एवं ॥ 70 ॥ सुहकारणाइभोयण-सयणसि गाणाइयावि कालम्मि । न हवंति निओगीणं, रोराण व परवसाण सया ॥ 71 ॥ धम्मत्यकाममुक्खा भणिया मणुयत्ततरुवरस्स फलं । तं पुण निओगिणो कह, निओगहिमदहणदाहाओ ? / / 72 / / तत्थ अणिट्ठियपात्रा - रंभे सया पसत्तचित्ताणं । छायाइ प्रकरणम् । ॥ 93 ॥ Page #199 -------------------------------------------------------------------------- ________________ 3 आयवो इव, वहै निओगीण कह धम्मो ? ॥ 73 ॥ रुहिरं व जलूगाओ, गिण्हति निओगिणो जमिह अत्यं । सो पच्छा निप्पीलिय, घिप्पइ रमा बलेणावि ॥ 74 / पार्वति पराहीणा, निओगिणो जं च कामसुक्खमिह । कयकिणियमेहुणे इव, विडंबणा तत्थ न उण मुहं । / 75 ॥ अह कहवि निवपसाया, आजम्मं हुति तहवि परलोए । नरयाईण दुहाई, ता मुक्खपहे पयट्टेमि ॥ 76 ॥ सो पुण मोक्खस्स पहो, लब्भइ नूगं सुसाहुधम्माओ । चिंतामणिं विगा कह, हवेइ मणचिंतिओ लाभो ? / / 77 ॥ इय चिंतिऊण तत्थवि, स थूलभद्दो विसुद्धपरिगामो । पंचहि मुट्ठीहि समं, सहसा उप्पाडए केसे ॥ 78 ॥ कंबलरयगं पावरिय, छिदिउ तस्स अंतदसियाओ । रयहरणं काऊण य, समागो रायपासम्मि । / 79 ॥ पभणइ चिंतियमेयं, नरिंद ! तुह हौ धम्मलाभुत्ति । भणिउं निवगेहाओ, गुहाओ सिंहु व नीहरिओ । / 80 ॥ भणइ निवो किं एसो, कवडं काऊण जाइ वेसगिहे ? / इय सो अपच्चएणं, चडिओ उच्चे गवक्खम्मि ॥ 81 ॥ दुग्गंधेऽवि पएसे, नासंपि अढक्किऊण वच्चंतं । दट्टण थूलभदं, भणइ निवो धूणिउं सीसं ॥ 82 ॥ एसो भोगविरत्तो, नूणं लग्गो सुसाहुमग्मम्मि । तो ठविभो मंतिपए, सिरिओ रना विभूईए ॥ 83 / / एसोऽवि थूलभद्दो, तत्तो गंतूण लेइ पबन्ज । सिरिअज्जविजयसंभूय-मूरिपासंमि विहिपुव्वं । / 84 ॥ यह संजाओ कुसलो, सिरिओ सव्वेसु रज्जकज्जेसुं । पञ्चक्खो सगडालो, जाओ नयनिउणबुद्धीए ॥ 85 ॥ निचंपि जाइ कोसाइ, मंदिरे भाउनेहओ तंपि । बहु मन्नेह कुलीणो, सुहदुक्खपयासगत्तेण । / 86 / / अह पिक्खिऊण सिरियं, सा रोयै थूलभद्दविरहेण । संठवै सोऽवि एवं, एरिसवयणाइ~ जपतो ॥ 87 ॥ भाउज्जाए ! किं इह, कुणिमो अम्हं विणासिओ जणओ । तुम्हाण को विरहो, एएणं चेक वररुइणा । / 88 / / ता उनकोसाइ इमो, तुह लहुभगिणीइ अस्थि 56964959935 Page #200 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 14 ॥ अणुरत्तो । भणसु तुम तह भगिणिं, जह पायै झत्ति मज्जमिमं ॥ 89 ॥ तो पिययमविरहाओ, दक्खिन्नाओ य देवरस्सावि । तं पडिवज्जिय कोसा, उवकोसं आइसइ एवं ॥ 90 ॥ भगिणि! तुमं पियसु सुरं, ता एवं वररुइंपि पाएसु । अन्नह विसंठुलत्तं, तुह दमिमो विरच्चेही ॥ 91 ॥ तो तीए सो भणिओ, विप्पो तह पेसलेहि वयणेहिं । जह पियै चंदहासं, नाम सुरं खीरकवडेण ॥ 92 ॥ अह कोसावयणाओ, सिरिओ सोऊण विप्पसुरपाणं । मन्नै मणमि जायं, पिउणो वेरस्स । उवयारं ॥ 93 ॥ सगडालमंतिणो मरणोऽवि, सो वररुईवि निचपि । वच्चै निवात्याणे, गुणित्ति जाओ य गोरबो ॥ 94 ॥ अन्नदिणे नंदनिवो, मंतिगुणे सुमरिऊण अप्पहिए । सिरियसचिवं सभाए, जंपेइ सगग्गयगिराए ॥ 95 ॥ वच्छ ! सगडालमंति, अणेगगुणमंदिरं सुमरिऊण । भिज्जेइ मज्झ हिययं, जलभरियं आमभंडं व ॥ 96 / / मह अणुरत्तो भत्तो, स विवनो मह औन्नौदएणं । तेण विणा अत्थाणं, एयं सुनंव मन्नेमि ॥ 97 / / सिरिओ जंपइ सामिय !, किं कुणिमो सव। मेव एएण । पावेणं वररुइणा, निम्मवियं मज्जपिबगेणं ॥ 98 ॥ किं सच्चमेस मज्जं, पियैत्ति निवेण जंपिओ सिरिओ। पभणइ सामिय ! कल्ले, तुह दंसिस्सामि इत्थेव ॥ 99 ॥ तो बीयदिणे सिरिओ, नियपुरिसं सिक्खिऊण निवपुरओ । अत्याण निविट्ठाणं, अप्पावै पउममिक्किकं । / 100 ॥ वररुइणो पुण अप्पइ, मयणहलरसेण भावियं पउमं । ता निवपमुहा वन्नति, सिंघिउ ता. उमाई ॥ 101 ॥ अह वरईवि पउमं, सिंघेउं जाव धरै नासग्गे । मयणहलगंधओ ता, उवामेया चंदहा ससुरा ॥ 102 ॥ धी एस माहणोवि हु, पावो मज्जंपि पियै इच्चाई । अक्कोसिओ जणेणं, सो अत्थाणाउ नीह्रिओ॥103॥ | तो गंतुं पच्छित्तं, पमग्गिया तेण माहणा विति । सुरपाणपावहरणं, पियसु तुमं ताविउं तौयं ॥ 104 ॥ अह ताविऊण 1194 ॥ Page #201 -------------------------------------------------------------------------- ________________ FOR मूसाइ, वररुई तत्थ पियै तं तौयं । तह मुच्चै पाणेहि, दाहभयाउ व तक्कालं ॥ 105 ॥ अह थूलभदसाहू, पासे सिरिअज्ज- - विजयसूरीणं । पव्वज्जं पालंतो, जाओ सिद्धतविहिकुसलो ॥ 106 ॥ अह अन्नया पयट्टो, पाउसकालो महानरिंदु व्य । / गज्जंतसजलजलहररवेण उग्घुटजयस हो ॥ 107 ॥ तो अज्जविजयसंभूयमूरीणं पणमिऊण विणएण । मुणिणो जहसत्तीए, गिण्हंति अभिग्गहे एवं ॥ 108 ॥ इक्को पभणइ भयवं, काउस्सग्गेण सीहगुहदारे । चउमासमसणरहिओ, चिहिस्सं एस मे |* नियमो ॥ 109 ॥ अन्नो पुण दिट्ठीविस-विसहरबिलदारविहियउस्सग्गो । कयभत्तपरिच्चाओ, चाउम्मासं गामस्सामि ॥ 11 ॥ तइओऽवि भणइ भयवं !, चउमासं जाव भत्तचाएणं । कूवयमंडुक्कासण-ठिओ करिस्सामि उस्सग्गं ॥ 111 ॥ तो जुग्गत्तं नाउं, गुरूहि जा तेऽणुमन्निया मुणिणो । तो thUlabhaddasAhU'vi, पणमिउं जंपए एवं ॥ 112 ॥ जा पुन्वपरिचिया मे, उक्कोसा तीइ चित्तसालाए । अणुदियहं भुंजिस्सं, आहारं छविगैसारं ॥ 113 ॥ परिहरियतत्रविसेसो, चउमासं जाव तस्थ ठाइस्सं । | एसो अभिग्गहो मे, हवेउ तुम्हप्पसायाओ ॥ 114 ॥ तो सुयौवओगेणं, निव्वाहं तस्स सुंदरं नाउं । सिराज्जविजयगुरुणा, तहेव अणुमनिओ सोऽवि ॥ 115 ॥ अह ते तिन्निवि मुणिणो, वच्चंति अभिग्गहाण ठाणेसु । तो सिंहसप्पारघाट्टिएवि दुढे पबोर्हिति ॥ 116 ॥ अह थूलभद्दमुणिवर-सिंहो सिंहु व्व दुद्धरिसतेओ । उक्कोसागेहगुहा-दुवारदेसम्मि संपत्तो ॥ 117 ॥ तं आयंत दटुं, उक्कोसा सहरिसं विचिंतेइ । नूणं पत्तो एसो, वयभग्गो भोगलुद्धो.य ॥ 118 ॥ तत्तो अब्भुढेउं, जोडियकरसंपुडा भणइ कोसा । तुम्हाण सागयं हौं, नाह ! आइससु करणिज्जं ॥ 119 ॥ तो भणइ थूलभद्दो, मम वसहिं देसु चित्तसालाए । जै तुज्झ निराबाहं, तत्तो कोसा पयंपेइ ॥ 120 ॥ तुह चरणाणं सव्व-प्पणावि दासो जणो इमो नाह ! / किं W ADRASH Page #202 -------------------------------------------------------------------------- ________________ प्रकरणम् ॥ 95 ॥ धर्मविधि । धरै कोऽवि अप्प-त्तियपि ता चिट्ठ पसिऊण ॥ 121 ॥ अह तत्व ठिओ भयवं, कामट्ठाणे बलेग धम्मुन्ध । तीसे गिहंमि गिहिय, सरसाहारं च भुत्तो य ॥ 122 ॥ तयणंतरमुकमोसा, ऐउक्कोसं करितु सिंगारं । तिखकडक्खक्खेवा खोभेउ मुणिवरं पत्ता ॥ 123 ॥ तप्पुरओ उवविठ्ठा, उक्किट्ठा काऽवि अच्छरव्य इमा। वियरेइ हावभावाइयाओ चौराउ चिट्ठाओ ॥ 124 ॥ करणाणुभवक्कीलिय-ऐउद्दामा ताइ~ सुरयाई । पुवकयाइ~ पइक्खण-मणुसुमरावेइ सा वेसा । / 125 ॥ इय जं जं खोहकए, | करेइ सा तत्व से महामुणिणो । तं तं हवेइ अहलं, वज्जस्स व तह समुल्लिहणं ॥ 126 / / पडिवासरंपि एवं, स महप्पा खोहिओऽवि झाणाओ । मेरुव्व निप्पकंपो, जान चलै तीइ ता भणिओ ॥ 127 ॥ ताण गुणग्गहणाणं, ताणुक्कंठाण ताण रमियाण । ताण भणियाण कह पहु रुट ब न देसि पडिवयणं? ॥ 128 ॥ इच्चाइसरसवयणेहि, तीइ सित्तोऽवि तस्स अहिय- | यरं । दिप्पेइ झाणजलणा, जलेण विज्जूइ पुंजु च । / 129 / / अक्खोहणिज्जमेवं, तं पिक्खिय सरसभोयणपरंप । उवसंता उक्कोसा, पणमिय पुरओ पयंपेइ ॥ 130 ॥ छज्जइ तुह पयमेयं, सलहिज्जइ धीर! तुज्झ चरियपि । हुयवहसिहाइ पडिओवि, जं तुमं नेव दद्धोऽसि ॥ 131 ॥ सवियारकामिणीहि, इयरे भिज्जति न उग तुह सरिसा । किं चलै मंदरगिरी, तुलंपिव खरसमीरेण । / 132 ॥ ता सामि ! खमसु संपइ, पुव्वसिणेहेण भोगलुद्धाए । जं खोहिओऽसि एवं, अओ परं तं गुरू मज्झ ॥ 133 / / अह उवसंतं नाउं, तं वेसं कुणै देसणं स मुन्नी। अक्खेइ रूवजुब्बगभोगभवाणं अणिच्चत्तं ॥ 134 ॥ तं सौं सा गिण्हइ, गिहिधम्म धूलिभद्दमुणिपासे । सुहपरिणामवसेग य, अभिग्गहं गिहए एयं ॥ 135 ॥ जो कोऽवि एइ TU पुरिसो, रायाएसेण तं विमुत्तण । सेसाण सेवणे मह, नियमो पहु! जाव जीवामि ॥ 136 ॥ अह पुन्ने चउमासे, पासे सिरिअज्ज ROCA49a%C3% Page #203 -------------------------------------------------------------------------- ________________ विजयमूरीणं । पालियनियनियनियमा, संपत्ता ते महामुणिगो ॥ 137 ॥ अह सिंहगुहासाहू, इंतो अब्भुढिऊण ईसिति । 8| तुह भो दुक्कर कारय :, सागयमिय जंपिओ गुरुणा । / 138 ॥ इयरदुगंपि हु एवं, गुरूहिं सम्माणियं अह कमेण । इंतमि । थूलभद्दे, सहसा अन्भुटिओ मूरी ॥ 139 ॥ भणइ य दुक्करदुक्कर-कारय! तुह सागयं म्हास्त्त्!| इय दमियरमुणिगो, गुरूण रुटा अयाणु व्ध । / 1.0 ॥ चिंतति पिच्छ गुरुणो, अणुरायं कह कुणंति मंतिसुए ? / किं दुक्कराण दुक्कर-मिमस्स सरसं जिमंतस्स ॥ 141 ॥ परिसंतरंमि एयं, गिहिस्सामो अभिग्गरं अम्हे । इय जंपिय अन्नुन्न, सामरिसा ति तुहिक्का । ॥ 142 ॥ इय ते मच्छरसल्लेण, सल्लियावि हु भर्मति सह गुरुणा । बोलिंति अट्ठ मासे, तहेव जा पाउसो पत्तो ॥ 143 ॥ है तो सिंहगुहासाहू, गुरुपाए पणमिउं पयंपेइ । भयवं ! मं अणुजाणह, कोसागेहमि वच्चंत ॥ 144 ॥ तत्थ य सम्बरसेहि, भुंजतो तीइ चित्तसालाए । परिचत्ततवविसेसो, चउमासं जाव चिट्ठामि । / 145 ॥ अह थूलभद्दमुणिणो, मच्छरओ एस भणइ एयंति । गुरुणा उवओगेणं, वियारिऊणं इमं भणियं । / 146 ॥ वच्छ अभिग्गहमेयं, मा दुक्करदुक्करं पवज्जेसु । मुत्तूग थूलभई, न खमो अन्नो इमं काउं ॥ 147 ॥ मह दुक्करपि न इमं, कह दुक्करदुक्करं भणइ तुन्भे ? / ता गच्छामि अवस्सं, इय सो जंपइ पुणोऽवि गुरुं ॥ 148 ॥ भणियं गुरुणा होही, भंगो भो पुव्वविहियतवसोऽवि । तो तं भारं गिण्हसु, जं मुंचसि नेव अद्धपहे ॥ 149 ॥ तं गुरुवयणं खंभं, अवमन्निय सो गौन्ध नीह्रिओ। जग्गंतमयणसिंहे, पत्तो कोसागिहवणम्मि ॥ 150 ॥ नणु थूलभद्दईसाइ, एस अब्भागओ विचिंतेउं । अन्मुहिऊण सहसा, तं वंदै मुणिवरं विहिणा ॥ 151 / / सोऽवि अह चित्तसालं, वसहिं मग्गेइ साऽणुमन्नेइ । तत्थ ठियं पडिलाभै, सहसाहारेहिं सारेहिं ॥ 152 ॥ अह मज्झण्हे मुणिवर-परि Page #204 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् ॥ 9 ॥ 5 ARCHISHASHISHA क्खणत्यं गया तहिं कोसा। लायनरयणकोसा, बंदिय पुरओ निविट्ठा य ॥ 153 ॥ अह थूलभद्दरोडियमयणेण मुणित्ति जाइव्य्राओ। वेसाकडक्खभल्लीहि, सो मुणी तक्खणं विद्धो ॥ 154 ॥ तत्तो विमुक्कसत्तो, तीए रत्तो अणंगमयमत्तो । सहस च्चिय तं पिच्छइ, उक्कोसा चिंतै मणम्मि ॥ 155 ॥ चिन्नायविसयदोसो, बहुविहतवचरणरैयतणुसोसो । अगणियमुणिवरवेसो, हीही कह जंपए एसो ? ॥ 156 ॥ जो पुव्वकीलियाई, सुमराविय पत्थिओ मए विविहं । न उण maNeNa'vi खुभिओ, तस्स नमो थूलभद्दस्स ॥ 157 ॥ ता सहस चिय खुहियं, एयं बोहेमि किंपि कहिऊणं । इय चिंतिय भणइ वयं, लब्भामो दम्मलक्खेण । / 158 ॥ भणइ मुणी अम्हाणं, कह दव्वं इत्तियं हवै ? भद्दे ! / कटुंपि सहौ एसु त्ति, चिंतिउं भणइ तं कोसा ॥ 159 ॥ निप्पालनिवो अप्पइ, कंबलरयणं अपुव्वसाहुस्स । तं गंतूणं आणसु, सो मन्नै तंपि कामंधो ॥ 160 ॥ पंकाउलपुहवीए, निययवयाउ vva so pddikhlNto| गंतुं कंबलरयणं, निवदिनं गिहिए तत्थ । / 161 ॥ उण्हे करेइ सीयं, सीए उण्हत्तणं पयासेइ । मुट्ठीइवि गिहिज्जइ, कंबलरयणस्स एस कमो ॥ 162 ॥ तो मुहिरवंसदंडे, ते खविउं जाव एइ ता मग्गे । आवेइ एस लक्खो त्ति, चोरसुयपक्खिणा भणियं ॥ 163 / / तव्वयणाओ जंपइ, घोरवई नियनरं दुमारूढं । किं भो पिक्खसि कत्थवि, इंतं सत्थाइयं मग्गे ? ॥ 164 ॥ तेणवि भणियं समणं, एगं मुत्तुं न किंपि पिक्खामि । समणोऽवि तत्थ । पत्तो, निरूवियं किंपि नो लद्धं ॥ 165 ॥ मुक्को य तेहि साहू, जा चलिओ ता पुणो भणइ सउणो । एसो गच्छइ लक्खो, तो चोरवई भणइ समणं ॥ 166 ॥ अभयं तुह मे साहसु, किं अच्छइ किंपि? जेण एस सुओ। अक्खइ लक्खं जंत, हो साहू कहै से सव्वं ॥ 167 ॥ कंबलरयणं चिटै, इमस्स मज्झम्मि सुहिरवंसस्स । छूढं मग्गभएणं, तो मुक्को चोरनाहेण ॥ 168 / / 3HI15910C490% 96 // Page #205 -------------------------------------------------------------------------- ________________ आगंतूणं मुणिणा, उक्कोसाए समप्पियं तं च । चिंतेइ साऽवि विक्खह, किं किं न करेइ कामंधो ? ॥ 169 ॥ अह मुणिबोहणहेउं, | कंबलरयणं करंमि गिण्हेउ । पक्खिवै खालकुंडे सहसा मुत्ताइरसकुहिए ॥ 170 ॥ तं पेक्खिऊण एसो, भणइ मुणी अहह बहुयमुल्लमिमं । कट्टेण मए लद्धं किमित्य खिवित्रं विणासेसि ? ॥ 171 ॥ जै एवं तो मुणिवर !, संजमरयणं दुहेण संपत्तं । मा खिवसु इत्थियामुं, इमस्स कुंडस्स सरिसासुं ॥ 172 ॥ एमारसमुत्तेहिं, असुइरसं जं करेइ सयकालं । जुबईण तम्मि देहे, 16 को रागं कुणै जाणंतो ? ॥ 173 ॥ ता निहुओ होऊणं, पालमु नियसंजमं महाभाग ! / इयरजणचिट्ठिएसुं, मा चित्तं दिज्ज सुमिणेऽवि । / 174 / इय तीइ वयणमंतेण, झत्ति उत्तारियमि विसविसे । उवलद्धचेयणो सो, भणइ मुणी साहु ते सिक्खा ॥ 175 ॥ मिच्छामि दुक्कडं ता, इमस्स ऐगुरुयमोहललियस्स । भणियाऽसि जं अजुत्तं, मए तुमं तं खमिज्जासि ॥ 176 / / उक्कोसाए भणियं, भयवं ! मिच्छामि दुक्कडं तुज्झ । जं कयबंभवयाएऽवि, खेइओ अलियकहणेण ॥ 177 ॥ नवरं तुह बोहकए, एवमुवाओ इमो मए विहिओ । ता संपइ गुरुपासे, गिण्हमु गंतूण पच्छित्तं ॥ 178 ॥ इच्छंति भणेऊणं, पच्छतावेण तवियसव्बंगो । विते वासारत्ते, पत्तो स मुणी गुरुसगासे । / 179 ॥ तो वंदै विणएणं, गुरुणो तेहिवि मुणितु तं सव्वं । जावेस उवालद्धो, ता नियदोसं पवज्जेइ ॥ 180 ॥ भणइ य भयवं! मह खमह, मोहदुब्बिलसियं इमं तुम्भे । पसिऊण देह आलोयणंपि एयस्स खलियस्स । / 181 ॥ दाउं से पच्छित्तं, तओ गुरू तं पडिक्कमावेइ । अह सोऽवि थूलभदं, खामिय निम्मच्छरो भणइ ॥ 182 ॥ जं दुक्करदुक्करकारौ ति भणिओऽसि थूलभद ! तुमं । मयणभडवायभंजण :, तं छज्जइ तुज्झ गुरुवयणं ॥ 183 ॥ चिरपरिचियावि पत्थं-तियावि मिच्छत्तमज्जरसियादि । ज ण य गणिया गणिया, उक्कोसा सो तुमं चेव ॥ 184 ॥ SC-SCHORAGARH Page #206 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 97 ॥ प्रकरणम् UC4 विविहत्तवचरणरओ, स मुणी विहरै तहेव सुद्धप्पा । उक्कोसाऽवि हु दिना, रना तुडेण रहियस्स ॥ 185 ॥ मा नवि विसिट्टरागं, तस्सुवरि कुणै ताव रहिओऽवि । तीइ मणरंजणत्थं, निययं दंसेइ विन्नाणं ॥ 186 ॥ गंतुं असोगवणियं, पल्लं कत्थो धणुं परामुसिउं । आरोवियबाणेण, विंधै अंबाण सो लुबि । / 187 ॥ तस्स य सरस्स पुंखे, विंधै अनेण तिक्खबाणेण । अवरेण तस्सवि तओ, कमेण जा हत्थपप्पत्ति । / 188 / / तत्तो खुरप्पबाणेण, छिदिउ~ तीइ विंट सह तं च । सुत्नु च्चिय गिण्हेऊं, अप्पइ कोसाइ गविट्ठो ॥ 189 ॥ तो तब्भावं नाउं, उक्कोसा भणइ पिक्ख विन्नाणं । मह इम्हि इय वुत्तुं, कारै रासिं सरिसवाणं ॥ 190 / / निचि(कारि)त्तु तीइ उवरिं, खिविऊणं मूइयं च रासीए । पिहियं च पुप्फपत्तेहिं, तो पुणो नच्चिया एसा ॥ 191 ॥ नवरं नचंतीए, नवि खिसिओ सरिसवाण सो रासी । न य विद्धा चरणेसुं, तं दटुं रंजिओ रहिओ ॥ 192 ॥ जंपइ मग्गेसु वरं, जेण पयच्छामि जं ममाइतं । जम्हा उ रंजिओऽहं, दुक्करकरणेण तुह इमिणा ॥ 193 / / सा भणइ दुक्करं किं, मए कयं जेण रंजिओऽसि तुम्?| सव्वाण दुक्करतरं, विहियं नणु थूलभद्देण ॥ 194 / / अंबयलंबीछेए, नच्चेऽवि हु सिक्खिए न दुक्करया । सिक्खं विणा कयं जं, तं दुक्कर थूलभहस्स ॥ 195 ॥ इह बारस वरिसाई, भुत्ता भोगा मए समं जंग । सो अक्खंडियसीलो, चउमासं मह गिहे रहिओ ॥ 196 ॥ जो सबरससमग्गं, मणुनभुजं सयावि भुंजतो । मह पासे नवि खुहिओ, स थूलभदो मुणी जयौ ॥ 197 ॥ दुद्धं व नौलगंधेण, विणस्सए परमजोगिणोऽवि मणं । रमणीसंसग्गेणं, मुत्तूणं तस्स इक्कस्स ॥ 198 ॥ आहारो निचंपि हु, सरसो वासो य चित्तसालाए । पासे अहं च एवं, भिज्जइ नणु लोहघडिओऽवि ॥ 199 / / अखलियमइट्टकंदप्प-मद्दणे लद्धजयपडायस्स । तिक्कालं चिय इणमो, नमो नमो थूलभद्दस्स ॥ 200 ॥ इय जा 55445 ॥ 97 / / Page #207 -------------------------------------------------------------------------- ________________ तं उक्कोसा, पसंसए अंतरंगभत्तीए । ता विम्हइओ रहिओ, पुच्छइ को थूलभद्दमुणी ? / / 201 ॥ सा भगइ नंद नरवर-सचिवो सगडालनामओ तस्स । एस सुओ नवाप्पिय-मुई परिचइय पव्वइओ ॥ 202 ॥ इच्चाइ तस्स चरियं, सवित्थरं निमुणिऊण रहियनरो । मुणिगुणभावियहियो, जोडियकरसंपुडो भणइ ॥ 203 ॥ सो धण्गो तस्स नमो, दासोऽहं तस्स थूलभद्दस्स । अच्छपिच्छरीहिं, न मोहओ जो मणागंपि ॥ 204 ॥ अह तीए तं रहियं, संविग्गं जाणिऊण धम्मकहा । तह कहिया जह जाओ, जिणधम्म निच्चलो एसो । / 205 ॥ जिणधम्मरयस्स तओ, तस्स य सम्वोऽवि नियमगहणाई । नियवुत्तो कहिओ, तं सौं भणइ रहिओऽवि ॥ 206 / / मुंदरि ! उद्धरिओऽहं, भवंधकूवम्मि निवडिओ तुमए । ता गिहिस्सामि वयं, नियनियम पालसु तुमंपि ॥ 207 ॥ अह सुगुरुपायमूले, सो रहिओ गिण्हिऊण पच्चज्ज । विहरै जहाविहीए, जिणधम्म कुणै वेसावि ॥ 208 ॥ siriajjavijayasUrI'vi, निक्कलंक करित्तु सामन्नं । मरिउं च समाहीए, संपत्तो देवलोगम्मि ॥ 209 ॥ भयवंपि थूलभद्दो, परिपालै दसविहं समणधम्मं । अह अन्नया य जाओ, बारसवरिसो दुक्कालो । / 210 / / ततो अनिव्वहंता, मुणिणो विहरति जलहितीरम्मि । अगुणिज्जंतं च सुयं, वीसरियं तत्थ तेसिं च ॥ 211 / / परचक्के इव विगए, दुक्काले तम्मि सो समणसंघो । पाडलिपुत्ते मिलिओ, सुत्तं सुमरेउमारद्धो ॥ 212 / / उद्देसं अज्झयणं, अंग वा जस्स सरह तं किंपि । तं तस्स गिहिऊणं, मेलै इक्कारसंगाइ ॥ 213 ॥ अह नस्थि दिहिवाओत्ति चिंतिए सुणै भद्दबाहुपहुं । नेवालदेसमग्गे(ज्झे), चोदसपुब्वाण आधारं ॥ 214 ॥ सो तप्पासे पेसइ, मुणिजुयलं तंपि तत्थ गंतूणं । विनवै पुचपाढणहेउं आहवै संघुत्ति ॥ 215 / / सो भणइ महापाणं, झाणं आरद्धमत्थि इत्थ मए । तं बारसवारिसेहि, सिज्झइ ता नागमिस्सामि ॥ 216 / / सिद्ध Page #208 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् SCHOOLGAURANGAROOGLECRec म्मि तम्मि झाणे, कर्ज कम्मिवि कयावि संपत्ते । पुव्वाइ मुहुत्तेणं, मुत्तत्थेणं गुणिज्जंति ॥ 217 ॥ इय तव्वयणं सौं, कहियं संघस्स तेहि गंतूणं । पुणरवि संघेण तओ, पट्टविया तत्थ दो मुणिणो ॥ 218 ॥ भणिया य तुमे गंतुं, पुच्छिज्जह भद्दबाहुणो पासे । संघस्स आणखंडणपराण नणु होइ को द्ण्द्दो?॥219॥ जै भणइ संघवज्झा, सो कीरै ता भणिज्जह तुमेऽवि । जै एवं ता तुम्भे, एवंविहदंडजुग्गुत्ति ॥ 220 ॥ अह ते गंतुं पुच्छंति, सोऽवि तह भणइ तेऽवि हु तहेव । तं सौं सो जंपइ, संघो मा कुणौ अपसायं ॥ 221 ॥ जह होइ मज्झ कज्जं, संघस्सवि तह करेउ पसिऊणं । पेसेउ मह सयासे, सीसे मेहाविणो सव्वे ॥ 222 ॥ तेसिं वायणसत्तग- मप्पेमो तत्थ भिक्खचरियाए । पत्तो एगं अन्ना, तिन्नि उ तिसु कालवेलासु ॥ 223 ॥ सज्झायपडिक्कमणे, विहिए अबराउ तिन्नि इय सुणिउं । ते वलिऊणं अक्खंति तं च संघोऽवि manneha ॥ 224 // to pesai तप्पासे, पंचसए थूलभदपमुहाणं । मेहावीणं संघो, मूरीविहु पाढए ताई ॥ 225 ॥ अह थोववायणाए, सब्वे उन्मज्झिऊण ते मुणिणो । मुत्तूण थूलभदं, अन्ने वच्चंति वलिऊण ॥ 226 ॥ सिरिभद्दबाहुपासे, विणयपरो थूलभद्दमेहावी । पुख्वाइ~ अट्ट अट्ठहि, वरिसेहिं पढइ निन्भंतं ॥ 227 / / अह सूरीहि स भणिओ, तुमंपि उन्भज्जसे कहं वच्छ ! / सो भणइ नेव नवरं, ऐथोवा वायणा मज्झ ॥ 228 ॥ पभणति मूरिणोऽवि हु, पुनप्पायं इमंपि मह झाणं । ता वच्छ ! घच्छसु थिरो, मणिच्छियं जेण पाढेमि ॥ 229 ॥ पुच्छेइ थूलभदो, किं पढियं किंच थक्कए मज्झ ? | तो तस्स गुरू दंसइ, बिंदुसमुद्दाण उवमाणं ॥ 230 ॥ पुनंमि महापाणे, झाणे तो थूलभद्दमुणिणावि । वत्थुदुगेणूणाई, दस पुव्वाई अहीयाई ॥ 231 / / अह भदबाहुसामी, विहारकमजोगओ समायाओ । पाडलिपुत्ते नयरे, ठिओ य तवाहिरुज्जाणे ॥ 232 ॥ इत्तो य ताउ जक्खा-इयाउ भगिणीउ थूलभद्दस्स । SACRECTORRUAGREGORRC P // 98 // Page #209 -------------------------------------------------------------------------- ________________ है। गहियव्वयाउ पत्ता. निययविहारेण तम्मि पुरे ॥ 233 ॥ अह भद्दबाहुसामि, तत्थागंतूण बंदिउं विति । कत्थ पहु ! थूलभद्दो, देउलियाइत्ति भणइ गुरू ॥ 234 ॥ तो तव्वंदणहे उं, चलियाओ सोऽवि ताउ दट्ठणं । नियसत्तिं दंसेउ, सिंहस्स विउव्वए रूवं ॥ 235 / / ऐ भीसणमुत्तिधरं, दटुं सिंहस्स तस्स रूवं तं । ताओ भयभीयाओ, साहति गुरूण गंतूण ॥ 236 ॥ भयवं ! किं । जिट्टज्जो, गसिओ सिंहेण जेण तत्थ ह्री। जिंभाईतो चिटै, तो गुरू देइ उवओगं ॥ 237 ॥ भणइ य वंदह गंतुं, चिट्ठइ जिटुज्ज एव न उण हरी । तो पुणरवि पत्ताओ, पिक्खंति य थूलभद्दमुणिं ॥ 238 ॥ तो वंदिय भत्तीए, उवविद्याओ कहति नियमद्धिं । सह सिरियएण अम्हे, पव्वैयाओ भवविरत्ता ॥ 239 ॥ सिरिओ य ऐछुहालू, काउं एक्कासपि न समत्यो । अन्नदिणे । पज्जुसणे, पयंपिओ सो मए एवं ॥ 24 ॥ अज्जो ! पज्जोसवणं, अज्ज तओ कुणसु पोरसिं ताव । तेणवि पच्चक्खाया, पुनाए तीइ पुण भणिओ ॥ 241 ॥ पञ्चक्खसु पुरिमई, वंदसु जिणचेइयाइ~ भद्द ! तुमं । अह सो तम्मिवि पुन्ने, तवलोभाओ मए भाणओ ॥ 242 ॥ कुणसु अवई तम्मिवि, पुन्ने भणिओ समागया संझा । किं कुणसि अभत्तटुं ? सुत्तस्सवि वच्चिही रयणी ॥ 243 ॥ तो मम उवरोहेणं, तह विहिए रयणिमज्झसमयम्मि । खीणम्मि आउयबले, सिरिओ पंचत्तमणुपत्तो ॥ 244 ॥ पच्छा मह असमाही, जाया रिसिघाइणित्ति पावाऽहं । अह समणसंघ पुरओ, उवटिया पायछित्तकए । / 245 ॥ संघो भणइ अदोसा, तं सि तओ मह न देइ पच्छित्तं । भणियं च मए न हवै, एवं मह माणससमाही । / 246 ॥ जै मह केवलनाणी, कहै सयं हवै भोयणं ता मे । इय निबंधं नाउं, काउस्सग्गं कुणै संघो ॥ 247 ॥ तो संघपभावेणं, सासणदेवी भणेइ आगतुं । आइसौ मज्झ संघो, कज्जं तं जेण साहेमि ॥ 248 ॥ सा भणिया संघेणं, नेसु इमं संजई विदेहम्मि । सीमंधरजिणपासे, RECHARGANISHAC CHOKARUNACHARACCURROREGA HCARECASH Page #210 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 9 ॥ प्रकरणम् संसयमवणावसु इनीए । / 249 ॥ पभणइ सासणदेवी, जै एवं ता रहेह पसिऊणं । मज्झ कर खगमिक, काउस्सग्गेण तुम्भेऽवि । / 250 ॥ जेण मह कोऽवि खुद्दो, संघपभावेण कुणै नो विग्धं । इय संघेण पबन्ने, मं गिण्डिय सा गया तत्थ । / 251 ॥ अह वैदिओ जिणिदो, मए तहिं विम्हियाग लोयाण । कहिओ जिणेण सव्वो, मह आगमणस्स वुत्तो ॥ 252 ॥ नो पुच्छिओ जिणिंदो, मए सयं संसयं नियं तत्थ । भणिओ जिणेण सिरिओ, नियआउखए दिवं पत्तो ॥ 253 ॥ जक्खे ! तुम अदोसा, इय छिन्ने संसए जिणिदेण । संघस्स मह मुहेणं, अज्झयणचउक्कमाइ8 / / 254 ॥ तं एगवायणाए, जिणप्पसायाउ गिहिउं मुत्तं । पत्ता संघसमीवे, कहियं चूलाचउक्कं च ॥ 255 ॥ तंमज्झाओ संघेण, दुन्नि दसकालियस्स अंतिल्ला । विहिया चूलादुन्नि u, आयारंगस्स आइल्ला ॥ 256 / / इय ताउ तस्स सिरिथूल-भद्दमुणिणो सवित्वरं सव्वं । कहिऊण नियसरूवं, अज्जाउ गयाउ नियठाणं ॥ 257 / / इत्तो य थूलभदो, उवविट्ठोजाव वायणं गहिउं । तो भद्दबाहुसामी, पयंपि नो अक्खए तस्स ॥ 258 ॥ सविणयमिमेण पुट्ठो, आह गुरू वच्छ ! तं अजुग्गोऽसि । अह पन्चज्जदिणाओ, नियावराहे सरै सोऽवि ॥ 259 / / तो भणइ असुमरंतो, भय ! न सरामि किंपि अवराई । भणियं गुरुणा भो तुह, बीयमजुग्गत्तणं एवं । / 260 ॥ न सरसि कल्लेऽपि कयं, इय भणिओ सो सरेवि सिंहत्तं । निवडै गुरुचलणसं, नियावराहं च खामेइ ॥ 261 ॥ भणइ य पुणो न काहं, एवं जंपइ गुरू न तं कुणसि । काहति परे अन्ने, अओ न ते वायणं देमि । 262 / / कुवियं नाऊण गुरुं, संघेग भणावए भणइ सोडवि । तं पडि जंपइ सूरी, जै एसोऽवि हु कुणै एवं ॥ 263 ॥ ता अन्ने पच्छिल्ला, विसेसओ एरिसाई काहति । उवरिमचउपुवाई, तम्हा चिटुंतु मह पासे ॥ 264 ॥ संघो निबंधेणं, जा पभणइ ताव देइ उपभोगं । नायं जह वुच्छेओ, न ममाओ किंतु ताय थूलभदो, उबविट्ठो जाव वायणगावत्पर सव्वं । कहिऊण नियसरूवं. हा सविणयमि 100 Page #211 -------------------------------------------------------------------------- ________________ 3344ECREA5 एयाओ ॥ 265 ॥ तो आह निबंधेउं, अन्नस्स इमाणि दिज मा तत्तो । वाएइ थूलभई, जा निम्माओ तहिं जाओ ॥ 266 ॥ तो ठविओ सरिपए, विहरै बहुसीसपरिवुडो.भरहे । पडिबोहै भवियजणं, अवणेतो संसयसयाई ॥ 267 ॥ वीरजिणमुक्खगमणाउ, निग्गए सत्तरिम्मि वाससए । सिरिभद्दबाहुसामी, सग्गं पत्तो समाहीए । 268 ॥ सिरिथूलभद्दसामी, चोदसपुवीण अंतिमो इत्य । अमजुगप्पहाणो, जाओ सिरिवीरतित्यम्मि । / 269 ॥ अजमहागिरिमूरी, अज मुहत्यी य तस्स दो सीसा । जाया दसपुव्वधरा, तेसिं दाऊण नियगच्छं ॥ 270 ॥ सिरिथूलभद्दसामी, पालियदसविहसुसाहुवरधम्मो । तैयभवसिद्धिगामी, संपत्तो देवलोगम्मि । / 271 / / तम्मि गए सुरलोयं, वत्थुदुगेणाहियाई पुब्वाइं । चौरो वुच्छि नाई, सेसं अणुसज्जियं पच्छा । / 272 / / पुवाणं अणुओगो, संघयणं वज्जरिसहनारायं । सुहुममहापाणाणि य, वुच्छिना थूलिभदंमि ॥ 273 / / दुरंतवेश्याव्यसनावशोऽपि, जज्ञे त्रिलोकीतलगीतकीर्तिः । श्रीस्थूलभद्रः किल साधुधर्मात् , ततो जनस्तत्र यतेत कामम् ॥ 274 / / इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगम् । सुसाधुधर्ममाहात्म्यं, स्थूलभद्रचरित्रतः ॥ 275 ॥ इतः क्रमसमुद्दिष्ट-गृहधर्मस्य साम्पतम् । विधिप्रकाशिनीमेनां, गाथामित्याह सूत्रकृत् ॥ 1 ॥ जश कहवि हु असमत्थो, विसयपिवासाइ सयणनेहेण । नीरुत्तेण परीसह-लग्गो गिहिधम्ममवि कुजा ॥ 45 ॥ व्याख्या-यदि-चेत् कथमपि असमर्थो-यतिधर्मकरणाक्षमः, कयेत्याह-विषयपिपासया-भोगतृष्णया तथा स्वजनस्ने 15646OMOMOM93HISGA Page #212 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 10 ॥ LOCTO प्रकरणम् हेन-पुत्रकलत्रादिमोहेन तथा भीरुकत्वेन-कातरत्वेन चकातरस्योभयत्र लुप्तनिर्दिष्टत्वात् 'परीषहभग्नः' परीषहा द्वाविंशतिस्ते चामी-खुहा 1 पिवासा 2 सीउ 3 ण्हं 4, दंसा 5 चेला 6 रै 7 थिओ8 / चरिया 9 निसीहिया 10 सिज्जा 11, | अक्कोस 12 वह 13 जायणा 14 ॥ 1 ॥ अलाभ 15 रोग 16 तणफासा 17, मलसक्कार 18 परीसहा 19 / पन्ना 20 अन्नाण 21 सम्मत्तं 22, इय बादीस परीसहा ॥ 2 ॥ एभिः परीषदैर्भग्नो गृहिधर्ममपि कुर्यात्-आचरेदिति गाथार्थः ॥ 45 ॥ इदानीं तभेदान् गाथायेनाह. सो बारसहा नेयो, शूलगपाणिवहथलियदिन्नाणं । विर परजुवईणं, विवजाणं इच्छपरिमाणं ॥ 46 ॥ दिसिमाणं नोगवयं, अणत्थदंडस्स विरै सामश्यं । देसावगासियवयं, पोसहमतिहीण य विनागो ॥ 4 ॥ व्याख्या-सः-गृहिधर्मो द्वादशधा-द्वादशभिर्भे दैज्ञेयः, कथमित्याह-स्थूलकप्राणिवधालीकादत्तानां विरतिः, स्थूलवि। रतिशब्दौ त्रिष्वपि व्रतेषु योज्यौ, तत्र प्राणा दशविधास्ते चामी, पंचिंदिय 5 तिविहबलं 8, ऊसासनीसास 9 आउयं चेव 10 / दस पाणा पन्नत्ता, जियाण बेई(एगें)दियाईणं ॥1॥[ते ] पाणा विद्यन्ते येषां ते प्राणिनो-द्वीन्द्रियादयः स्थूलास्तेषां vadho BECONOMURARROCE // 10 // Page #213 -------------------------------------------------------------------------- ________________ Cle+ ESC00+ विख्यातस्तस्य विरति:-निषेधः, सूक्ष्माणां च पृथिव्यादीनां षण्णामपि सावद्ययोगाविरतस्य गृहिणोऽरक्षा निवृत्तरभावात् 1 तथा स्थूलालीकं-कन्यालीकादि पञ्चधा, स्थूलादत्तं-राजनिग्रहकारी परद्रव्याद्यपहारः 3, परयुवतीनां विवजनं-परकलत्राणामसम्भोगः 4 इच्छाप्रमाणं-धनधान्यादेनवविधपरिग्रहप्रमाणकरणं 5, दिग्मान-दशस्वपिपूर्वादिदिक्षु गमनप्रमाणं 6, भोगव्रतमित्युते ' भीमो भीमसेन ' इति न्यायाद भोगोपभोगव्रतं, तच्च अन्नाङ्गनादीनां भोगोपभोगाङ्गानां संख्याकरणं 7, अनर्थदण्डस्य विरतिः-पापोपदेशादित्यागः 8, सामायिक-सावद्यकर्मणां मुहूर्त त्यागः 9. देशावकाशिकं-दिखतपरिमाणसंक्षेपः 10, पौषधं-चतुःपव्यो कुव्यापारादिनिषेधः 11, अतिथीनां विभागो-मुनीनामन्नादिदानं 12, गृहिधर्मो शेय इति गाथाद्वयार्थः ॥ 46 ॥ 47 ॥ इदानीं सदृष्टान्तगृहिधर्मफलशालिनी गाथामाह श्य बारसहा सम्मं, सुविसुई जो करेश गिदिधम्म । सो निरुवमसुररिकिं, लहेश सुरदत्तसछुव ॥ 4 ॥ व्याख्या-इति-उक्तप्रकारेण द्वादशधा सम्यग्-गुरूपदेशेन सुविशुद्धं-अतीचाररहितं यो गृही करोति-धातूनामनेकार्थ स्वात् पालयति गृहिधर्म स निरुपमसुरद्धि-निःसीमदेवलोकलक्ष्मी लभते सुरदत्तश्राद्ध इव । / 48 ॥ तत्कथानकं चाह अस्थि सुपत्तसमिद्धा सयावि विप्फुरियकमलकोसट्टा । विलसंतरायहंसा, चंपानयरी कमलिणिव ॥ 1 ॥ लच्छीनाहुत्ति हरी-चंदो जं जणियजणगणाणंदो । जायजहत्थभिहाणो, हरिचंदो नीइ नरनाहो ॥ 2 ॥ तत्थ कलासरिनाहो, अणुवमगुण UCSCRECRACT. Page #214 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 101 AAAAA%A5 रयणपावियसलाहो । रयणायरसत्याहो, सुरदत्तो नाम सत्याहो ॥ 3 ॥ सो अन्नया कयाणग-निवहं घित्तूण अन्नदेसम्मि । चलिओ इय घोसावै, पुरीइ ताडाविउं पडहं ॥ 4 ॥ अवभंडयाण भंडं, असंबलाणं च संबलं देइ । निजाणाणं जाणं, अप्पइ सुरदत्तसत्थाहो ॥ 5 ॥ इय सोऊणं बहवे, चलिया सह तेण ईसरदरिदा । सत्याहोऽवि सुदियहे, निवु व्व आवासिओ बाहिं ॥ 6 ॥ पुट्ठपइट्ठियकंठाल-वसहघंटारवेण दिसिचक्कं । नियसाहुक्कारेण व, पूरंतो सो तो चलिओ ॥ 7 ॥ लंघेतो महिवीदं, संभासंतो पसत्थजणनिवहं । पत्तो अडवि एगं, भीमं जमनिलयभूमि व ॥ 8 ॥ अह तीइ सत्यवाहो, पविसइ नगरागरंमि पउव्व । आवासेइ य कत्थवि, जलतीरे मंडलिं काउं ॥ 9 ॥ इत्थंतरमि फुरिया, पाउसलच्छी समुद्दवेल व्य । जीए तिमिरजलेणं, किज्जइ नीयपि हु समाणं ॥ 10 ॥ निव्वीरामिव नारिं, कोसजुयं कमलिणि मुणेऊण । हरै सिरिं सकरहिं, राया संकोयणमिसेण ॥ 11 ॥ इत्तो य पुलिंदेहि, तिमिरेहिं व सामलेहि सो सत्थो । आवेढिओ समंता, देही इव उग्गकम्मेहिं ॥ 12 ॥ तत्तो सुरदत्तभडा, समुट्ठिया सम्मुहा असंनद्धा । नट्ठा य कुरंगा इव, भज्जता भिल्लभल्लीहि ॥ 13 ॥ सत्थजुओऽवि असत्थो; सो । सत्थो तक्खणेण स्ण्जाओ। नियजीवियंपि लाई, मन्नंतो नासइ जणोऽवि ॥ 14 ॥ सुरदत्तसत्यवाहो, बक्कर इव नाहराण भयभीओ । भिल्लाण तेसि नट्ठो, चलिओ एगं दिसिं चित्तुं ॥ 15 ॥ रयणीवि किसा जाया, तदुक्खेणं व दुक्खिया वाढं । परिभट्ठतारयदलं, जिन्नुज्जाणं व गयणंपि । / 16 ॥ अह उदयाचलचूला-सूईभवणमि पुबलच्छीए । जाओ ससंकजुहापयपाणपरो रवी बालो ॥ 17 ॥ तो तत्थ सत्थवाहो, वच्चंतो भट्टहरिण इव तुरियं । तण्हाभरसुसियंगो, संपत्तो सरवरं एगं ॥ 18 ॥ पाऊण तत्थ सलिलं, उवविट्ठो tarutale prissNto| चिंतेइ नीससंतो, ही ही विहिणो विलसियरस ॥ 19 ॥ को किर आसाबंधो, ॥ 10 ॥ Page #215 -------------------------------------------------------------------------- ________________ TEGORI.COCROCHOCOCRECIRCR संसारे संझरायसमचरिए । सुप्पद अनासाए, उद्विग्नै अन्नहानाए ॥ 20 ॥ कत्याहं सुरदत्तो, सुनारनंमि कत्य इह प्त्तो। परियणधणविरहत्तो, हा अज्जवि जीवियासत्तो ॥ 21 ॥ दटुंपि दिटुनटुं, संसारसरूवामिदयाल व । अहह जगो अपाहियं, न कुणै धणाज्जणसयाहो ॥ 22 ॥ को गव्यो कमलाए, कुसग्गट्टियसलिलबिंदुचवलाए ? / लाभे मुहदुक्खाणं, नराण पुनं चिय पमाणं ॥ 23 ॥ तावेव पुरिसयारो, चंदग्गहमंतभूबलाई च । जाव जियाणं पुन्नं, पुन्नखए खिज्जए सव्वं ॥ 24 ॥ एवं सो चिंतंतो, पिक्खइ गयगंमि पक्खिरायं व । वच्चंतं मुणिमेगं, समुत्तरंत अदूरेण ॥ 25 ॥ तो चिंतै एस मणम्मि, धण्णो । जो भवसुहेसु विरयमणो । इत्यवि इमस्स एरिस सत्ती किं पुण परभवम्मि ? ॥ 26 ॥ ता एयस्स सगासे, संपइ गंतूण किंपि हु अहंपि । धम्मकयाणगमगहियपुव्वं गिण्हामि लाभकए ॥ 27 ॥ इय चिंतिऊण पत्तो, सुरदत्तो तस्स साहुणो पासे । काउस्सग्गेण ठियं, तं पणमै निययसामि व ॥ 28 ॥ भणइ य मुणिवर ! साहसु, धम्मकहं किंपि पायवणदहणं । जेण नियजम्मतरुणो, अहंपि गिण्हामि फलमिहि ॥ 29 ॥ अह पारियउस्सग्गो, झाणरओ मुंचए मुणी झाणं । जं परौवयाररया, सिढिलंति नरा सकज्जमि ॥ 30 ॥ तो मुणिणा सो पुट्ठो, एगागी कह तुम इहारन्ने ? / सोऽवि जहत्यं सव्वं, सयणस्स व तस्स साहेइ ॥ 31 ॥ तं सौं भणइ मुणी, सव्वं नियकम्मविलसियं एयं । ता कम्मायलवज्जं, पडिवज्जसु भद्द ! पव्वज ॥ 32 ॥ पव्वज्जाइसरूवे, मुणिणा कहिए भणेइ सो भयवं! / अखमो इमाइ करणे, वामण इव उच्चफलगहणे ॥ 33 ॥ ता कहसु गिहठियस्सवि, करणिज्ञं किंपि मह पमाणेण । छुहिएहिवि सो कवलो, घिप्पइ जो माइ मुहकुहरे ॥ 34 ॥ तत्तो भणियं मुणिणा, जै एवं ता करेसु गिहिधम्मं । सम्मत्तमूलबारस-वयभेयं विगयाइयारं ॥ 35 ॥ अह आह सत्यवाहो, त मह सम्मं कहेसु पसिऊ ASHISHOMOMSIS Page #216 -------------------------------------------------------------------------- ________________ धर्मविधि है ॥ 10 ॥ HOCOLECULE+C+ 4 ण । पभणइ मुणीवि भद्दय :, एगग्गमणो निसामेसु ॥ 36 ॥ जा देवमई देवे, अचला गुरुवासणा मुहगुरुम्मि । धम्मे य धम्म प्रकरणम् बुद्धी, तं सम्मत्तं मुणसु भद्द ! ॥ 37 ॥ देवाइसयविमुक्को, देवो गुरुगुणविवज्जिओ य गुरू । धम्मो य अधम्मोऽवि हु, मनिज्जइ तं तु मिच्छत्तं ॥ 38 ॥ देवमिह वीयरायं, पंचमहव्वयभरक्खमं च गुरुं । धम्मं च जिणाभिहियं, इय सिवतरुणो मुणसु वीयं ॥ 39 ॥ जे अक्खसत्तपहरण-रमणीरागाइधारिणो देवा । सावाणुग्गहनिरया, ते कह सिवसुहकए हुंति ? ॥ 40 ॥ सावज्जारंभोयहि-मग्गा तारिति कह परं गुरुणो? / किं अप्पणा दरिद्दो, अवरनरं इसरं कुन्नि?॥41॥ जो हिंसालियपरधणावहरणाईहि कलुसिओ धम्मो । सो दुक्करोऽवि विहिओ, भवविसतरुणो कुणै वुद्धिं ॥ 42 ॥ तम्हा उचसमसंवेग-करुणानि-18 व्वेयसद्दहाणेहिं । पणलक्खणेहि जुत्तं, सम्मत्तं धरसु सत्थाह ! ॥ 43 ॥ तत्थ य संका 16खा 2, विचिकिच्छा 3 मिच्छदिहियपसंसा 4 / परतित्थियाण सेवा 5, इय वज्जसु पंच ऐयारे ॥ 44 ॥ अणुवयपणगं गुणवय-तिगं च सिक्खावयाण चउगं च । इय पडिवज्जसु बारस, वयाइ~ सत्थाह ! अणुकमसो ॥ 45 ॥ नायाण अदोसाणं, थूलगपाणीण दुविहतिविहेणं । संकप्पओऽवि अवहो, इय पढममणुव्वयं मुणसु ॥ 46 ॥ जीवेसु thAvaresu'vi, निरत्ययं आयरिज्ज नो हिंसं । बहिरंधपंगुकुट्ठियकुज्जाई तप्फलं दटुं ॥ 47 ॥ आरुग्गं सोहग्गं, रूवं किती सुदीहमाउं च । इच्चाइ जं मणिटुं, तं मुणसु फलं अहिंसाए ॥ 48 ॥ कोहेण वहो 1 बंधो 2, छविछेओ 3 अहियभारआरोवो 4 / तह भत्तपाणछेओ 5, पंचवि संति पढमवयं ॥ 49 ॥ कन्नागोभूमालिय-नासवहारं च कूडसक्खिज्ज । इय थूलालिय पणगं, वज्जसु सत्थाह ? बीयवए ॥ 50 ॥ अन्नापि अलियवयणं, जह तह भासिज्ज नेव सविवेओ । मुक्खत्तमयदुस्सर-वयणिज्जाई जओ हुति ॥ 51 ॥ पंडिच्चं गरूयत्तं, सविवेयत्तं जणाणुरा 34:CMCPNUMEROCHECK UROPEACK Page #217 -------------------------------------------------------------------------- ________________ गो य । एयाइ~ सव्वकप्प-दुमस्स तं जाणसु फलाई ॥ 52 ॥ सहसा अब्भक्खाण 1, गुज्झपयास च 2 कूडलेहे च 3 / वीसत्थमंतभेयं 4, मिच्छुव एसं च 5 इह चयसु ॥ 53 ॥ पडियं निहियं नटुं, वीसरियं ठावियं ठियं वावि । नो परकीयमदिन्नं, गिण्हिज्जा तैयवयमेयं ॥ 54 ॥ दारिद्ददासपेसत्त-सोगदोहम्गांगछेयाइ । नाऊणादत्तफलं, हरिज्ज नो किंपि परदव्वं ॥ 55 ॥ न हरेइ परधणं जो, तं अणुगच्छइ मणिच्छिया लच्छी । दूरे जति अणत्था, वित्थरै जसो तिहुयणे वि ॥ 56 ॥ तेणाणीयग्गहणं 1, तेणाणुन्नं 2 विरुद्धरज्जग 3 / तप्पडिरूवक्किरियं 4, कूडपमाणं च इह वज्जे ॥ 57 ॥ नियदारे संतोसो, परदाराण विवज्जणं अहवा । गिहिणो जिणेहि भणियं, चउत्थवयमेवमायरसु ॥ 58 ॥ दोहग्गं तिरियत्तं, नपुंसगत्तं च पडिभवं हवै । मणुयाणं महिलाण य, परकंतासत्तचित्ताणं ॥ 59 ॥ सयलजणपूयणिज्जा, दढसंठाणा महाघलोवेया । अकलं का तेयजुः । या, हुति जिया बंभचेराओ ॥ 60 ॥ अपरिग्गहिया 1 इत्तर-रमणीगमणं 2 अणंगकीलं च 3 / कामे तिव्वभिलासं 4, अन्नविवाहण 5 मिह चएसु ॥ 61 ॥ संसाररक्खमूल, आरंभो तस्स कारणं भद्द ! / एगो परिग्गहु चिय, तस्स पमाणं कुणसु , तम्हा ॥ 62 ॥ परिगहगहगहियाणं, धम्माउ मणो मुणीण वि चलेइ । हुति अणत्था बहवे, जियाण तह दुग्गई अंते ॥ 63 ॥ * जस्स मणो संतोसे, अप्पवसं तस्स तिहुयणं सयलं । दूरे दुहृदंदोली, साहणिं सासयमुहंपि ॥ 64 ॥ धगधन्ने 1 कुत्रियम्मी 2,4 रूप्पसुवन्नभि 3 खित्तवत्थुम्मि 4 / तह दुपयचौपयंमी 5, ऐरित्तपमाणमिह चयसु ॥ 65 ॥ दसमु वि दिसासु विहिया, लंधिज्जइ जत्थ नेव य भूसीमा । तं दिसिविरै त्ति वयं, पढमं गुण गुणवयतिगस्स ॥ 66 ॥ जो धरै दिसिवयमिमं, सो अभयं दै सयलजीवाणं । भुवणम्मि पसरमाणं, लोभसमुदं च पडिखलै ॥ 67 ॥ . सुमरणांतद्धाणं 1, उडु 2 अहो 3 तिरिय 4 Page #218 -------------------------------------------------------------------------- ________________ SC-CEOCHON-NC धर्मविधि दिसिपरावत्तं । तह खित्तबुद्धिकरणं, परिवज्जसु इत्य सत्याह ! ॥ 68 ॥ जहसत्तीइ पमाणं, भोगुवभोगाण किज्जए जत्थ । प्रकरणम् ॥ 103 ॥ 5 भोगोवभोगनाम, तं मुणसु गुणव्वयं बीयं ॥ 69 ॥ जो भुज्जइ इगवारं, सो भोगो असणकुसुमपभिईओ । उवभोगो पुण भुज्जो, पुणो पुणो अंगणाईओ ॥ 70 ॥ इह चयमु मज्जमसं, महुनवणीयं अणंतकायं च । पंचुंबरि निसिभोयण अन्नायफलाइ~ जा जीवं ॥ 71 ॥ भोगुवभोगपमाणं, जो न कुणै पैदिणं पि उवउत्तो । सो अविरओ सया वि हु, संचिणई पावकम्माई ॥ 72 ॥ सच्चित्तं 1 तह तप्पडि-बद्धं 2 अपौलि 3 दुपोलिआहारं 4 / तुच्छोसहीण भक्खण 5-मिहं चयसु पंच ऐयारे ॥ 73 ॥ एए खलु भोयणओ, चैयव्वा कम्मओ य खरकम्मं । तंमि य हवंति पनरस-कम्मादाणाइ~ एयाई ॥ 74 ॥ इंगाल 1 सगड 2 वणसइ 3- भाडय 4 फोडाण 5 जीवियाकम्मं । रस 6 केस 7 दंत 8 लक्खा 9-विस 10 वाणिज्जाई वित्तिकए ॥ 75 ॥ 18 दवदाण 11 जंतपीलण 12-निल्लंछण 13 सरदहाण संसोसं 14 / असईपोस च 15 तुम, वज्जसु सत्याह ! जाजीवं ॥ 76 ॥ अवझाणपमायायरिय-पावौवएसहिंसदाणेहिं । चौहा अणत्थदंडो, तबिरई गुणवयं तैयं । / 77 ॥ अवझाण रिउघायण-वि. | वै?(री)त्तणदेसभंगचिंताई । सुणसु पमायायरियं, जियजुज्झजलाइकीलाओ ॥ 78 ॥ पावुवएस कसिसण-कारावणवसहतुरयदम-18 NAI । हिंसादाणं सत्यग्गि-मुसलजंताइअप्पणओ ॥ 79 ॥ कंदप्पं 1 कुक्कुइयं 2, मोहरियं 3 संजुयाहिगरणतं 4 / उवभोगस्सैरेगं 5 चयसु तुमं इत्थ सस्थाह ! ॥ 80 ॥ निरवज्जस्स मुहत्तं, सुहझाणरयस्स जो समो भावो। गिहिणो तं सामाइयनाम सिक्खावयं पढमं । / 81 ॥ सामाइयवयजुत्तो, उवउत्तो जाव सावओ ठाइ । समणु व्व ताव छिंदै, चिरसंचियासुहकम्माई ॥ 82 / / सुमरणाणवठ्ठाणं 1, मण 2 वय 3 कायाण दुट्टपणिहाणं 4 / बज्जसु अणायरं 5 तह, एयंमि वयम्मि ॥ 13 ॥ TAGROCELCOMMENTS ऋ ECRUAROCK Page #219 -------------------------------------------------------------------------- ________________ CREASURANCEO-CALLIGERMORE सत्थाह ! ॥ 83 ॥ जाजीवगहियदिसिवय-पमाणसंखेवणं जमणुदियई । देसावगासियं तं, बीयं सिक्खावयं भद्द ! ॥ 84 ॥ तत्तायगोलकप्पो, अप्पा चउसु वि दिसासु पसरंतो । पडिखलिओ तेण लहुं, वयमेयं गिण्हियं जेण ॥ 85 ॥ पेसप्पओगकरणं 1, सई 2 रूवाणुवाय 3 माणयणं 4 / तह पुग्गलपक्खेवं 5, इत्थ विवजेसु सत्थाह ! ॥ 86 ॥ सावज्जजोगविरई, सहसत्ति तवं । च चउसु पव्वेसु । हाणाइचायमिय पोसहति सिक्खावयं तैयं ॥ 87 ॥ जं पोसइ मुहकम्म, धरेइ जीवं च कुगैनिवडतं । ता पोसहति भन्नै, एयं दुक्करवयं गिहिणो ॥ 88 ॥ संथारे 1 उच्चारे 2, तह आयाणमि अपडिलेहणयं 3 / सुमरणाणवहाणं 4, अणायरं 5 इत्थ वि चएसु ॥ 89 ॥ अतिहीणं जं दाणं, वसहीआहारवत्थपत्ताणं । तं अतिहिसंविभागं, चउत्थसिक्खावयं मुणसु ॥ 90 ॥ ज साहूग न दिन्नं, गिहि संतं फासुयं निराबाहं । तं भुंजिउं न कप्पइ, गिहिणा गिहधम्मनिरयस्स ॥ 91 ॥ सच्चिने निक्वेवं 1, तेण पिहाणं 2 तहन्नक्वएरां 3 / मच्छरकरणं 4 काला-इक्कमदाणं च 5 इह चय ॥ 92 ॥ एवंविहवयजुत्तो, धणं ववंतो य सत्तखित्तेमुदीणे य उद्धरंतो, होसु महासावओ भद्द! ॥ 93 ॥ इच्चाइमुणिपरूविय-गिहिधम्मविहिं सवित्थरं सौं । संवेगगुणसगाहो, पभणइ सुरदत्तसत्थाहो ॥ 94 / / भयवं इत्तियकालं, बालेण व जाणियं न धम्मफलं । संपइ पुण तुह पासे, पडिवन्नो एस गिहिधम्मो ॥ 95 ॥ अह मुणिपासे सम्म, सुरदत्तो गिहिऊण गिहिधम्म । सोरीपुरम्मि चलिओ, सद्धासंवेगसंवलिओ । / 96 ॥ इत्तो य तत्थ जाओ, दुपहरसमओ सिहि ब्व संतत्तो । चिर अज्जियंपि छायं, हरै रवी कुनिव इव लच्छि । / 97 ॥ जाया भाडसमाणा, मग्गा उत्तत्तवालुया अहियं । छायाविरहाओ इव, दीसंति दिसा सुसुन्नाओ । / 98 ॥ तो सत्याहो रहिओ, परिसंतो तवणतावाक्तो । तण्डाहाकिलंतो, सोरीपुरतीरौजाणे । / 99 ॥ अह सो तत्थोवविसइ, KA-SCHOCOCCANCIENCERIES Page #220 -------------------------------------------------------------------------- ________________ धमविधि ॥ 104 ॥ सच्छायविसालतरुवरत लम्मि । पिक्खइ य वणियमेगं, विच्छायं तालरुक्खं व । / 100 / / तं जपई सुरदत्तो, मित्त ! तुम कीस दीससि सचितो । किं कत्थवि नद्वषणो, परिभूओ विरहतत्तो वा ? / / 101 / / तो तेण नीससित्ता, भणियं सो को विनत्थि भुवणम्मि । जो मित्त ! ममं तारै, चिंता दुहदीहदहपडियं ॥ 102 ॥ पयडिज्जइ तस्स पुरो, नियदुक्खं जेण होइ परिताणं । अन्नह पपमाणो, हासद्वाणं नरो होइ ॥ 103 ॥ तो सत्थाहो तं पर, जंपइ मा मित्त ! एवमुलवसु । जं आवयरिद्धीओ, गरुयाणं चिय हवंति जओ ॥ 104 ॥ चंदस्स खओ न हु तारयाण, रिद्धीवि तस्स न हु ताण । गरुयाण चडणपडणं, इयरा पडिया पुणो नि । / 105 / / तो पभणइ सो वणिओ, मह चरियं मित्त ! सुणसु उवउत्तो । सोरीपुरनयरमिमं, नेमिजिणो जत्थ उष्पन्नो । / 106 / / इत्थासि विमलसिट्टी, तप्पुत्तो हं धणंजओ नाम । बालत्तणंमि जाओ, सच्छंदो जूयवसणी य ॥ 107 ॥ पिउणा सिणेहसारं, सिक्खविओ ताडिओ वि नो विरओ । रुसिऊण विदेसेसुं, भमिओ पवणुव्व सव्वत्थ ॥ 108 ॥ जणओ वि अनतरण, वज्जिओ मह विओयसंतत्तो । बहुधणकोडिसमिद्धो, पत्तो का लेण पंचतं । / 109 / / तो किंपि धणं सयणेहिं, विलसियं किंपि वाणिपुत्तेहिं । किंपि गयं राओले, एस अपतु त्ति भणिऊण ॥ 110 ॥ अहमवि भूयतो इव, भमिडं नाणाविहे देसेसु । निष्पुत्रो इह पत्तो, टिओ य नियजणयआवासे । / 111 ॥ ता मित्त ! गेहमज्झे, अज्जवि फुडमत्थि कत्थवि निहाणं । सयणा विविंति एवं कोवि परं न मुणए ठाणं । / 112 / / जो तं मह उवदंसइ, निमित्तमइजोइसेहिं तस्साहं । नियभाउणु व्व अद्धं नृणं विभजिय समप्पेमि ॥ 113 ॥ अह आह सत्थवाहो, मित्त ! तुमं मा विसीयसु इहत्थे । तुह चिंतावाहिमिमं अहमवणिस्सामि विज्जु व्व ॥ 114 ॥ तो भणइ सिट्टितणओ, घणंजओ भाय ! जै तए एवं । विहियं ता तुह तुलो, प्रक णम् |||104 ॥ Page #221 -------------------------------------------------------------------------- ________________ AAHARASHTRA उवयारी मह न भुवणेऽवि ॥ 115 ॥ इय भणिऊण पयंपइ, धणंजओ mitta ! calasu maha gehe / to suradatto पत्ता, सयणस्स व तस्स आवासे ॥ 116 / / अह नियबुद्धिबलेणं, सुरदत्तो भणइ भाय ! नियगेहे । खित्ते इव खडिऊणं, ववेइ एरंडबीयाइं ॥ 117 ॥ तो ताइ~ तुमं सिंचमु, सलिलेणं जलहरुव्व निच्चपि । जेण तुह जणयनिहिणो, ठाणं देसेमि अचिरेण ॥ 118 / / अह तस्स तमाएसं, गुरुणो इव सो तहत्ति आयरई । तत्थेरंडारामं, मालाकारु व्व कुव्बै य ॥ 119 ॥ अह तं मज्झे एगो, एरंडो मुयै वड इव परोहे । तो सुरदत्तो पभणइ, भाय ! तुमं मुणसु इह दविणं ॥ 120 ॥ कयौवयारंपि तओ, उक्खणइ धणंजओ तमेरडं । जं वाहीइ गयाए, विज्जो वयरि व्व पडिहाइ ॥ 121 ॥ तो तत्थ निसाइ भुवं, सो सुरदत्तेण संजुओ खणई । कै य कणयकोडी-तियगं नियकरनिहितं व ॥ 122 ॥ तो जायंमि पभाए, तं कणयं विभाजिऊण ते दोवि । गिण्हति भायराविव, अद्धो अद्वेण काऊण ॥ 123 ॥ तत्तो कयाणगाई, गिण्हइ कणरण तेण सुरदत्तो । तह चेव सत्यवाहो, हवै य काऊण सामगि ॥ 124 ॥ घोसाविऊण नयरे, तहेव आवासिओ बहिपएसे । सुमुहुत्तं मिय तत्तो, चलिओ चंपाइ नयरीए ॥ 125 ॥ दीणे समुद्भरंतो, का रंतो जिणगिहेसु पूयमहे । वंदंतो समणगणं, कमेण सो तत्थ संपत्तो ॥ 126 / / सम्माणतो लोयं, सबालवुई समागयं समुहं । | महया विच्छड्डेणं, सो पविसइ निययगेहम्मि ॥ 127 ॥ निम्मलजसपसरणं, पूरंतो दिसिमुहाइ~ सव्वत्तो । सुरदत्तसत्यवाहो, संतुट्ठो इय कुणै धम्मं ॥ 128 ॥ पंचपरमिहिमंतं, समुच्चरंतो स उट्ठइ निसंते । अणुदियह सुमरंतो, देवयगुरुधम्ममाहप्पं ॥ 129 ॥ तो होऊण पवित्तो, सो पुप्फामिसथुईहि जिणपूयं । काउण गिहे सुमरै, पच्चक्खाणं च जहसत्ति ॥ 130 / / तो बच्चै जिणभुवणे, विहिपुव्वं तत्थ दहतियसमेयं । बंदणयं काऊणं, उव उत्तो एइ गुरुपासे । / 131 / तो वंदिऊण गुरुणो, पञ्चक्खाणं पयासइ -156569A%25A5% Page #222 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 105 ॥ CAROCHOCIENCP-CONGRESCAMONGOLCANCP विहीए । पुरओ य उवविसेउं, पुच्छइ नियसंसयपयाई ॥ 132 ॥ तत्तो य नियत्तेउं, समए गंतुं जहोचियं ठाणं । आयरै अत्थ प्रकरणम् चिंतं. सो गिहिधम्माविरोहेण ॥ 133 ॥ तो मज्झण्हियपूयं, काउं भत्तीइ विहियमुणिदाणे । भुत्तुं तबिन्नहि, सह सत्थत्थे वियारेइ ॥ 134 ॥ पुणरवि संझासमए, कयजिणपूओ विमुक्सावज्जो । विहियावस्सयकम्मो, सज्झायं कुणै संविग्गो ॥ 135 ॥ तो पत्थुयंमि काले, जिणमहरिसिनामसुमरणपवित्तो । सेवै अप्पं निई सो, पयदिणेसु कयबंभो । / 136 ॥ एवं सुरदत्तगिही, गिहत्थधम्म विहीइ पालंतो । निम्मवै चेइयाई, तह जिन्नाई समुद्भरै । / 137 ॥ कारै जिविवाई, लिहाविउं पुत्थयाइ~ वाएइ । तह साहुसाहुणीणं, वियरै वत्थासणाईयं ॥ 138 / सावयसावियवग्गं, सम्माणतो सया वि सुरदत्तो । गिहिधम्माउ सुरेहि वि, अखोहणिज्जो गमै कालं ॥ 139 ॥ इत्तो य पढमकप्पे, सोहम्मसुराहिवो नियसहाए । सुरदत्तं गिहिधम्मे, निच्चलचित्तं पसंसेइ ॥ 140 ॥ सोऊण तं पसंसं, देवदुगं चिंतर कह गिही वि । वन्निज्जइ इंदेणं, ता ददुव्यो स अम्हेहिं ॥ 141 ॥ इय चिंतिऊण पत्ता, ते दोवि सुरा पुरीइ चंपाए । पिक्खंति य सुरदत्तं, समागयं बाहिभूमीए । / 142 ॥ तो विहियसाहुवेसा, करयलपरिगहियपरसुणो दो वि । छिदंता तरुमेग, अप्पाणं तस्स दसति । / 143 / / सो वि हु ते दट्टणं, विम्हियहियो समीवमागंतुं । अमओवमवयणेहिं, गुरु ब्व पडिवोहिउं लग्गो ॥ 144 ॥ भो भो महाणुभावा ! चिंतारयणं व संजमं दुलहं । लहिऊण कहं हारह, तरुछेयणपावतकोण? ॥ 145 ॥ किं च सयं काउमिमं, सारंभाणं गिहीण वि न जुत्तं । तुम्हाण विसेसेणं, समग्गसावज्जविरयाणं ॥ 146 ॥ तो भणइ मुणी एगो, सावय ! सव्वंपि जाणिमो अम्हे । किंतु तुमं परमत्थं, न मुणसि कुग्गाहगहगहिओ ॥ 147 / / भद्द ! चिरं अम्हेहिं, वयपासंडेण वि नडिओ अप्पा । गिहिणो य तुह सरिच्छा, भमाडिया विविहजुत्तीहि ॥ ॥ 105 ॥ ROCAL-NCREGCO-CANCLUCANCOMCO Page #223 -------------------------------------------------------------------------- ________________ / / 148 / / संपइ पुण परमत्थो, कहिओ अम्हाण पुव्वभणिएण । गुरुणा मरण वंतर - मज्झउवत्रेण इय तुसिउं ॥ 149 ॥ मामा भो अप्पाणं, आगमवयणाउ इय विडंबेह । सव्र्व्वपि धुत्तविलासिय- मेयं सिद्धंतपरिकहियं । / 150 / / साह गिहत्थाणाव, निरत्थयं नियमताडिया मरह । विलसह सिच्छाइ घणं, मा मज्जह साहुभणिएहिं ॥ 151 ॥ जीवो इह तवनियमेओहिं, सोसिओ परभवे वि तं लहै । पुव्वब्भासेण तओ, भवे भवे होइ दुहभवणं । / 152 / / ता भद्द ! इहिमम्हे, रुक्खं छिंदिय इमस्स कट्टेण । निम्माविऊण गेहूं, विलसिस्सामो जहिच्छाए ॥ 153 ॥ तुममवि निय(बिल) संतधणो, मा नियमाईहि नडसु अप्पाणं । मागमसु जम्पबहलं, विमोहिओ धुत्तत्रयणेहिं । / 154 ॥ अह सुरदत्तो पभणइ, किं मुणिणो सन्निवाइया तुब्भे । जं जंपह लीलाए, एवमसंववणाई ? / / 155 ॥ किं न वियारह हियए, तवनियमफलं तिलोयजणपयडं । सिद्धंतभासि पि हु, न चलै बहुजुत्तिलक्खे ॥ 156 ॥ जं पुण गुरुणा कहियं तत्तं तुम्हाण तं विसं मुत्तं । तक्करणाओ तुम्भे, निवडिस्सह भीमभवकूवे । / 157 / / भो महाणुभावा !, कवि लहिऊण माणुस जम्मं । भवसय सहस्सदुलहे, चारित्ते उज्जमं कुणह ॥ 158 ॥ जं पुण मुत्तूण वयं, वह विसए विसोवमे मूढा ! / तं चिंतारयणेणं, मा गिण्हय कायमणिखंड । / 159 ॥ एवं पर्यापमाणं, सुरदत्तं जाणिऊण दढचित्तं । ते दो विसुरा जंपति, जुज्जए सुरवैपसंसा ॥ 160 ॥ तो झत्ति समणरूवं, अवहरिजं दो वि hu~ti पच्चक्खा । पसरत असतेया, संपत्ता चंद्रसूर व्व ॥ 169 ॥ जंपंति जयसु सावय !, जहुत्त गिहिधम्मकरणदुल्ललिय ! | छज्जइ तुह चेव जए, पसंसणं तियसपहुविहियं । / 162 / / इय थोडं सत्थाहं, कहंति पंजलिउडा पमोएणं । इंदपसंसाईयं ते सव्वं पि हु नियसरूवं । / 163 ॥ तो अणइच्छंतस्स वि, चिंतारयणं करंमि से खिविजं । उप्पइऊण गया लहु, ते देवा दोवि नियठाणं ॥ 164 ॥ Page #224 -------------------------------------------------------------------------- ________________ धर्मविधि । सुरदत्तो वि करहियचिंतारयणो गिहमि संपत्ता । पुज्जंतचिंतियत्यो, कुणै विसेसव्वयं धम्मे ॥ 165 ॥ दसदिसिविक्खायज- 13 प्रकरणम् ॥106॥ddh'aa सो, उव्चिन्नियुद्ग्ग्पुन्न्प्न्भारो। अक्खंडाइ~ दुवालस, वयाइ~ पालित्तु चिरकालं ॥ 166 ॥ अच्चुयधम्मो आउ-क्खयंमि । मरिऊण अच्चुए कप्पे । बारसमे सुरदत्तो, जाओ देवो महडीओ ॥ 167 ॥ भुत्तूण तत्थ भोए, चविऊण इहेव लभृमणुयभवो । पाविस्सइ अचिरेणं, सासयमुक्खाण सो उदयं ॥ 168 ॥ गृहस्थधर्मात्सुरदत्तनामा, सुधीरिहामुत्र भवेऽपि जज्ञे । धर्माच्युतो भाजनमच्युतर्द्ध-स्तनिश्चलास्तत्र भवन्तु भ्व्याः!॥ 169 ॥ इत्युक्तं धर्मभेदाख्य-सप्तमद्वारमध्यगम् । गृहिधर्मस्य माहात्म्यं, सुरदत्तचरित्रतः ॥ 170 ॥ एवं ये जिनशासनोक्तविधिना सद्धर्मभेदानमून् , स्वीकुर्वन्ति निधीनिवोद्यतधियो दारिद्यदुःखापहान् । ते सर्वेऽपि समीहितार्थ पदवीमासाद्य सद्यो जना, जायन्ते शिवसम्पदा पदमिह त्रैलोक्यविस्मापकम् ॥ 171 / / सत्सूत्रकृत्श्रीप्रभमृरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थितं धर्मविधावितीदं, भेदाभिधं द्वारमिहाश्वसख्यम् । / 172 ॥ द्वारं सप्तममुक्तं, प्ररूपितास्तत्र धर्मभेदाश्च । तेषां सम्यकरणात् , किमिह फलं भवति भव्यानाम् ॥ 1 ॥ इति सम्बन्धायात, वित्रियते द्वारमष्टममिदानीम् । तस्य च सद्धर्मफल-प्रदर्शिनी प्रथमगाथेयम् ॥ 2 ॥ धम्मस्स फलं विरई, निरोहयो आसवाण सा य धुवं । * ॥ 106 ॥ रुडेसु तेसु जम्हा, अहिणवबंधो न कम्मस्स ॥ 45 ॥ व्याख्या-धर्मस्य फलं विरतिः, सा च आश्रवाणां-हिंसाऽलीकचौर्याब्रह्मपरिग्रहलक्षणानां निरोयतो-निवृत्तेर्बुवं OMOMOMOMHASKAR Page #225 -------------------------------------------------------------------------- ________________ 4 भवति, यस्मात्तेष्वाश्रवेषु रुद्धेषु कम्मणां-ज्ञानावरणीयादीनामभिनवबन्धो न भवतीति गाथार्थः ॥ 49 ॥ अत्रार्थ दृष्टान्तमाह जह सरवरं समंता, निरुझ्दारं न संगिल सलिलं । तह जीवो वि दु कम्मं, निरुक्ष्पावासवप्पसरो ॥ 50 ॥ व्याख्या-सुगमम् ॥ ततः किं स्यादिति सदृष्टान्तं धर्मफलमुपदर्शयन्नाह ॥ 50 ॥ tatto visukssprinnaam-merumNthaannmhiynvjlhii| उवलैनाणरयणो, जंबु व सया सुहीहवः ॥ 51 ॥ व्याख्या-ततो निरुद्भपापाश्रवप्रसराद्विशुद्धपरिणाममेरुमन्थानमथितभवजलधिः, तत्र विशुद्भपरिणामः-शुक्लध्यानलक्षण: स एव मेरुमन्थान(स्तेन)मथितो-विलोडितो भव एवापारत्वाज्जलधिः-समुद्रो येन स तथा, उपलब्धज्ञानरत्नः सदा सुखीभवति जम्बूवत्-जम्बूस्वामीव ॥ 51 ॥ तच्चरित्रं चात्र। जंबुद्दीवे दीवे, दाहिणभरहद्धमज्झरखंडम्मि । मगहानाम जणवओ, गंधवसरु ब्व बहुगामो ॥ 1 ॥ तत्थ नवजुम्वणुद्धयरमणीतणुमिव सुवन्नरूवई । विसयसिरीकेलिगिह, रायगिहं अत्थि वरनयरं ॥2॥त्त्थासि सेणियनिवो, फुरतनियतेयहरियरिउतिमिरो । गुरुगुत्तलद्ध उदओ, कमलाणंदो दिणयरु व्व ॥ 3 ॥ मिच्छत्तमंधयारं, हियए न हु जस्स पसरै कयावि । अहियं Page #226 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 107 ॥ ॥ उज्जोएणं, फुरंत सम्मत्तरयणस्स ॥ 4 ॥ एगम्मि दिणे पुरवर - आसने चेइयम्मि गुणसिलए । चउविहसुरपरियरिओ, समोसढो वीरजिणनाहो ॥ 5 ॥ तो रुष्पकणयमणिमय-पासायतिगेण भूसियं देवा । विरयति समवसरणं, लवणसमुदं व चौदारं ॥ 6 ॥ तत्थ य वंतरदेवा, विरयति असोयपायवं मज्झे । विलसिरपत्तकरेहिं, जिणगुणरत्तं व नच्चंतं ॥ 7 ॥ मणिकणयरयणचित्ते, चदिसिं तोरणे विउव्वंति । सव्वत्थ सालभंजिय-मयरद्धयचिंघसंगठाणे ॥ 8 ॥ अह चरणे ठावंतो, सुवन्नकमलेस देवविहिए । पुव्वदुवारेण तर्हि, पविसइ सिरिवद्धमाणजिणो ॥ 9 ॥ अह विहिपुव्वं सामी, देवच्छंदे असोयतरु हिट्टा । सिंहासणे निसन्नो, वरपउभे रायहंसु व्व ॥ 10 ॥ जहठाणं उबविट्टो, तप्पुरओ तत्थ चडविहो संघो । सामी वि धम्मदेसण-मारंभइ अमयबुद्धिसमं ॥ 11 ॥ इत्थंतरम्मि उज्जाण - पालगो विनवे भूनाहं । साभिय! वद्धाविज्जसि, आगमणेणं जिनिंदस्स ॥ 12 ॥ इव सोऊं राया, harisavasubhinnavahalapulasa~go / मुत्तुं सिंहासण पाउगे य, साभिं थुणै तत्थ ॥ 13 ॥ उज्जाणपालगाणं, तो दाउ~ पारितोसियं दाणं । पावरिडं सियवत्थे, सो आरूढो गईदम्मि ॥ 14 ॥ सुरपुरसमिद्धूनियनयर - लोयपरिवारिओ तओ राया । इंदु ओ महिर्3ईए, चलिओ जिणवंदणट्टाए । / 15 / / अह तस्स सुमुहदुम्मुह-नामाणो सेवगा दुवे पुरओ । बच्चंता रायरिसिं, पसन्नचंद पलोयति ॥ 16 ॥ निक्कंपदत्तदिहिं, दप्पण इव दिप्पमाणरविर्विधे । ठियमेगेण परणं, मूलेगेगेण रुक्खं व ॥ 17 ॥ उज्झियभ्रुयदंडजुयं, आगरिसंतं व सिद्धिखित्तमिह । उवसमरसंव मुत्तं तं दट्टं जंपए सुमुहो ॥18॥ भित्त ! महप्पा एसो, पसंसणिजो मुणी तिहुयणस्स । देहम्मिवि निरविक्खो, जो उग्गतवं तव एवं ॥ 19 ॥ को तरणिनिसियनयणो, पाएणेगेण ur3अवाहू य । चि खणभितंपि हु ?, अहह महादुकरं कहं ॥ 20 ॥ सग्गो अहवा मुक्खो, वसम्मि एयस्स नियकलत्तं व । दुक्करतवेण प्रकरणम् ॥ 107 ॥ Page #227 -------------------------------------------------------------------------- ________________ CHOLANGA किं वा, संपज्जइ नेह इह मित्त ! ॥ 21 ॥ अह दुम्मुहेण भणियं, इमं पसंसेसि मित्त ! अमुगंतो । एलो पसनचंदो, निरत्ययं जेण कुणै तवं ॥ 22 ॥ अमुणा बालोव सुओ, उज्जमि निवेसिओ समन्तीहिं । उच्छिज्जइ रज्जाओ, ऐआमफलं व रुक्खाओ ॥ 23 ॥ एएण नियं रज्ज, सम्माणेऊण दुट्ठमंतीण । मज्जाराण व खीरं, समप्पियं रक्खणवाए ॥ 24 ॥ बालम्मि तम्मि उच्छेइयंमि, वंसो इमस्स उच्छिन्नो । नियपुवजनामाणं, नासाओ एस पाविट्ठो ॥ 25 ॥ पव्वज्जिउकामेणं, इमेण चत्ताउ जाउ कन्नाओ । ताण अणाहाण गई, का मित्त ! हविस्सई इहि ॥ 26 ॥ तब्धयणवाउलीए, सहसच्चिय कन्नकुटरगयार । भग्गो समाहिरुक्खो, पसनचंदस्स तक्कालं ॥ 27 ॥ तो चिंतेइ महप्पा, ताण कुमंतीण जो मए विहिओ । सम्माणो सो नणं, भम्हम्मियं व संजाओ ॥ 28 ॥ जं दुद्धमुहो पुत्तो, रज्जाओ चालिओ समंतीहिं । वीससियघायगा ते, ही अज्जवि कहावि जीवंति? ॥ 29 ॥ किं मज्झ जीविएणं, किं वा तवसा वि जणियकटेण? / जं नियपुत्तो सुबै मंतीहि पराभविज्जतो ॥ 30 ॥ | तत्तो पसन्नचंदो, djjhaannmhNtkvysNvlio| ऐदूरे मुंचंतो, सामन्नं कायरत्तं व ॥ 31 ॥ रणरंगरसियचित्तो, फुरंतदिप्पंतकोवकोदंडो । पुब्वब्भासवसेण व, मणम्मि समरं पसाहेइ ॥ 32 ॥ सिंहावलोयनाएण, परिगओ दित्तखत्ततेएण । पञ्चक्खे इव पिक्खइ, सुयरिउणो मंतिणो सब्वे ॥ 33 / / मणसमररंगरसिओ, तेसिं सरीराणि खम्गधाराए । सो कुणै खंडखंडाणि, भूरिसो सूरणाणीव ॥ 34 ॥ छेयणभेयणताडण-पमुह अनंपि दारुणं कम्मं । सो कोहंधो मणसा, किं किं न कुणेइ मंतीण ? ॥ 35 ॥ इत्थंतरम्मि सेणिय-राया जिणवंदणम्मि व्च्च्ण्तो। बंदै तं दट्टणं, गईदखंधाउ उत्तरित्रं ॥ 36 ॥ कटुं व चिठरहियं, तं दद्वं सेणिओवि चिंतेइ । धन्नो एस महप्पा, राओ रंको वि जस्स समो ॥ 37 ॥ एवं निश्चलझाणस्स, का वि होही गई जिणो NAGEMIX Page #228 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 108 ॥ ACCHOCOCCANCHECEO-COLORS मुणई । इय चितंतो पत्तो, आसन्नो समवसरणस्स ॥ 38 ॥ दूराउ चिय छत्ताइ-छत्तमालोइउं पहिट्ठमणो । उम्मुक्करायचिंधो, पंचविहाभिगमसंजुत्तो ॥ 39 ॥ ओसरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामि तिपयाहिणेऊण ॥ 40 ॥ मणिवट्टचुंबिणामत्थएण पुणरुत्तविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुन्निउमाद्ध्त्तो॥41॥ जय जय वीर जिणेसर !, विदलियमिच्छत्तभीमभवपसर ! / सुरसेवियपयपंकय :, ऐस्य्मुत्ताह्ल्स्मुद्द्!॥ 42 ॥ इच्चाइ थुणेऊणं, गोयमपमुहे य गणहरे न्मिउण्। सो जोडियकरकमलो, तयणु निविट्ठो महीवी ॥ 43 ॥ अह पत्थावे पत्ते, नमिऊणं वीरजिणवरं सिरसा । पुच्छइ सेणियराओ, पडांचलपिहियमुहकमलो । / 44 ॥ सामिय! पसन्नचंदो, झाणत्यो वंदिओ मए जइया । जै तैया विविवज्जइ, ता पावै कं गइ एसो?॥ 45 ॥ तो भणइ भुवणनाहो, तैया कालं करेइ जै एसो। ता गच्छइ निभंतं, सत्तमनरयं महीनाह ! ॥ 46 ॥ इय जिणवयणं सौ, संसयपत्तो निवो विचिंतेइ । उम्गतवसोऽवि एयस्स, सामिणा का गई कहिया? ॥ 47 ॥ तत्तो खणंतरेणं, पुणरवि पुच्छेइ सेणिओ सामि । संपइ पसनचंदो, कयकालो कत्थ गच्छेइ ? / / 48 ॥ अह पभणइ जिणनाहो, मगहाहिब ! एस महरिसी इण्डिं । जै कालं कुणै तओ, बच्चै सव्वट्ठसिद्धिम्मि । / 49 ॥ तत्तो पभणइ राया, भयवं ! किं भासियं दुहा तुम्ह । मह कहसु मूढमइणो, न अन्नहा होइ जिणवाणी ॥ 50 ॥ सामी जंपइ नरवर :, स महप्पा बंदिओ तए जइया । तैया रुद्दज्झाणी, संपइ पुण सुक्कझाण त्ति ॥ 51 ॥ रुद्दज्झाणवसाओ, सत्तमनरयारिहो तया एसो। सो सव्वसिद्धिजुग्गो, सुक्कज्झाणेण इहि तु । / 52 / / तो पुच्छइ नरनाहो, महरिसिचरिएण तेण विम्हिओ। कह जायंते जुगवं, विसपीऊस व झाण दुगं ॥ 53 ॥ आह जिणोतुह सेवग-दुग्मुहनामस्स बयणओऽणेण । नियमंतिसयासाओ, सुणिओस् ॥ 108 ॥ Page #229 -------------------------------------------------------------------------- ________________ मण, कम्मं दुज्झाणसंभवं तस्स भिभवो नियसुयस्स ॥ 54 ॥ तो सुयममत्तमैरा-तरलियरित्तो विमुक्कदिक्खु व्व । मताहि समं मणसा, स महप्पा जुज्झिउं लगो ॥ 55 ॥ पञ्चवखेहि व sacivA~ha. तेहि अहियाहियं स जुज्यतो । मक्ख व्व सत्थरहिओ. संजाओ सो पसन्नरिसी ॥ 56 ॥ अह कोवचलियचित्तो, इत्तो चिंतेइ मंतिणो एए । मारेमि सिरक्केण वि, सव्वं सत्थं हि बलियाणं ॥ 57 ॥ तत्तो नियमि सीसे, वाहै हत्थं सिरक्कगहणकए । तं गयकेसं फरिसिय, गहियवयं सरै अप्पाणं ॥ 58 ॥ चिंतै मणमि घिद्धी, मं रुद्दज्झाणवधणासत्तं । किं मह तेण सुएणं, अहवा मंतीहि अममस्स ? ॥ 50 ॥ इय चिंतंतस्स तहिं, पन्भटे मोहमेहतिमिरम्मि । पुणरवि विवे- 15 यमूरो, पाउब्भूओ हिययगयणे ॥ 60 ॥ तत्तो पुरहिए इव, अम्हे वंदित्तु सो महासत्तो । आलोइयपडिकंतो, पसत्थझाणं समा- | रूढो ॥ 61 ॥ तेण सुहज्झाणेणं, कम्मं दुज्झाणसंभवं तस्स । झत्ति विलीणं नरवर !, पवणेणं मेहपडलं व ॥ 62 / / अह तस्स । रायरिसिणो, सुगैचरिएण वासिओ राया । पुच्छइ सिरिवीरजिणं, केवलसिरिकेलिकुलभवणं ॥ 63 / / भयवं ! बालंपि सुयं, रज्जम्मि निवेसिऊण एस सयं । जाओ पसन्नचंदो, कह दिक्खाए कयाणंदो ? ॥ 64 ॥ अह भणइ जिणो सेणिय !, सुणेसु चरियं । पसन्नचंदस्स । पोयणपुरम्मि नयरे, आसि निवो सोमचंदु त्ति ॥ 65 ॥ तस्स य अणुवमगुणरयण-धारिणी धारिणी म्हादेवी। पुत्तो पसन्नचंदो, मुत्तो पियराण नेहु व्व ॥ 66 ॥ अह अन्नया गवक्खे, नरवइणो संठियस्स सीसम्मि । विवरेइ केसपासं, धारिणीदेवी नियकरहिं ॥ 67 ॥ पिक्खइ तैया एगं, पलियं सीसम्मि सोमचंदस्स । अंकूरनिग्गमं पिव, पढमं वुत्तणलयाए ॥ 68 ॥ भणइ य देवी सहसा, सामिय ! दूओ समागओ एस । अवलोइयदिसिचक्को, भणइ निवो किं न दीसेइ ? ॥ 69 ॥ अह गिण्हिऊण देवी, तं पलियं निवसिराओ भणइ तो। सामिय! एसो केसो, धम्मनरिंदस्स दय त्ति ॥ 70 ॥ तत्तो य तैय व लसिरिकेलिकुलभवणं । / 12 , सुणेसु चरियं । 3717 Page #230 -------------------------------------------------------------------------- ________________ धर्मविधि । वयसो, मूलं जुब्बणविणासगं पलिअं । जं दट्ठण नरिंदो, संजाओ झत्ति कसिणमुहो ॥ 71 ॥ तो धारिणी पयंपइ, किं वुत्तेण । प्रकरणम् ॥ 10 ॥ लज्जसे ? देव ! / दट्ठण एगपलियं, जं जाओ दुम्मणो एवं ॥ 72 ॥ घोसाविऊण पडहं, नयरं सव्वंपि वारैस्से हैं । जह कोवि । तुज्झ कत्थवि, न कृणै वुट्टत्तवत्तपि । / 73 ॥ अह भणइ भूमिनाहो, न य लज्जा मे पलियदंसणओ । मज्झ पुण दुम्मणत्ते, कारणमेयं सुणसु देवि! ॥ 74 ॥ मह वंससंभवेहि, अदिट्टपलिएहि वयविही विहिओ । विसयासत्तो हं पुण, अज्जवि भुंजामि रज्जसिरिं ॥ 75 ॥ एवं ठिएवि संपइ, गिण्हामि वयं पिए ! परं किंतु । बालो पसन्नचंदो, कह रज्जधुराभरं ध्रिही?॥76॥ अहवा वयगहणसमु-ज्जुयस्स किं मह सुएण र्ज्जेन्न्?| देवि! वयं गिण्हे हं, पालेसु तुमं सुयं बालं । / 77 ॥ अह धारिणीइ भणिय, तए विणा देव ! नेव ठामि अहं । पईमग्गगामिणीओ, जेण सईयो सया हुंति ॥ 78 ॥ तम्हा बालंपि सुयं, रज्जम्मि ठवेसु सामिय! पुणो हं । तणुछाय व्व तडत्था सुस्मृसिस्सं वणे वि तुमं ॥ 79 ॥ पिययम ! पुत्तो इण्हि, नियकम्महि अरुन्नरुक्खु व्य । bar3औ पसनचंदो, बालो विहु तेण किं मज्झ ? ॥ 80 ॥ तो सोमचंदराया, रज्जम्मि निवेसिऊण तं पुत्तं । गिण्हइ तावसदिक्खं, धारिणिधाईहि संजुत्तो ॥ 81 ॥ परिहियवक्कलचीरी, निवडियपत्चाइभोयणो अह सो। दुक्करतवं चरंतो, चिरसुन्न आसमं पत्तो ॥ 82 ॥ निम्मवै आसमकुडिं, पलासपत्ताणि आणिउं एसो । पहियाण मिगाणं चिय, सीयलछायामयपवंचं. ॥ 83 ॥ ऐपेसलाइ वणफल-जलाइ निच्चपि सोमचंदरिसी । आणेइ धारिणिकए बद्धो तप्पेमतंतूहि ॥ 84॥ तत्थ वि धारिणि ला देवी, कंतकए कुणै कोमलं सिज्ज । इंगोयरतिल्लेणं, रयणीए बोहै पवं ॥ 85 / / सव्वत्तो च्चिय आसम-मालिंपइ तह पमज्जए । निच्चं । इय ताइ तत्थ अमुणियतवकट्ठाई गति दिणे ॥ 86 ॥ इत्तो य धारिणीए, पुव्वं उप्पन्नगब्भभावाए । पडिपुग्नेसु दिणेसुं, 7 ॥ 109 / / Page #231 -------------------------------------------------------------------------- ________________ तत्थेव स्रुओं समुपपन्नो ॥ 87 ॥ अह तम्मि जायमेत्ते, सूईरोगेण धारिणी देवी । मरिऊणं उत्पन्ना, देवी ससिणो विमाणम्मि ॥ ॥ 88 ॥ तो अवहिन्नाणाओं, पुच्वभवं मुणिय सुयासिणेहेण । महिसीरूवं काउं, खीरं पाए तं पुत्तं ॥ 89 ॥ धाईवि हु अणवरयं, तरुनियरफलाइ आहरेमाणी । कत्थवि भुयंगमेणं, दट्ठा पंचत्तमणुपत्ता ॥ 90 ॥ तत्तो पिया सयं चिय, लालै पालेइ तं सुयं बहु । पोस वणधनेगं, घाईभावं च दंसंतो ॥ 91 ॥ वक्कलचीरेहि जओ, स वढिओ पढममेव उप्पन्नो । पिउणा तस्स तहिं, वक्कलचीरित्ति नाम कर्यं । / 92 / / अह सो तत्थ निरक्खर - नरु व्व अद्दिट्ठमाइओ संतो । कमसो पवडूमाणो, संजाओ जुव्वणाभिहो ॥13॥ आजम्मबंभयारी, सो इत्थीणं न नाममवि मुणै । पिउपायपरमसेवा परो य उज्जमै तबकरणे ॥ 94 ॥ अह रज्जज्जवाल - मणेण सुणियं पसन्नचंदेणं । धारिणिकुक्खिसंभूओ, पिउपासे अस्थि मे बंधू ॥ 95 ॥ सो कस्तु त्ति कहं वा, करिसई मज्झ चिग्स् कहं वा । इय जाओ रणरणओ, चित्तंमि निवस्स ऐगरुओ ॥ 96 ॥ तो चित्तयरे पभण, तवोवणत्थस्स बंधु मज्झ । रूत्रं लिहिडं आणह, अह ते विहु तत्थ गंतूण ॥ 97 ॥ वकलचीरीरूवं, जहवत्थावयववन्नपरिपुनं । आलहिऊणं आणिष, दंसंति पसन्नचंदस्स ॥ 98 ॥ राया तमप्यतुलं, रूवं दट्ठूण बंधुनेहेण । अंसुपवाहाउलिओ, सेलु व्ब सनिज्झरो जाओ । / 99 / / जंपेतभोगो, ताओ आयरौ दुकरंपि वयं । मह भाउगो य बालस्स, जुज्जए नेव वणवासो ॥ 100 ॥ रज्जसुहदहनिमग्गो, हा हं कीलामि हंस इव इत्थ । मह भाया वणावत्तिं, काउं जीवै पुलिंदु व्व ॥ 101 ॥ ताओ विन मानस्सर, तस्साणयणं सिणेहसंबंधा । रज्जंपि मह न जुज्जइ, अविभागिणि तम्मि रज्जस्स । / 102 / / आरभिउ व्व जीवो, सोविहु कट्ठे एइ इह नरे । इय ववसिऊण राया, वेसाओ आइसइ एवं ॥ 103 ॥ णिवेसेणं गंतुं, अंग फंसेहि खज्जभुज्जेहिं । Page #232 -------------------------------------------------------------------------- ________________ धर्मविधि है। तुम्भे पलोभिऊण, मह बंधुं इत्थ आणेह ॥ 104 ॥ इय रायाएसेणं, tdditthiyaarvkhpurisshiyaao| मुणिवेसधारिणीओ, वेसाउ प्रकरणम् ॥ 110 ॥ गयाउ तंमि वणे ॥ 105 ॥ दिह्रो पक्कलचीरी, बिल्लाइफलाइ~ गिहिउ~ वलिओ । दट्ठण ताउ सो वि हु, तेसिं अभिवायणं कुणै ? ॥ 106 ॥ पुच्छइ मुद्धत्तेण य, के तुब्भे ? कत्थ आसमो तुम्ह? / इय सौं हसियमुहाभणंति ता महुरवाणीए ॥107॥भो रिसिवुमार !! अम्हे, पोयणपुरवासिणो महामुणिणो । तृह अतिहीओ पत्ता, करेसु पाहुन्नयं किंपि ॥ 108 ॥ पभणइ वक्कलचीरी, पाहुन्ने भो महेसिणो हू तुम्हे । महुराइ सुपक्काई, एयाइ~ फलाइ~ भुजेह ॥ 109 ॥ ताओ भणंति अम्हाण, आसमे भद्द ! एरिस फ्लाई। ऐनीरसाणि नीरस, न भुंजई कोवि कैयाबि ॥ 110 ॥ पिक्खेसु अम्ह आसम-रुक्खफलाणं च वन्नियं एयं । इय वुत्तुं । दुममूलं, पत्ताओ ताउ तेण समं ॥ 111 ॥ तो से सक्करखज्जूर-दक्खपमुहाइ~ दिति भक्खाई । सो तप्फलरसगिद्धो, बिल्लाइसु विम्मुहो जाओ ॥ 112 ॥ काऊण तमासन्न, नियांगप्फसणं च कोरेति । उन्नयपओहरे नियौरम्मि ठावंति तस्स करं ॥ 113 ॥ सो जंपइ महरिसिणो, तुम्हाणं केण कोमलं अंगं ? / कह एए घोरथला, सुकोमला हुति हिययंमि ? ॥ 114 ॥ पभणति ताउ komala-karohi tssNgphNsnnpraao| bhadda'mhe सयकालं, भुंजामो एरिसफलाई ॥ 115 ॥ तब्भक्रूणओ देहम्मि, मद्दवं एरिसं हवै अम्हं । अच्चंतोवचएण य, इमे थला हुंति हिययम्मि ॥ 116 ॥ तो मुंच तुमं आसम-मेयं बिल्लाइविरसफलजुत्तं । आगंतूणं अम्हा-समम्मि अम्हारिसो होसु ॥ 117 ॥ अह विविहभक्खलुद्धो, सो मुद्धो तत्थ ताहि सह गंतुं । गहिऊणं संकेयं, पत्तो नियआसमकुडीए । / 118 ॥ संठाविऊण तावस-भंडमसेसपि तवनिहाणं व । संके यठाणमेसो, अहिटियं ताहि संपत्तो ॥ 119 ॥ तैया य सोमचंदो, रुक्खारूढेहि चारपुरिसेहिं । आगच्छंतो दिट्ठो, कहिओ तासिं च साणं ॥ 120 ॥ ॥ 11 // RESPECIA Page #233 -------------------------------------------------------------------------- ________________ मा सावं देउ इमो, अम्हं ति भएण सोमचंदाओ । वाहाउ मिगीओ इव, वेसाओ ताउ नट्ठाओ ॥ 121 ॥ अह सो वि सोमचंदे, ठाणगए आगओ चदिसंपि । अत्थं व नासियत्थो, वेसाओ ताउ पिक्खेइ ॥ 122 ॥ पिक्खइ रहियं चेगं, धावतो जूहभट्ठहार। व्व । तं पि रिसिं मन्नतो, पभणइ तायाभिवाएमि ॥ 123 ॥ अह आह रही महरिसि-कुमार ! तं कत्थ गच्छसि कहेसु ? / सो भणइ । 2 पोयणासम-गमणं इच्छामि ताय! अहं ॥ 124 ॥ रहिणा भणियं अहमवि, समुज्जुओ पोयणासमे gNtuN। to calio तं पुरओ, काऊणं अग्गकज्ज व ॥ 125 ॥ सो मग्गे वच्चंतो, रहियपियं रहवरंमि आरूढं । ताय त्ति वारवारं, वकलचीरी पयंपेइ ॥ 126 ॥ | अह रहियं रहियपिया, पुच्छइ तायत्ति कह इमो भणई । सो आह एस जम्हा, वसइ वणे इस्थिरहियम्मि ॥ 127 ॥ खडिज्जते रहवर-तुरए दवण सो मुणी भणइ । वाहिज्जंति किमेए, ताय ! मिगा जुज्जइ न एवं ? ॥ 128 / / तत्तो पभणइ रहिओ, हसिऊणं भद्द ! तावसकुमार! / एएसि कम्ममेयं, मियाण नो इत्थ दोसु ति ॥ 129 ॥ अह रहिएण पहम्मी, वक्कलचीरिस्स मोयगा दिना । ते भक्खिऊण सुमरिय-पुव्यरसो भासइ इमं च ॥ 130 ॥ ताय ! मह पोयणासम-निवासिमहरिसिजणेण दिनाई । एरिस सरिसफलाई, ताई मए भक्खियाइं च ॥ 131 ॥ इत्थंतरेण रहिओ, रुद्धो एगेण पबलचोरेण । तो अन्नन्न जुद्धं, मल्लाण व ताण संजायं ॥ 132 ॥ तो रहिणा सो चोरो, गाढपहारेण आहओ मम्मे । चिंतै को इह गब्बो, बलियाण वि हुंति ऐबलिया ॥ 133 ॥ अह तकरण भणियं, वन्निज्जइ वेरिणो वि घाउ त्ति । रहिय ! तए हं जित्तो, तुट्ठो ता किपि तुह देमि ॥ 134 ॥ इह अत्थि सयं खित्तं, बहुदविणं मज्झ तं तुमं गिण्ह । इय भाणए तं kar3इय, रहमि आरोवियं तेहिं ॥ 135 / / तत्तो कमेण पत्तो, पोयणपुरसन्निहि भणइ रहिओ । तावस ! जो तुह इट्ठो, सो पोयणआसमो एस ॥ 136 ॥ अह रहिएणं किं पि हु, Page #234 -------------------------------------------------------------------------- ________________ मकरण धर्मविधि ॥ 11 ॥ " * 4-OMOMOMOMi16 वक्कल-चीरिस्स अप्पियं दविणं । हसमाणेण य भणिओ, तावसकुमरो इमं वयणं ॥ 137 ॥ एयम्मि आसमपए, न हु उडवो । लन्भए विणा दविणं । ता कस्सवि दवमिम, दाऊगं आसमं किणसु । / 138 / / अह रहिए ठाणगए, सो कुमरो पुरघराइ । पिक्खंतो । किं इत्थ जामि किमिहंति, चिंतगो भमै नयरम्मि ॥ 139 ॥ पुरिसाणं इत्थीण य रिसिबुद्धीए स मुद्भधी कुमरो । अभिवायणवाऊलो, हसिज्जए नयरलोएण ॥ 14 ॥ अह सो पुरे भगतो, एगाए मंदिराम्म वेसाए । पविसेइ अक्खलंतो, सरु व्व कोदंडपरिमुको ॥ 141 ॥ सो वेसहरं आसम-पयं ति वेसं च महरिसिं मुणै । तो मुद्भमई एसो, पभणइ तायाभिवाएमि ॥ 142 ॥ पत्थइ य तत्थ एवं, तं गणियं मज्झ उडवमप्पेसु । एयं विक्कयदव्वं, महरिसि ! गिण्हेसु एयति ॥ 143 / / तो वेसाए वुत्तं, तुह उडवो एस अप्पिओ कुमर ! / इह उवविसत्ति भणियं, आहूओ नाविओ तीए ॥ 144 ॥ अह वेसाएसेणं, अणिच्छमाणस्स तस्स कुमरस्स । सुप्पोवमपायनहे, उत्तारै नाविओ तुरियं ॥ 145 ॥ तत्तो गणिया सणियं, वक्कलचीरावमोयणं काउं । तं कुमरं ण्हाणकए, पुत्ति परिहावए सहसा ॥ 146 / / आजम्मं मुणिवेसो, मह एसो ताय! मा इमं गिन्ह । अह सो बक्कलवत्था-वणए बालु ब्व आरडै ॥ 147 ॥ तो भणियं गणियाए, महरिस ! अतिहीण आसमे अम्ह । उवयारपयं एयं, ता कह न तुमं पडिच्छेसि ? ॥ 148 ॥ जै अम्ह आसमाणं, नेव पडिच्छेसि एरिसायारे । तो मुणिपुत्त ! तुम इह, वसिउं न लहेसि उडवंमि ॥ 149 ॥ तत्तो तावसकुमरो, मंताउ बसीकओ विसहरु व्व । तवासलोभवसओ, कत्थवि अंग पि न धुणेइ ॥ 150 ॥ अह तस्स केसवासं जडिलं अब्भंगिऊण तिल्लेण । गणिया सणियं सणियं, उन्नापिंडव विवरै ॥ 151 ॥ अब्भगिऊण तीए, मदिज्जतो स तावसो जाओ । सुहनिदाइयनयणो, 6 ॥ 11 ॥ 4-% %* ** Page #235 -------------------------------------------------------------------------- ________________ कंडूइर्ज्जत इत्र वसहो । / 152 ॥ अह हाविऊण सा तं तत्थ कण्हेहि गंधवारीहिं । परिहार वत्थेहिं, आभरणाई च साराई । / 153 / / तो गणियाभणिएणं, परिणीया तेण कन्नगा एगा । सा तस्स करे सोहर, गिहत्थलच्छि व्व मुत्तिमई ॥ 154 ॥ गाईति य महुरसरं, बहूवरं तत्थ ताउ वेसाउ । चिंता रिसिकुमरो पुण, पढंति किममी महामुणिणो ? ॥ 155 ॥ वाईति य वेसाओ, मंगलतूराइ महुरनिग्घोसं । सो कुमरो पुण कन्ने, पी किमियं ति संभंतो ॥ 156 ॥ अह कयमुणित्रेसाओ, सओ जाओ पर आगे । पत्ताउ ताउ तैया, आगंतुं विन्नवंति निवं ॥ 157 ॥ देव ! वणे सो कुमरो, बहुप्पयारेहिं तह पलोभवि । जह संकेओ गहिओ, अम्हेहि समं इहागमणे ॥ 158 ॥ नवरं तम्मि पसे, तैया पत्तरस सोमचंदस्स । सावभयाओ नट्ठा, अम्हे अवलत्ति सच्चविरं । / 159 / / सो पुण कुमरो अम्हे, गवेसमाणे पलोभणवसाओ । वणगहणम्मि भमिस्सर, न गमिस्सइ आसमं पिउगो । / 160 / / सोया पसन्नचंदो, धिद्धी सूढेण किं मए विहियं ? / पिउपुत्ताण विभोगो, कओ न पचो स भाया त्रि । / 161 / / पिउपासाओ भट्टो, हा कह जीविस्सई स भाया मे ? / जीवै किच्चिरकालं, मीणो नीराउ नीहरिओ ॥ 162 / / इय दुक्खेणं तत्तो, संजाओ अरैभायणं राया । उब्विल्लै सयणीए, देवो आसन्नचवणुव्व ॥ 163 ॥ इत्थंतरम्मि तीसे, बेसाए मंदिरम्म मुरयझुणी । भूवइणो कन्नसुं, दुस्सहसलं व पविसेइ ॥ 164 ॥ तो भणियं भूवइणा, नयरं मह दुक्खदुक्खियं सव्वं । को लोगुत्तरचरिओ, जस्स पुरो एस मुरयरवो ? ॥ 165 ॥ अहवा सज्जनिट्ठो, लोओ ता एस मुरयसदो त्रि । कस्स वि पमोयहेऊ, मुग्गरघाउ व्त्र मज्झ पुणो ॥ 166 ॥ अह तं नरवैवयणं, जणस्सुईए कहांप बेसाए । तीसे कन्नावालं, कुलीइ जलं व पूरेइ । / 167 / / ततो पसन्नचंदो, पगन्भवयणाइ तीइ वेसाए । जोडियकरकमलाए, अस्थाणस Page #236 -------------------------------------------------------------------------- ________________ धर्माधि ॥ 112 ॥ हाइ वित्तो ॥ 168 ॥ पहु ! जोइसिएण पुरा, इय कहियं ज्झ तुह घरे कोवि । रिसिवेसो एइ जुवा, तस्स तुमं दिज्ज नियकनं ॥ 169 ॥ तो देव ! मज्झ गेहे, पसु व्व ववहारवज्जिओ अज्ज । रिसिवेसो कोइ जुवा, पत्तो कन्ना य से दिन्ना ॥ 170 ॥ तस्स विवाहे सामिय !, मह गेहे गीयतूरनिग्घोसो । तुह दुक्खं च न नायं, ता अवराहं मह खमेसु । / 171 ॥ अह रन्ना आइट्ठा, वेसहरे दिट्ठपुव्विणो पुरिसा । कुमरोवलवखणकए, तेहि वि उवलक्खिओ गंतुं ॥ 172 ॥ तो ते आगंतूणं निवस्स साहंति कुमरआगमणं । राया वि दिट्ठसुस्स मिणौ व्व अहियं गओ हरिसं ॥ 173 ॥ तत्तो वक्कलचीरी, बहूसमेओ करेणुयारूढो । महया विच्छड्डेणं, नरवइणा नियगिहं नीओ ॥ 174 ॥ सयलव्ववहारविऊ, विहिओ रन्ना कमेण सो कुमरो । गोरुवं पि जणेहिं, सिक्खिज्जइ उज्जमपरेहिं । / 175 / / तस्स य रज्जविभागं, दाउ~ राया कयत्थमप्पाणं । मन्नतो परिणावै, बहुआओ रायकन्नाओ ॥ 176 ॥ अह सो वक्कलचीरी, अखंडसमीहिओ वहूहि जुओ । कीलेइ जहिच्छाए, हंसीहिं रायहंसु व्व । / 177 / / अह अन्नया य रहिओ, वक्कलचीरिस्स मग्गमित्तो सो । तं चोरदिन्नकणयाइ, विकिणतो भमै नयरे ॥ 178 ॥ जं जस्स चोरियं तक्करेण तं तं पुणो जणो सम्मं । उबलक्खिऊण आरक्खियाण तं अप्पए रहियं ॥ 179 ॥ अह आक्खनरेहिं, स रायदारंमि बंधिउं नीओ। दिट्ठो य कुमारेणं, दिट्ठीए करु बुद्धिए ॥ 180 ॥ उवलक्खिऊण तं तह, बद्धं मग्गोवयारिणं मित्तं । लहु मोयावै कुमरो, उवयारपरा जओ सुयणा ॥ 181 ॥ दो पुरिसे धर धरा, अहवा दोर्हिपि धारिया धरिणी । उवयारे जस्स मई, उवयरियं जो न पम्हुसइ ॥ 182 ॥ अह तत्थ सोमचंदो, नियपुत्तविओगदूमिओ भमिओ । रुक्खाउ रुक्खमूलं, नयणजलेहिं व सिंचंतो ॥ 183 ॥ रन्ना पसन्नचदण पेसिएहि प्रकरणम् ॥ 112 ॥ Page #237 -------------------------------------------------------------------------- ________________ नरेहि कुमरस्स । कहियाइ पवित्तीए, जाओ उद्धाणनयणो सो ॥ 184 ॥ नवरं पुत्तविओगे, अणुदियह तस्स रोयमाणस्स । अंधत्तं संजायं, जह रिसहजिणिंदमायाए ॥ 185 / / अह सो वुडतवस्सी, सबंभचारीहि अन्नतवसीहिं । करणाइतवस्संते, पाराविज्जइ फलाईहि ॥ 186 ॥ अह अन्नदिणे बक्कल-चीरी जासु बारवरिसेसु । रयणीअद्भवबुद्धो, चिंतै एयं ससंवेयं ॥ 187 ॥ जणणी मज्झ विवन्ना, अभग्गपत्तस्स जायमत्तस्स । वणवासिणा वि तारण, पोसिओ बालभावम्मि ॥ 188 / / निच्चपि कडित्थेणं, धाईकम्माइ कारयंतेणं । तवकट्ठाओ अहियं, पिउणो कर्ट मए विहियं ॥ 189 ॥ ता जाव जुब्बणम्मी, पच्चुवयारक्खमो अहं जाओ । ता पावो रसलुद्धो, इहागओ दिव्वजोगेण ॥ 190 ॥ जम्मेणेगेण अहं, पिउणो कह तस्स अवरि4आणो होमि ? / जेण सहिऊण कटुं, पूयरओ कुंजरीविहिओ ॥ 191 ॥ इय चिंतंतो गंतुं, पसन्नचंद भणेइ पहसमए । देवाहं पिउप । यदसणमि उत्कंठिओ अहियं ॥ 192 ॥ रन्ना भणियं बंधव, ताओ खलु मज्झ तुज्झ वि समाणो । तप्पायदंसणम्मी, ममावि तुझेव उकंठा ॥ 193 ॥ पत्तो पसन्नचंदो, तह कुमरोदो वि परियणसमेया । पिउपयपउमपवित्ते, पत्ता आसमपए तम्मि ॥ 194 ॥ | उत्तरिया जाणाओ, दोऽवि तओ भणइ नरवरं कुमरो । दट्ठण आसमाममं, तिणं व मह भाइ रज्जसिरी ॥ 195 ॥ एयाइ सरव- 12 राई, ताइ अहं जेसु हंस इव रमिओ । मह भायै व्व एए य. पंसुकीलासहा हरिणा ॥ 196 ॥ तेऽमी दुमा य जेसिं, भुत्ताइ~ दाफलाई वानरेणेव । महिसीउ इमा जेसिं, माऊण व खीरमिह पियं ॥ 197 ॥ सामिय ! एयम्मि वणे कित्तिय सुक्खाइ तुह कहमिद । अहं । रज्जे मह एगं पिहु, पिउपयसेवासुहं कत्तो? ॥ 198 ॥ अह तम्मि आसमपए, राया कुमरो य दो वि हु पविट्ठा । दिट्ठो य सोमचंदो, लोयणकुवलयकयाणंदो ॥ 199 ॥ तो जंपइ नरनाहो, पेउचरणे नियसिरेण फ्रिस्ण्तो। ताय! इमो तुह पुत्तो, Page #238 -------------------------------------------------------------------------- ________________ धमावाध ॥ 113 ॥ HILOMOMOMAshare) पसन्नचंदो नमै तुम्भे ॥ 200 ॥ तं पणमंतं नाउं, सोमो फरिसेइ पाणिणा निवई । मज्जतो इव तस्संग-संगयं मग्गरयनियरं । / 201 ॥ कुमरोवि सउल्लासं, सोमरिसिं पणमिऊण जपेइ । लहुपुत्तो तुह पत्तो, एसो पयपउमभमरत्तं ॥ 202 ॥ अह सोमो नेहाओ, सीसं अग्घायकमलमिव तस्स । आलिंगै सव्वंगं, तं नवमेहु व्व गिरिसिहरं । / 203 ॥ सोमस्स नीहरंतं, तं नयणजलं तया य कौण्डं । जायं खणण अंधत्त-नासणे ओसहं परमं ॥ 204 ॥ तो दटुं नियपुत्ते, पुच्छइ कुसलाइ सुयसिणेहेणं । पमगंति ते वि सव्वं पि सुंदरं तुह पसाएण ॥ 205 / / अह तं त.वसभंडं केरिसयं अपडिलहियं जायं ? / इय चिंतिऊण बक्कलचीरी पविसेइ उडजम्मि ॥ 206 ॥ तो तावसभंडाई, ताई नियउत्तरीयांतेण । पडिलेहिउं पवत्तो, पुव्वगमत्तेण संवलिओ ॥ 207 ॥ तस्स य एवं चिंता, संजाया किं जईण पत्ताइ । चिरवलियाए कत्थवि, पुराइ पडिलेहियाइ मए ॥ 208 ॥ इय ईहापोहगवेसणाइ से जाइसरणमुप्पन्न । कल्ले कयं व सरै य, देवमच्चाइ निययभवं ॥ 209 ॥ अह पुत्वभवायरियं, वक्कलचीरी सरेवि सामन्नं । वेरग्गउदयगिरवरआरूढो सहसकिरणु व ॥ 210 ॥ ऐकमिय धम्मझाण, सुकज्झाणे तो ठिओ वीए । वक्कलचीरी पत्तो, केवलनाणं अवरमाणं ॥ 211 ॥ तकालकेवलेणं, नासिबनीसेससंसओ अह सो । पिउबंधवाण पुर o, धम्म आइसइ सुद्धप्पा ॥ 212 ॥ तत्तो वक्कलचीरिं, सुराप्पियसाहुलिंगसोहिल्लं । ताओ य बंधवो विह, नमति संपत्तसम्मत्ता ॥ 213 ॥ अह अन्नदिणे सेणिय !, अम्हेवि समोसढा विहरमाणा । पोयणपुरआसन्ने, मणोरमुज्जाणमज्झम्मि ॥ 214 ॥ वक्कलचीरी पत्तेय-चुद्धसाहू तो निययपियरं । मुत्तण अम्ह पासे, पत्तो अन्नत्थ नरनाह ! ॥ 215 ॥राया पसन्नचंदोवि, गिहिगओ ठाविऊण रज्जम्नि । बालं पि निययपुत्तं, पव्वइओ अम्ह पासम्मि । / 216 ॥ एवं निवस्स अक्खिय, 14 ॥ 113 ॥ Page #239 -------------------------------------------------------------------------- ________________ विरए सिरिवद्धमाणसामिम्मि । पिक्वे नहयमी, नराहिवो देवसंग ॥ 217 ॥ तं दद्दूगं पुच्छ, कथंजली सेणियो जिगवरिंदं । सामिय ! किमेस दीसर, गयणयले देवसंपाओ ॥ 218 ॥ भगइ जिगो उप्पन्नं, केवलनागं पसन्नचंदस्स । तो केवलिमहिमकर, नरवर ! देवा इमे ईति । / 219 / / पुणरवि सेणियराओ, जिणरायं वंदिऊण पुच्छे । भयत्रं ! केवलनाणं भविस्सइ कत्थ वुच्छेयं ॥ 220 ॥ सामी वि भगइ पिक्खसु, चउदेवीपरिगओ इमो देवो । नामेण विज्जुमाली, पंचमकपैमि इंदसमो ॥ 221 ॥ एयदिगाओ सत्तन - दियहे चत्रिऊण तुह पुरे भावी । जंबु त्ति रिसहदत्तस्स, नंदणो केवली चरमो ॥ 222 ॥ रन्ना भणियं आसन्न -चवणसमओ कहंपि जै एसो । ता किं इमस्स तेओ, अक्खीणं ? अह जिणो भणइ ॥ 223॥ एगवयारसुराणं, नरवर ! पत्ते वि अंतस नयम्मि । तेयक्खयपमुहाई, हवंति न य चवणचिन्हाई ॥ 224 ॥ तैया अगाढियसुरो, जंबुदीवाहिवो पमोएण । जंपइ उच्चसरेणं, अहो कुलं उत्तमं मज्झ ॥ 225॥ तं वयणं सोऊणं, सेणियराएण पुच्छिओ भयवं ! / कत्तो एस देवो, कुलप्पसंसं कुणै नाइ ! ॥ 226 ॥ अह भणइ वरिनाहो, नरनाह ! इममि चेव नयरम्पि । इन्भो जयविक्खाओ, जाओ नामेण गुत्तिमई । / 227 / / तस्स सुया दो कमसो, संजाया रिसहदत्तजिणदासा । जिट्टो सुद्धायारो, लहुओ आइवसणी य ॥ 228 ॥ तत्तो य रिसह इत्तेग, दुट्ठचरिओत्ति पुरजगसमक्खं । जिणदासो परिचत्तो, अहिणा दट्ठो व्व अंगुट्ठो ॥ 229 ॥ अन्नदिगे जिगदासो, कीलंतो अन्नजयकारेग । जायम्मि जूयकलहे, निहओ सत्येण ऐगाढं ॥ 230 ॥ अह ज्यविसतरुफलं तं आउहघायवेयणं दीणो । उवभुंजई जिणदासो, रंकु व्त्र महीयले पडिओ । / 231 ॥ अह सणा करुणा, भांति भो रिसहदत्त ! सवित्रेय ! | अणुकंपाए एयं, जीवावसु कहवि जिणदासं ॥ 232 ॥ कितीह Page #240 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 114 ॥ भायणं इह, सो बंधू सोय नायगो लोगो । जो बंधुं निश्च पि हु, उद्धरई वसणकूवाओ ॥ 233 ॥ सयणवयणेण रिसहो, तूणं तत्थ भै जिणदासं । सत्थो हवेसु बंधव !, पालिस्सं ओसहाईहिं ॥ 234 ॥ जिणदासेण वि भणियं, बंधव ! मह दुनयं खमसु सव्वं । दावेसु धम्मसंबल - महुणा परलोयमग्गमि । / 235 / / तो रिसहो अणुसासह, जिणदासं भद्द! निम्ममो होसु । तह सरसु सुद्धचित्तेण, पंचपरमिद्विनवकारं । / 236 ॥ अणुसासिऊण एवं रिसहो सिद्धंतसारवयणेण । कारावर आराहणमणसणगहणं च विहिपुच्वं ॥ 237 ॥ तत्तो सो जिणदासो, मरिउं पंडिच्चमच्चुणा तेणं । देवो महिडिओ एस जंबुद्दीवाहिवो जाओ । / 238 ॥ एएण अम्ह वयणं निसुर्य जं इत्थ रायगिहनगरे । जंबु त्ति हविस्सर चरमकेवली रिसहदत्तसुभ ॥ 239 ॥ सोऊण नियकुलम्मी, केवलिणो जम्म पावमलहरणं । एसो देवो एवं आयरई नियकुलपसंसं ॥ 240 ॥ पुनरवि पुच्छर राया, भयवं कह एस विज्जुमालिसुरो । ऐतेयस्सी देवेस, सहसकिरणो इव गहेसु ? ॥ 241 ॥ अह आह जिणो निसुण, जंबुद्दीवस्स भरहवित्तम्मि । आसि मगहाजणवए, गामो सुग्गामनामुत्ति ॥ 242 ॥ तत्थज्जवरौडो, जाया जाया रेवई तस्स । पुत्ताय दुन्नि तेर्सि, भवदत्तो तह य भवदेवो ॥ 243 ॥ अह भवदत्तो नवजुव्वणेवि भवजलहितारणतरंडं । जिणदिकखं पवित्रो, सुट्टियआयरियपासम्म ॥ 244 ॥ सो दिखं पालतो, असिधारुगं सुयस्स पारगओ । विहरेइ समं गुरुणा, महीइ बीउ व्व तस्स तणू ॥ 245 / / अन्नदिणे तम्मि गणे, एगो साहू भणेइ आयरिए । अणुजाणह जामि अहं, बंधुजणो अत्थि मे जत्थ ॥ 246 ॥ तत्थ य मे लहुभाया, स ममं पइ नेहमुव्वहै माढं । पव्वज्जिस्सइ मं पिक्खिऊण जं भद्दयसहावो ॥ 247 ॥ तत्तो स मुणी गीयत्थ - साहुसहिओ गुरूहिणुन्नाओ । संपत्तो पिउगेहे, भाउविवाहं नियै तत्थ ॥ 248 ॥ परिणयण प्रकरणम् ॥ 114 ॥ Page #241 -------------------------------------------------------------------------- ________________ - आ -%D1%AA-%95-%-IES कउगेणं, वाऊले सो मुणिस्स ल्हुभाया। पडिउत्तरं पि न भणइ, दूरे वयगहणवत्तावि ॥ 249 ॥ तत्तो विलक्खचित्तो, पत्तो स मुणी गुरूण पासमि । आलोइऊण अक्खइ, तं सव्वं भाउवुत्त्त्।250॥भ्व्द्त्तो भणइ अहो, निठुरयाबंधवस्स लहुयस्स । जं वयधारी अब्भा-गओ य भाया अवन्नाओ ॥ 251 ॥ किं गुरुभत्तीए वि हु, सेयं वीवाहकौगं नाम ? / तं चइऊणं जं सो, मन जिबंधु पि अणुबइओ ॥ 252 ॥ अह तत्थ कोइ साहू, भणेइ भवदत्त ! पंडिओ सि तु । जै परिणयणप्पगुणं, प. व्वावसि कहवि नियबंधु ॥ 253 ॥ भवदत्तो भणइ मुणी, मगहादेसम्म जै गुरू मज्झ । विहरिस्सति तया तुह, कौगमेयं पि दंसिस्सं । 254 ॥ अन्नदिणे विहरता, मगहादेसम्मि मूरिणो पत्ता । पवणु ब्व एगठाणे, समणाणं जं ठिई नत्थि ॥ 255 / वंदित्तु मूरिपाए, भवदत्तो विन्नवेइ इत्तो मे । सयणा आसन्नयरा, तुम्ह अणुन्नाए पिक्खामि ॥ 256 ॥ तो गीयत्यत्ताए, सो एगागी वि गुरुअणुन्नाओ । संपत्तो पियरगिहे, नियबंधवदिक्खणढाए । 257 तैया सो लहुबंधू, भवदेवो नागदेववरधृयं । वासुगिकुक्खिन्भूयं, परिणीभो नागिलं नाम ॥ 258 / / अह भवदत्तं पतं, नाउ~ सयणा समा. गयाभिमुहं । तं बंदिऊण तित्थं व, भावभो पज्जुवासंति ॥ 259 ॥ अह भवदत्तो पभणइ, सयणे वीवाहवाउला तुम्मे । अन्नत्याहं विहरेमि, धम्मलाभो भवौ तुम्ह ॥ 260 ॥ तो भवद भत्तीइ, भत्तपाणाइएहिं सुद्धेहिं । पडिलाभयंति विहिणा, कयत्थमप्पाणमन्नता ॥ 261 ॥ तैया भवदेवो वि हु, पालन्तो नियकुलक्कमायारं । बहुविहसहीहि सहिय, मंडतो आसि नवबहूयं ॥ 262 ॥ काऊण अंगरागं, धम्मिल्लं बंधिऊण सीसम्मि । तीसे कवोलदेसे, जा वियरै पत्तवल्लरियं ॥ 263 ॥ ता निसुओ भवदत्तो, पत्तो तो भाउदसणुत्तालो । सो अद्धमंडियं पि हु, वयं मुत्तूण संचलिभो । / 264 ॥ मा अद्धमंडिय %%%AE% AA-%-कब र Page #242 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि बहु~, मुत्तुं जासुत्ति वारयंतीण । सहियाण उत्तरं सो, देइ अहं एमि नमिय गुरुं ॥ 265 ॥ अह भवदेवो वंदै, भवदत्तं जाव्॥115॥ | ताव घयठा(भा)ण । मुणिणा ममप्पियं से,सच्चकारु व्व दिक्खाए॥266॥तो भवदत्तो चलिओ,घयठा(भा)णधरेण भाउणा सआ:हिं । अणुगच्छंति य बहवे, तं नरनारी उ भत्तीए । 267 ॥ दूरं गंतु वलिए, सयणजणे चिंतए स भवदेवो । अविसज्जिया य एए, वलंतु भणिओ वलिस्सेहं ॥ 268 ॥ असणाइभरक्कतेण, भाषणा अप्पियं घयहाणं । ता मुत्तुमिमं ठाणे, जुज्जइ । निठवत्तिय मज्झ ॥ 269 ॥ मा वलौ इमो पच्छा, इय मणविक्खेवहेयवे तस्स । आरंभइ भवदत्तो, वत्ताओ गारिहत्थस्स ॥ 270 ॥ बंधव ! एए ते गा- मपायवा पहियमंडवपडिमा । जेसु जहिच्छ साहा-मिउ न रमिया तुमे अम्हे ॥ 271 ॥ एयाई सरवराई, ताइ अम्हेहिं जेसु अन्नुन्न । नलिणीनालेहिं कया, हारसिरी कंठवीडेसु ॥ 272 ॥ एया उ गामपज्जतभृमिया भूरिवालुआ जत्थ । वालुयचेइयकीला, अम्हेहिं पाउसे विहिया ॥ 273 ॥ भवदत्तो भवदेवं, एवं मग्गम्मि वत्तयंतो सो । पत्तो खणेण नियगुरु-पयप उम्पवित्तियं गाम । / 274 ॥ बंधुजुयं भवदत्त, वसहिदुवारम्मि आगयं द्र्छ्। जति चिल्लया तो, परुप्परं विहियबहुहासा । / 275 ॥ नूणं भवदत्तेणं, लहुबंध एस दिव्स्घ्रो। नियवयणं सच्चवि, ANI. ओ दिक्खदाणहा ॥ 276 ॥ अह गुरुणा भवदत्तो, भणिओ को एस आगो तरुणो । स भणइ दिक्ख गिहिउ- कामो मह एस लहुभाया ॥ 77 ॥ तो गुरुणा भवदेवो, भणिओ किं भद्द ? चिल्लो होसि । मा हौ मज्झ भाया, अलीयभासित्ति पडिवन्नं ॥ 278 / / अह भवदेवो तक्खण- मेव य गिन्हाविओ वयं गुरुणा । साहूहि समं अन्नत्थ, पेसिओ अह विहारेण । ॥ 279 ॥ किं अजवि भवदेवो, नायाभो इय विचिंति सयणा । पुढीए आगन्तुं, भवदत्तं इस पयंपति ॥ 280 ॥ भवदे ॥ 115 ॥ Page #243 -------------------------------------------------------------------------- ________________ -% %- वो तुमए सह, पत्तो पियमडमंडियं मु । तं हौ ज न वलिओ, तं अम्हाणं पि सल्लेइ ॥ 281 ॥ झिजइ सा नवहुया, पिययमविरहम्मि चक्कवाइन्छ । सिरिवाणियं व तीसे, नयणजलं नेव वीसमै ॥ 282 ॥ अम्ह अणापुच्छाए, भवदेवो कह वि नाइ एगागी । सुमिणे वि घडै न इम, गो य सो कत्थवि किमेयं ॥ 283 / / भवदेवमपिक्खता अम्हे गहिला पणदव्व व्य । अणुगहियव्वा तुमए, कहेसु ते कत्य सो भाया ? ॥ 284 ॥ अह भाउ भवुत्तारण- कज्जे अलियं पि भणइ भवदेवो । आगयमित्तो वि गो, कत्थवि पत्तो न याणामि ॥ 285 ॥ कि सो अन्नपहेणं, बलिऊण गिह गौत्ति जपता । सब्वेवि दीणवयणा, वलिया चोरेहि मुसियन्च । / 286 ॥ भवदेवो देवयमित्र, तं नववहुयं मणमि झायंतो । भाउअणुयत्तणाए, पञ्चज्ज पालै ससल्लं । / 287 / / अह भवदत्तो काले, वच्चो अणसणं करेऊग । कालगओ उप्पन्नो, देवो सोहम्मकप्पम्मि ॥ 288 ॥ तो चिंतै भवदेवो, पाणपिया मज्झ नागिला नाम । तीसे य वल्लहो हं, जाओ दुण्हं पि ही बिरहो ॥ 289 ॥ पालियमित्तियकालं, मर वयं भाउणोणुवित्तीए । तम्मि य सग्गगए मह, वरण किं कट्टज गएण । / 290 ॥ न तहा कयकटेणं, सुदुक्करेणावि पीडिओ अयं । जह तीसे विरहेणं, सा कह होही मह विश्रोए ॥ 291 ॥ जै अज्ज विजीवंती, सुलोयणं कह वि त लहिस्सामि । तो भोगेसु अतित्तो, अहं.रमिस्सामि सह तीए ॥ 292 ॥ इय चिंतातंतूहि, वेढन्तो कोलियव्य अप्पाणं । गुरुजणमपुच्छिऊण, भवदेवो झत्ति नीह्रिओ|' 293 ॥ पत्तो तम्मि सुगामे, जाव ठिओबाहिराययणे । ता संपत्ता सह ब-म्भणीइ नारी गहियकुसुमा ॥ 294 / सो तीइ वेदिओ अह, ते पुच्छइ कहसु मज्झ इह भद्दे ! / | किं अज्जवरटउडो, रेवैभज्जा य जीवंति ॥ 295 ॥ तीए भणियं मुणिवर !, दा वि विवन्नाई तो मुणी भणइ । तप्पुत्तेण न नान- ब -छ Page #244 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ / 116 / / वोढा, जाचत्ता अथ सा किं नो? ॥ 296 ॥ तो नागिला वि चितै एसो भवदेव एव गहियवओ । जै वा पुच्छामि भई, कथा ॥ 297 ॥ तो तीए संवृत्तो, अज्जवरट्ठउडरेवईपुतो । भवदेवो सि तुमं चिय, कहेसु मह किमिह संपत्तो ॥ 398 ॥ तत्तो भणियं मुणिणा, भद्दे ! उवलक्खिओ तए साहू । भवदेवोहं सो चैव, नागिलाजीवियाहिवई ॥ 299 ॥ तझ्या तं तह मुत्तुं गएण नियबन्धवोवरोहेण । इच्छाविरहे वि मए, भद्दे ! दुक्करवयं गहिये ॥ 300 ॥ अहुणा अंकुसर हिओ, अन्नम्म । कहमत्थि नागिला सा, इय पत्तो तं निरिक्खेउ । / 301 ॥ अह सा चितै हियए, पल्लट्टिय व गुगं चिरादि । एस न मं उत्रलक्खइ, ता जाणावेमि अप्पाणं ॥ 302 ॥ तो तीर उल्लवियं, सलिंद सा नागिला अहं एसा । नवपरिणीया तह a-मंडिया जा तए चत्ता ॥ 303 ॥ मह इत्तियकालेणं, गलियप्पायम्मि जुनवणे इव्हि । किं अज्जवि लायण, पुण्णासय ! इय विमंसेसु ॥ 304॥ तूण रयणतिगं, सग्गपवग्गप्पयाणदुल्ललियं । मा मं विगडियनिर्भ, मुणिद ! सुमिणे विचिंविज्जा ॥ 305 ॥ गिण्हाविओ सि दिक्खं, हिएसिणा भाउणा तुमं जं च । तमलई मा मन्नसु, रत्तो मै पावखाणीए ॥ 306 ॥ ता अजवि निव्वत्तसु वच्चसु गुरुचरणकमलमूलम्मि । आलोय गुरुपासे, पावमई रागसंजणियं ॥ 307 ॥ जा एवं भवदेवं, संबोहै नागिला ससंवेयं । ता बंभणीइ पुत्तो, संपत्तो भुत्तखीरन्ना ॥ 308 ॥ पभण माय ! मए जं, भुत्तं खीरन्नममयसममज्ज । तमिह वमिस्सामि अहं, घरसु अहो भायणं किंपि ॥ 309 ॥ आमन्त्रिओ हमन्नस्थ, ता तर्हि दक्खिगं लहिस्सामि । अवमियखीरन्नो पुण, संपइ भुतं न सकोमि ॥ 390 ॥ g2इव्हेऊगं दक्खिण- मिहागओ पायसं पुणोवि अहं । भुंजिस्से का लज्जा, जं नियउच्चिट्ट असणंमि ॥ 311 ॥ अह बम्भणी प्रकरणम् ॥ 116 ॥ Page #245 -------------------------------------------------------------------------- ________________ ए भणियं वमिआसी वच्छ ? निंदिओ होसि । ता पज्जत्तं एएण, कम्मणा गरिहणीरण ॥ 312 ॥ तं सौं भदेवो, जंप हे बहु ? वमियआहारं । मुंजतो होसि तुमं, निक्किट्ठो कुक्कराओ वि ॥ 313 ॥ तो नागिलाइ भणियं, जै एयं मुणसि जंपसे इ तुमं । ता कह मामुज्झित्ता, पुणो वि उवभुतुमीहेसि ॥ 324 ॥ मंसद्विरुहिरमज्जा-मुत purIsehiM'pUriyaM अहमं । किं वंताओ अहियं, मं इच्छन्तो न लज्जेसि ॥ 395 ॥ का तेर्सि पुंगणणा, जे परसिक्खावियक्खणा भछ ? | जे अप्पाणं सिक्खति, ते नरा इह गणिज्जन्ति ॥ 316 ॥ आह मुणी भवदेवो, साहु तए साविए मुसिक्खविओ । पहिउब उप्पहम्मी, लग्गो वि हु पग्गमाणीओ । / 317 ॥ ता मिलिडं सयणाणं, वञ्चिस्से हं गुरूण पासम्मि । वयाइयारं आलो-इऊण सुतव करिस्सामि ॥ 318 ॥ अह नागिलाइ भणियं, किं ते सयणेहि लग्गतु सकज्जे । जेण तुह मुत्तिमंवा, ते विग्धा दंसणे गुरुणो ॥ 319 ॥ ता गच्छ गुरुसगासे, दंतो होऊण धरसु वयममलं । गिहिस्सामि अहं पि हु, वयमा साहुणीपासे । / 320 / / तो भवदेवो जिणवेइवाइ~, वन्दित्त मणसमाहीए । पत्तो गुरुपासे कुणै, किञ्चमालोयणाईयं । / 321 ॥ अह ऐयारविरहियं, सामण्णं पालिजनं भवदेवी । कयकालो सोहम्मे, जाओ देवो सुरिंदसमो ॥ 322॥ 'इत्तो भवदत्तस्स यः, जीवो विऊण पढमकपाओ । विजयम्मिः पुक्खलोवै-नामम्मि महाविदेहे ॥ 323 ॥ पुंडरीकणि नामाए, नयरीए वज्जवत्तच क्फिस्स । देवीइ जसोहरना- मियाइ कुक्खिम्मि अवयरिभो ॥ 324 ॥ गन्धत्रसेणं देवी, hreat जलहिज्जणे जाओ। तो जलहितुलसीया - नईइ कीलाविया रना ॥ 325 ॥ संपुण्णदोहला सा, अहियं वल्ली व धरै लायण्णं । पुण्णे समए य सुम्धं, पसवै पुव्वेव रविविवं ॥ 326 ॥ अह तस्स सुहमुहुत्ते, देवीए दोहलाणुसा 25% Page #246 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 117 ॥ , " रेण । पिउणा विच्छड्डेणं, सागरदत्तुत्ति नाम कयं ॥ 327 ॥ धावीहि लालिओ सो, पयपाणाईहिं बढइ तरुव्व । भासणचंकमणखमो, जाओ अज्झाविओ पिउणा ॥ 328 ॥ चंदो इव सयलकला- संपुण्णो जुव्वणमि संपत्तो । परिणाविओ सयंवर - कन्नाओ तो नरिंदेण ॥ 329 ॥ अन्नदिने पासाए, कीलंतो कामिणीहि कामुन । पेक्खेइ अब्भमंडल - माकासे सुरगिरि: स सो ॥ 330 ॥ अह सुरगिरिरमणीयं तस्स नियंतस्स अब्भपडलं तं । दिट्टी तयंतराले लग्गेव अहोमुहा न ठिया ॥ 339 ॥ एवं सो उडमुहो, कुमरो जा मेहमंडलं नियै । ता तक्खणेण जलबुम्बुयं व, सयलं विलीणगयं ॥ 332 ॥ कुमरो चिंतै एवं जह एयं मेहमंडलं अथिरं । तह देहेपि जियाणं, का थिरया संपयाण पुणो ॥ 333 ॥ जं दीसइ दिवसमुहे, मज्झहे तस्स अस्थिमथिरत्तं । ही ही एयंमि भवे, अणिचया सववत्थूणं ॥ 334 ॥ ता निययजम्मतरुण, तरुणो वि अहं वयष्फलं लेमि । इय वेरग्गगओ सो, पियरे पुच्छे दिकखट्ठा ॥ 335 ॥ पियरेहिं तओ भणियं, तुह तारुण्णे वि वच्छ ? वयगहणं । कहवि न पीणइ अम्हे, जह सिंगारम्मि संतरसो ॥ 336 ॥ संपइ तं जुवराओ, राया वि कमेण होसि तुममेत्र । ता पालिऊण रज्जं वयपि गिव्हिज्ज समयम्मि ॥ 337 ॥ कुमरो पभणइ पियरे, पच्चक्खायं सिरीण एयाण । ता किं नाइसह तुमे, मं पव्वज्जाइ गहणम्मि ॥ 338 ॥ इय अग्गहप्परसुणा, तेसिं छिन्नम पेपासम्म । सो संजमगहणट्ठा, पिऊहि अणुपनिओ कुमरो ॥ 339 ॥ तत्तो सागरदत्तो, अणेगनिवपुषा संजुओ विहिणा । गिणि अमयसायर - सूरिसयासमि पव्वज्जं ॥ 340 ॥ विविहाभिग्ग हरसिओ, गुरुसेवातत्परो गहियसिक्खो । सागरदशो कमसो, सुयसागरपारगो जाओ ॥ 341 दुक्करतवस्त्र दूरे, न किंचि इय पञ्चयं व दंसंतं । उत्पन्नमव प्रकरणम् ॥ 117 ॥ Page #247 -------------------------------------------------------------------------- ________________ हिनाणं, सागरमुणिणो तवरयस्स ॥ 342 ॥ भवदेवस्स य जीवो, पुण्णे कालम्मि देवलोगाओ । चविऊण तत्थेव य, विजए पुरि वीयसोगाए ॥ 343 ॥ गुणनिहिणो महिवइणो, सिरिपउमरहस्स अग्गमहिसीए । वणमालानामाए, जाओ पुत्तो सिवकुमारो ॥ 344 ॥ अह तस्स बदमाणस्स , सक्खिमत्तीकए उवज्झाए । संकमियाउ कलाओ, कयसनाउ व्व अन्नुन्नं ॥ 345 ॥ जाओ य जुन्बणत्यो, पिउणा परिणाविओ बहू कन्ना । परियरिओ सो ताहि; लयाहिं रुक्ख ब्व सोहेइ ॥ 346 ॥ सकलत्तस्स य तस्स य, पासायट्टियस्स अन्नदिवसम्मि । सागरदत्तो नयरी-आसन्नवर्णमि संपत्तो ॥ 347 ॥ तत्य य कामसमिद्धो, सत्याहो तं मुणिं सगिहपत्तं । पडिलाभै भत्तीए, मासक्खमणस्स पारणए ॥ 348॥ तो सत्यवाहगेहे, सुपतदाणप्पभावओ तैया । वसुधाराओ बुट्ठा, किं न हवै पत्तदाणाओ ॥ 349 ॥ तं अच्छरियं सौ, कुमरो वंदेइ तं मुर्णि गंतुं । तप्पयपरमसमीवे, उवविट्ठो रायहंसुब्व ॥ 350 ॥ पुन्वाण चोद्दसण्हं, स आगरो सागरु व्व रयणाण । आइक्खइ जिणधम्मं, सिवस्स परिवारसहियस्स ॥ 351 ॥ तत्तो विसेसौ च्चिय; संसारासारयं कुमारस्स । स मुणीसरो गवावै, फलिहसिलानिम्मले हियए ॥ 352 ॥ पुच्छइ य मुणिं कुमरो, किं भयवं पुव्वभवभवो नेहो ? / तुह दसणेण जे मह, जायै a। हियाहिओ हरिसो ॥ 353 / / अह ओहिणा वियाणिय, भणइ मुणी मज्झ पुध्वजम्मम्मि । आसि तुम लहुभाया, पाणाण वि वल्लहो अहियं ॥ 354 ॥ गहियव्वएण पुव्वं, अणइन्छतो वि तं मए तैया । गिहाविओ सि दिक्ख, परलोगकए उवाएण ॥ 355 ॥ दो वि तओ मरिऊणं, सोहम्मे सुरवरा स्प्प्न्ना। चविऊण तो जाया, तुम अहं चिय इह भवंमि ॥ 356 ॥ ता भद्द ? वीयराओ, अहमिहि गहियसंजमत्तेण । तं पुण रागवसाओ, अज्जवि ममुवरि कुणसि नेहं ॥ 357 ॥ svA5%OLA-%A4- Page #248 -------------------------------------------------------------------------- ________________ % % धर्मविधि भणइ सिवो देवो है, पुरावि जाओ वयस्स घ्न्नाओ। ता एयमि विजम्मे, तं चिय मह देसु पसिऊण ॥ 358 ॥ आपु. प्रकरणम् ॥ 118 ॥ छिछऊण पियरे, जाव अहं एमि व्य्घ्न्न्हे। ता तुम्मे इह चेव य, चिट्ठह काऊण मह करुणं ॥ 359 ॥ अह गर्नु सिवकुमरा BI पियरे विन्नै भवभौविग्गो । अणुजाणह वयगहणे, मं सागरदत्तमणिपासे ॥ 360 ॥ पियरेहि तओ भणिओ, वच्छ ! वयं जुन्बणम्मि किं तुज्झ । अजविन अम्ह पुजा, तुह कीलालोयणमहं पि ॥ 361 ॥ अच्चंतनिम्ममो तं, कहमेगपए वि वच्छ ! स्ण्जाओ। अपरिचिए इव अम्हे, जे चैतुं बंछसि इयाणि । / 362 ॥ जै वच्छ ! होसि भत्तो, गिन्हेसि वयं च अम्ह पुच्छाए । ता नकारं मुत्तूं, न उत्तरं तुज्झ कैया वि ॥ 363 ॥ इय सिवकुमरो पियरा-पसेण विणा अणीसरो गंतुं । निपहै भावजइत्तं, तत्थेव विमुक्क्साव्जो। 264 ॥ सागरदत्तमुणीसर-सीसो हत्तो अहंति निच्छइ । कुमरो मोणेण ठिओ, मोणं सव्वत्थ सिद्धिकरं ॥ 365 ॥ पियरेहि भोयणढा, बलावि उववेसिभो न भुंजा य । मज्झ नरुच्चा किंचिवि. HI इय एग पुण पुण भणेइ ॥ 366 ॥ एवं वयगहणकए, सिवेण उव्वेइओ पिया अहियादढधम्ममिब्भपुत्तं तम्मित्तं, भणइ आहवि ॥ 367 ॥ वच्छ ! वयं गिण्हे, निवारिएणेह सिवकुमारेण । भनिछरहियएण, चिद अंगीकयं मोणं ॥ 368 ॥ दीविध मो हफाली, करिव्व उभिज्जमाणमयपसरो । सो भोयणंपि न कुणै, विहिएहि वि चाडपसरहिं ॥ 369 ॥ ता वच्छ ! जहा जाणसि, तहा जिमावेसु मह सुयं अहुणा । सवपि कयं तुमए, कजमिमं साहयतेण ॥ 370 ॥ अह दधम्मो सुदिढं, अंगीकाऊण तं निवाएसं । बहुबुद्धिरयणजलही, पत्तो सिवकुमरपासम्मि ॥ 371 ॥ निस्सीहियाइ इरिया- वहियं पडिक्कमिय देइ वंदणयं । अणुजाणसु चि भणिरो, उवविसइ य कुमरआसन्ने । 372 ॥ भणइ सिवो इब्भ ! अहो, सागरदत्तम्मि ए 11118 ॥ - % % % Page #249 -------------------------------------------------------------------------- ________________ रिसो विणी । दिट्ठो मए मुणीणं, सो कह मै जुज्जर तुज्झ ॥ 373 ॥ अह आह इब्मपुत्तो, जस्स मणो वासियं समत्तण । सो विणयवंदणाण, अरिहो इह को वि हुन दोसो ॥ 374 ॥ नवरं पुच्छामि तुमं, कुमार अहमागओ य पुच्छेउ । कै भुंजसि नेव तुम, र सज्जराउरियदेहु व्व ॥ 375 ॥ भणइ सिवो मित्त ? न में, वयगहणत्थं मुयंति पियराई । तो भावजई होऊं, रहिओ है इह गिहविरत्तो ॥ 376 ॥ उबिज्जिऊण जेणं, मुत्तुं पियराइणो मद ममत्तं । अणुजाणंति वयट्ठा, मित्त ? न भुजे& मि इत्तोई ॥ 377 ॥ इब्भो भणइ महासय ?, जै एवं ता तुमं जिमसु जम्हा । धम्मो देहाहीणो, देहं च विणा न आहारं ॥ 378 ॥ किंच महामुणिणोवि हु, कुमार ?: गिव्हंति फासुयाहारं । देहे य निराहारे, कम्माणं निजरा दुकरा ॥ 379 ॥ शकुमरो वि भणइ कह मम, संपज्जइ मित्त ? नियगिहठियस्स । आहारो निरवज्जो, अभोयणं वरतरं तम्हा ॥ 380 ॥ इन्भो । पभणेइ गुरुं, तं मह इत्तो य तुज्झ सीसो ह्ण्। आणिस्से सव्वमहं, जं इच्छसि तुममसावा ॥ 381 ॥ अह भणइ सिवकुमारो, मित्त ? अहं जाव ठामि गेहम्मि । ता छटुस्स करिस्से, पारणमायंबिलेणाहं ॥ 382 ॥ अह तस्स भावजइणो, वेयावच्चं करेइ इन्भ्सुओ। सामायारीनिउणो, मुणिन्च सुद्धासणाईहिं । / 383 ॥ वोलीणाइ दुवालस, बरिसाइ~ सिबस्स इय tavaMtaOM स्स । पियरेहिं गुरुसमीवे, मोहाउ पुणो न सो मुक्को. / / 384 ॥ अह मरि सिवकुमरो, उप्पन्नो वि विज्जुमालिनाम्सुरो। पंचमकप्पे एसो, सुरिंदसामाणिओ देवो ॥ 385 ॥ अज्जवि इमस्स एसा, कंती आसन्नचवणसमयस्स । आसि पुरा पुण पंचम-कप्पादिवसमरुई एसो॥ 386 ॥ चविउ~ एयम्मि पुरे, एसो सेणिय ? दिणम्मि सत्तमए । रिसहस्स मुओ जंबू, भवीसई केवली चरमो ॥ 387 ॥ इय कहिऊणं विरए, वीरजिणे विज्जुमालिणि वयंति । चौरो वितप्पियाओ, पुच्छति पस Page #250 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 119 ॥ नचंदमिमं ॥ 388 ॥ इत्तो विओइयाणं, अम्हाणं विज्जुम लिणा सद्धिं । किं कत्थवि संजोगो, पुणोवि होहो न वा भयवं ? ॥ 389 ॥ पभणइ पसन्नचंदो, चौरो इन्भा इमंमि रायगिहे । चिठ्ठति समुद्दप्पिय-समुद्दसागरकुबेरभिहा ॥ 390 ॥ तेसि चौहें तुब्भे, चवि चरो भविस्सह सुयाओ । तुम्हाण तत्थ नियमा, अणेण सह संगमो होही ॥ 391 ॥ अह सेणियनरनाहो, सामि पणमिय समागओ नयरे । भयवंपि वद्धमाणो, तत्तो विहरे अन्नत्थ ॥ 392 ॥ इत्तो रायगिहम्मिय, सेणियपरिसा - विभूसणं सिट्ठी । नामेण रिसहदत्तो, नररिसहधुरंधरो वसई ॥ 393 ॥ 'देवो अरिहा गुरुणो मुसाहुणो तेहि भासियं तत्तं' | एवं दिवानिस पि हु, सो झायै सिद्धमंत व ॥ 394 ॥ सलिलं सरोवरस्स व फलं व पहनीरसंठियदुमस्स । तस्स घण संजायं, उवयारकएन कस्सेह ॥ 395 ॥ भज्जा य धारिणी से, जा सीलाइमगुणेहि विमलेहिं । लीणा नियपैहियए, समुद्दमज्झम्मि गंग व्व ॥ 396 ॥ नहमंसमिव परूप्पर - पविउत्तागं निरंतरं तेसिं । दुसरीरिगचित्ताणं, संजायमखंडियं पेमं ॥ 397 ॥ चिंतेइ अन्नदियहे, निरवच्चा धारिणी नियमणम्मि । मह जम्मतरू अहलो, ही पुत्तुप्पत्तिफलवियलो । / 398 / सीयत्तमुहुल्लासं, कुव्र्व्वतो अमयरसइ वंगेसु । धन्नाणं नारीणं, उच्छंगे नंदणो रमै ॥ 399 ॥ गिहवासो पावकर, तत्थ वि - ताणवज्जिओ होही । ता एवमहं मन्ने कुभोयणं लवणरसरहिय 400 ॥ कह तं चिंताविहुरा, इय पुट्ठा धारिणी पिययमेण । कट्ठे तस्स साह, तं नियमणसंभवं दुक्खं ॥ 401 ॥ तं पुत्तप्पत्तिदुहं जैवि हु तीए समप्पियं पइणो । तहवि न हीणं जायं, वर्द्धतं दुहवि मणे ॥ 402 / निचं मणसल्लेणं, दुक्खेणं तेण धारिणी किसिया । बीयदिणुग्गमससहर - कलोन सा समु व्व ॥ 403 ॥ अन्नदिणे तब्भत्ता, दुहवी सारणकरण तं भणइ । जाको वैभारगिरिं कोलामो तत्थ उज्जाणे ॥ 404 / / 5 / / 119 // प्रकरणम् Page #251 -------------------------------------------------------------------------- ________________ अह तं पइणो वयणं, पडिवजइ धारिणी तहच्चेव । चितेइ हवौ एवं पि, हिययदुक्खाण वीसरणं ॥ 405 ॥ तत्तो य रिसहदत्तो, तक्खणपगुणीकए रहवरम्मि । वरहंसरोमकोमल-तूलीए तीइ सह चडिओ ॥ 406 ॥ संजोइयवरतुरय, महारहं सह। सकिरणरहसरिसं । अहिरूढाई ताई, वेभारगिरि पइ वयंति ॥ 407 ॥ पणइणि ? सेणियरनो, विउलाहयवाहियालिभूमि इयं । दुडरसिंधुरबंधा--बणयक्खंधा इमे य दुमा । / 408 ॥ एयाइ~ गोकुलाई, चउदिसि कीलतबालवच्छाई । एए सहयारदुमा, को इलकुलजणियकलसहा ॥ 409 ॥ मेहा इव अरहट्टा, एए उच्छू विहियजलवरिसा । तुह नयणसरिसनयणा, इमे य हरिणा पलायंति ॥ 410 ॥ दबदसणेहिं, इय मग्गे धारिणि विणोयंतो । वेभारगिरि पत्तो, सपरियणो सो रिसहदत्तो ॥ 411 ॥ अह सहरिसं रहाओ, सिट्ठी जायाइ सह स्मुत्त्रिओ। गिरिवररम्मुज्जाणाइ~, दंसिए नियपणइणीए ॥ 412 ॥ तो धारिणी सपणयं, पुच्छंती पहतरूण नामाई। गिरिनिज्झरणजलाई, वारंवारं पियंती य ॥ 413 ॥ वीसामं गिण्हंति, सच्छायमुगंध. तरुवरतलेसु । सुहफरिसं कुव्वंती, सीयलकदलीदुमफलेहिं ॥ 414 ॥ पमुइज्जनी अंका-रोवियबालासु वानरीसु घणं । आरोविया सुहेणं, गिरिम्मि सा रिसैदत्तेण ॥ 415 ॥ अह नत्थ सयं सिद्दि, फलकुमुममणोहरं पणइणीए । गिरिणो उजाणसिरि, अंगुलिअग्गेण दंसेइ ॥ 416 ॥ फलभारवामणाओ, इमाउ पिक्खेसु माउलिण्गीओ। तह दाडिमीउ संझा-सरिसाओ रत्तकुसुमेहि ॥ 417 ॥ एयाओ करणीओ, इमाउ दक्खालयाउ lliyNgi। ee सुगंधकुसुमा, चंपयबउलाइणो तरुणो । / | 418 ॥ इत्यंतरम्मि सिट्ठी, पिक्खइ खेयरमिवागयं तत्थ । चिरदिट्ठसिद्धपुत्तं, जसमित्तं निययबंधु च ॥ 419 ॥ जंपइय चिरादिट्ठो, साहम्मिय.? कहसु कत्य चलिओ सि । सो वंदिऊण पभणइ, इमम्मि आसन्नौजाणे ॥ 420 ॥ इत्थ य मुह Page #252 -------------------------------------------------------------------------- ________________ धर्मविधि लम्पसामी, समोसढो अत्थि वीरजिणसीसी । तव्वंदणाय चलिओ, किं इस्सह मित्त ? तुम्भे वि ॥ 421 ॥ चलसु ति भ. प्रकरणम् ॥ 120 ॥ पणिय सिट्ठी, चलिभो सह तेण पणइणीसहिओ । पत्तो य सुहम्मप्पहु-पयपउमपवित्तियं ठाणं ॥ 422 ॥ अह सिरिमुहम्म सामी, दुवालसावत्तवंदणगविहिणा । अभिवंदिउ~ निविट्ठो, पुरओ पंजलिउडो सिट्ठी ॥ 423 ॥ तनो सुहम्मपहुणो, रसंग धम्मोवएससम्बस्सं । ते बद्ध अंनलोया, पियंति कलिपुडेहिं ॥ 424 ॥ समयम्मि सिद्धपुत्तो, पणमिय पुच्छइ मुहम्मगणनाहं । नामेण जीइ जंबु-दोवो सा. केरिसी जंबू ॥ 425 / / अह अक्खइ तं जंबु, वररयणमयागई ग्न्न्ह्रिण्दो। तस्स पभावं । माणं, सव्वंपि सरूवमवरं च ॥ 426 ॥ लहिऊण सपत्थावं, पुच्छे धारिणी वि गणनाई । एयम्मि भवे भयवं ?, मह पुत्तो भ- 12 विस्सइ न वि त्ति ॥ 427 ॥ तो भणइ सिहपुनो, भद्दे ? जुज्जैन पुच्छिउं एयं । जं मुणिणो सावज्ज, जाणता वि हुन अक्खति ॥ 428 ॥ जिणपय उवएसेणं, निमित्तनाणंमि पडिओ है पि । तुज्झ कहिस्सामि इमं, भद्दे ! निसुणेमु उवउत्ता ॥ 429 ॥ धीरसहावो मणसा, कारण परक्कपी य ज तुमए । सिल उच्छंगनिविट्ठो, पुट्ठो सिंह व मुणिसिंहो ॥ 430 ॥ तं पिक्खसि सुमिणमी, भहे ? उच्छंगसंठियं सिंहं । तत्तो कुच्छीइ तुमं, सुयसिंहं धरसि अचिरेण ॥ 431 ॥ इय पुचकहियजंबू--तरु छ गुणरयणभायणं तुझ । देवयकयसनिझो, जंबू नामा सुभो होही ॥ 432 ॥ तो धारिणी पयंपइ, उद्दिसि जंबूदेवयं म्ह्?| अंबिलसयमद्रुत्तर-महं करिस्सामि होइ इमं ॥ 433 ॥ अह सिरिसुहम्माहुणो, नमिय पर धारिणीजुओ सिट्ठी । उत्तरिय गिरिवराओ, तहेव पत्तो नियगिहम्मि ॥ 434 ॥ तो रिसहधारिणीओ, पालताई गिहटीं तत्थ । सिद्धमुहवयणपञ्चा1इहं pra0 2i. ॥ 120 Page #253 -------------------------------------------------------------------------- ________________ SARU साए कालं वैक्कमति ॥ 435 ॥ अन्नदिणे सुहसुत्ता, सुयसिंह नियै धारिणी सुमिणे । पडिबुद्धा तं पइणो, पमोयपुन्ना पसा हेइ ॥ 436 ॥ पभणइ सिट्ठी कंते ?, सव्वं पि हु सिद्धपुत्तारिकहियं । तं सचमेव मन्नसु, सुमिगेगं पच्चो जेण ॥ 437 ॥ 4 तैया य विज्जुमाली, देवो चविऊण बंभलोगाओ । उप्पन्नो मुत्तियमणि-रिव धारिणिकुच्छिसिप्पाए ॥ 438 ॥ तीसे य देव पूया-गुरुपयपूयासु दोहलो जाओ । नाउं पइणा तह पू-रिओ य दविणव्वयं काउं ॥ 439 / / अह कमसो वुढिगए, गन्भे संचरै धारिणी मंदं । गम्भकिलेससमागम-भयभीया सावहाणव्य ॥ 440 ॥ तत्तो?मदिणसमहिय-मासेहि नवहि(चेव) मुमुहूत्ते । पसवेइ सिट्ठिणी सा, पुतं मुत्तं व तेयनिहिं ॥ 441 ॥ पविसंति सिढिगेहे, अक्खयपुन्नाइ~ क्न्न्य्थालाई। लंबाविज्जति तहा, वंदर(ण)माला उ सुयनम्मे ॥ 442 ॥ पयडियहरिसभराई मंगलतूराइ~, तत्थ बज्जति । नचंति बालियाओ, कुंकुमपिंजरियदेहाओ ॥ 443 ॥ सिट्ठी संतुट्ठमणो, विसेसओ कुणै देवगुरुप्यं । अत्थीण देइ दाणं, कारै सयणाण सम्माण ॥ 444 ॥ पुत्तस्स जंबुतरुणो, अभिहाए ठवै नाम जंबुत्ति । दिवसम्मि दुवालसमे, काऊण महसवं सिट्ठी ॥ 445 ॥ तं सुयमुच्छंगत्थं, उल्लावंताई रत्तिदियहपि । हरिसभरवाउलाई, जायाई ताइ~ पियराई ॥ 446 ॥ तेसिं च जंबुकुमरो, उच्छगसिरीविभूसणं परमं । वच्चै कमेण वुढि, पियराण मणोरहो मुत्तो ॥ 447 ॥ सयलकलाकुलभवणे, संपत्तो जुब्बणमि सो जाओ । पाणिग्गहणमहसव-जुग्गो ऐउग्गसोहग्गो ॥ 448 ॥ इत्तो य समुद्दप्पिय-समुद्दसागरकुबेरदत्तभिहा । तत्थेव पुरे चौरो, इन्भा चिट्ठति धणयाभा ॥ 449 ॥ तेसिं रैरूवाओ, पियाउ पउमावई कणयमाला । विणयस्सिरी धणयसिरी, नामेहिं झ्क्क्म्मिमाओ॥650॥ अह कुच्छिमु एयाणं, ताओ देवीउ विज्जुमालिस्स । चविउ उप्पनाओ, पुत्तीउ इमेहिं ना Page #254 -------------------------------------------------------------------------- ________________ विधि ॥ 121 ॥ मेहिं ॥ 481॥ समुह सिरी पउमसिरी, य पउमसेणा तहा कणयसेणा । चौरो वि पुव्यजम्मिय - रूत्राओ इव मुणिज्जंतिं ॥ 452 ॥ अवरे य तत्थ चौरो, कुबेरसेणो यः समणदत्तो य । वसुसेणो वसुपालिय-नामो तेसिं च भज्जाओ । / 453 ॥ कणयवई सिरिसेणा, वीरमई तह हवे जयसेणा । एसिं कुच्छिविभूसण - मिमाउ कन्नाउ चत्तारि ॥ 454 ॥ नहसेणा कणयसिरी, कणगवई जयसिरी य चौरो वि । नियपियरवल्लहाओ, परूप्परं पियसीओ य ॥ 455 ॥ अन्नदिने एसिं, अट्ठण्हवि कन्नयाण पियरैहिं । जंबूकुमारजणओ, सविनयम भत्थिओ एवं ॥ 456 ॥ चिद्वंति अट्ठ अहं, विमलकलाजलहिपारपत्ताओ । अच्छरसमरूवाओ, कन्नाओ सुगुणपुन्नाओ ॥457 ॥ ताओ विवाहमंगल-- जुग्गाओ पत्तजुब्बणतेग । जंबुकुमारं च वरं, विक्खामो तासि अणुरूं ॥ 458 ॥ ता अम्ह कुमारीणं, तुज्झ पसाएण हौ एस व्रो। पुत्तो जंबुकुमारो, दक्खमुयाणं च निसिनाहो ॥ 459 ॥ हरिसेण रिसहदत्तो, पडिवज्जइ तक्खणेण नवयणं । सयपत्रि पुत्तविवाहे, समुज्जुओ तेहि भणिओ य ॥ 460 मयणोवमस्स अम्हे, दिनाउ वरस्स जंबुनामस्स । इय नाउ~ कन्नाओ, धनं मन्नंति अप्पा ॥461 ॥ इत्थंतरं मि भवियण-कमला परबोहणिक्क दिणनाहो । तत्थेव समागतुं, सुहम्मसामी समोसरिओ ॥ 462 ॥ अह सिरिसुहम्मगणहर- समागमस्सत्रण अमय संत (लि) तो कंदु व्व जंबुकुपरो परूढपुलंकुरो जाओ ॥463॥ तो तब्वंदणहे, जंबूकुमरो झडित्ति संचलिओ । पत्तो य पत्रणवेगं, रहमारुहिऊण तं ठाणं ॥ 464 ॥ पणमिय सुहम्मसामिं, अन्यसमं सुगै देसणं तत्थ । तस्स वयणाउ जायं, भववेरगं खणेणं च ॥ 465 ॥ तो नमिऊण सुहम्मं पुरद्वय विन्नवेइ सो कुमरो भयवं ? पव्वज्जमहं, गिव्हिस्तं भवभभव्विग्गो ॥ 466 ॥ आपुच्छिऊण पियरे, वयहे जात्र एमि अहमित्य । ता भयत्रं ठायव्वं, तुम्भेहिं ममोवयारट्ठा ॥ 467 ॥ अह सिरिमुहम्नपहुणा, तहचि पडिवज्जि - प्रकरणम् ॥ 121 ॥ Page #255 -------------------------------------------------------------------------- ________________ है ए पणमिऊण । आरुहिय रहं जंबू, नयरवारम्मि संपत्तो ॥ 468 ॥ तैया तप्पुरदारं, तह करितुरयाइसंकुलं जायं । जह 13 पडियस्स तिलस्स वि, न हवै भृमीइ सह जोगो ॥ 469 ॥ चिंतै य जंबुसामी, जै पुरदारं इमं प्द्दिक्खेतो। चिट्ठामि पविसणत्थं, तो कालाइक्कमो हवै ॥ 470 ॥ तम्हा पविसामि अहं, अबरदुवारेण पिल्लिऊण र्हे। वरमुच्छुयस्स अन्नो, पंथा न पुणो पडिक्खलगं ॥ 471 ॥ इय जाब दुवारंतर-मागच्छइ रहवरडिओ जंबू । ता सज्जोकयजंत, वप्पं तत्थ वि ni4 रक्खे ॥ 472 ॥ वप्पोरिजंतेमुं, पिक्खेइ सिलाउ लंबियाओ य । गयणंगणाउ निव्द्द्त्-व्ज्गोल्य्स्रिच्छाओ॥ 473 ॥ चिंतै परचक्कभया उपक्कमो एस एरिसो एत्य । ता दारेण इमेण वि, अणत्थबहुलेण किंमज्झ ॥ 474 ॥ गच्छतस्स य इमिणा, मग्गेण मज्झ जै सिला उवरि । निवडै ता नेव अहं, न रहो न य सारही अहुणा ॥ 475 ॥ एवं च जायमरणो, a. विरयचित्तो लभिज्ज कुगैमहं । ता गर्नु गुरुपासे, किंचिवि विरओ भविस्सामि ॥ 476 ॥ इय वालिऊण पच्छा, निययर वक्तगह इव कुमारो। गुरुपयपउमसणाह, समागमओ तं पुणी ठाणं ॥ 477 ॥ ततो सुहम्मसामि, पणमिय इय विनवेइ पहु इत्तो । मह हौ बंभवेरं, जाजीवं तिविहति विहेण ॥ 478 ॥ अह गुरुणाणुन्नाओ, नियम पडिजिऊण रिसहसुभो । सुकयत्थं अप्पाणं, मन्नतो आगओ गेहे ॥ 479 ॥ साहै पियराण पुरो, निसुओ धम्मो सुहम्मपहुपासे । अज मए ता तुम्मे मुयह ममं संजमं गहिउ~ ॥ 480 ॥ पियराइ~ रुयंताई, भणंति गग्गयसरेण मा वच्छ । अप्पत्थावे अम्हं, आसातरुछेयणं कुणमु ॥ 481 ॥ चिंतेमो वयमेवं, तुममिहि वच्छ ? होसि स्भूओ। पिक्खिस्सामो य लहुं, मुहकमलं तुह अवच्चाण ॥ 482 ॥ म को संजमस्स समओ, एयारिसजुवर्णमि तुह वच्छ ? / आयारमिमस्मृचिर्य, किन मणागंपि इच्छेसु ॥ 483 ॥ जैवि तुह Page #256 -------------------------------------------------------------------------- ________________ 1122 // मिविधिवच्छ ? वै, वयगहणे अम्गहो ऐमहतो । मनसु तहावि किंचि वि, अलंघणिज्जा जओ गुरुणो ॥ 484 ॥ अम्हेहि वच्छ ? 18 प्रकरणम् जाओ, वरियाओ संति अट्ठ कन्नाओ । ताओ विवाहिऊणं, पूरेसु समीहियं अम्ह ॥ 485 ॥ एवं काऊण तुमं, कुमार ? गिबहसु वयंपि निन्निग्धं । पच्छा पवजामो, वयं कयत्या समं तुमए ॥ 486 ॥ कुमरो पभणइ पुज्जा, एयंमि कयंमि दिक्ख्घ्न्नाओ। वारेयचो नाई, भोयणकरणाउ छुहिउ व्व ॥ 487 ॥ हौ इमं ति भणित्ता, सिट्ठी कन्नापिऊण अट्ठण्डं । आइवि. 3 उण तक्खण--मक्खइ करुणापरो एवं ॥ 488 ॥ कन्नासु परिणियास वि. गिहिस्सइ मह सुओ धुवं दिक्खं । परिणयर्ण पि हु मन्नै, एसो अम्होवरोहेण ॥ 489 ॥ जै पच्छावि हु तुब्भे, पच्छुत्तावं करिस्सह कयावि । ता मा कुणह विवाह, अम्ह कहताण न वि दोसो ॥ 490 ॥ तो ते अट्ठवि इन्भा, बंधुकलत्ताइसंजुया सव्वे । संपइ किं कायव्यं, इय निणियदुक्खिया जाया । / 491 ॥ सोऊण तेसि मंत, कन्नाओ ताउ इय पयंपंति । किं मंतिएण बहुणा, सुणंतु निण्णयमिमं पियरा ॥ 492 ॥ जंवृकुमरस्स वयं, दिनाओ ता स एव अम्ह पई । अन्नस्स न देयाओ, जणो वि एवं पढइ जम्हा ॥ 493 ॥ "सकृज्जल्पन्ति राजानः, सकृजल्पन्ति धामिकाः । सकृत्कन्याः प्रदीयन्ते, त्रीण्येतानि सकृत् स्कृत्"| 494 ॥ ता नियपिऊहि अम्हे, दि भाभो रिसहदत्ततणयस्स । सुच्चिय अम्हाण गई, तब्बसजीयाण जाजीवं । / 495 ॥ पव्वज इयरं वा, जं जं जंबू करि&सइ इयाणि । तं चिय पैभत्ताणं, अम्हाणं जुज्जए काउं ॥ 496 ॥ तो कन्नापियरेडिं, कहावियं रिसहदत्तसिहिस्स । पगुणीहोह विवाहे, पमाणमिह प्द्ध्म्व्त्ताओ॥ 497 ॥ अह नेमित्तियमहो, इन्भेहि सिटिणा वि निण्णइयं । सुदं विवाह लग्गं, तहिणओ सत्तमदिणम्मि ॥ 498 ॥ कन्नापियरो अट्ठ वि, भायर इव एगचित्तवित्तीओ । कारावंति मिलित्ता, पाणिग्ग. ॥ 122 ॥ Page #257 -------------------------------------------------------------------------- ________________ हमंडवमुयारं ॥ 499 ॥कार्विया उल्लोया, विचित्तवन्नेहि पट्टवत्थेहिं । लंबावियाउ मुत्ता-दामाओ दित्तोयाओ ॥ 50 ॥ | सोहै य तत्थ भृमी, सव्वत्तो दिन्न्मुत्तिय्चुक्का। मंगलमहीरुहुग्गम-कएण पक्खित्तबीयत्तं । / 501 ॥ उच्चतरतोरणाणं, पलल्लवचिंधेहिं पवणचलिरेहिं । सो मंडवो विरायै, वरआहवणं कुणंतु व्व ॥ 502 ॥ अह वनयम्मि खित्तो, जंबूकुमरो विसुद्धदिवसम्मि । परिहियकुसुंभवत्यो, सो सोहै बालतवणु व ॥ 503 ॥ खिवियाउ वनयम्मी, कन्नाओ नीहरंति न गिहबहिं । पिक्खंति नेव सूरं पि, रायदारा इव ठियाओ ॥ 504 ॥ तो नियनियठाणेसुं, कुमरो तह कनयाउ स्व्वाओ। विहिणा मंगलन्हाणं, कारवियाओ मुहमुहुत्ते ॥ 505 ॥ जंबुकुमरस्स केसे, धृवियबद्धो सिरम्मि धम्मिल्लो । कन्नेसु परिहियाई, मुत्तियमयकुडलाई च ॥ 506 ॥ खिविओ य तस्स मुत्ता-हारो आनाभिलंबिओ क्ण्त्थे। विहियं विलेवणं तह, सव्वंग चंदगरसेण ॥ 507 ॥ सयलालंकारधरो, सदसाई देव-दूससरिसाई । परिहै सियवत्थाई, विवाहमंगलकए कुमरो ॥ 508 ॥ अह वरतुरयारूढो, समाणवयमित्तनियरपरियरिओ । उभयतडेसु बहहिं, उत्तारिजंतलवणभरो ॥ 509 ॥ पसरंतमंगलरवो, बहुविहवजंतमंगलाउज्जो । पत्तो विवाहमंडव-दुवारदेसम्मि रिसहसुओ ॥ 510 ॥ दहियाइमंगलेहिं, सो तत्थ सुवासणीहि विहियग्धो । सदहणसरावसंपुड-दिन्नपओ एइ माइगिहं ॥ 511 ॥ तो ताहि कुमारीहि, सह अट्टहि उवविसित्तु तत्थ खणं । / कौगविवाहमंगल-महं पडिच्छेइ रिसहसुओ ॥ 512 ॥ तत्तो य लग्गवेला-समए गंतूण चौरियामज्झे । सो पियराणुन्नाए, ताओ कन्नाउ परिणे ॥ 513 ॥ तो परिणयणाणंतर-मिमाण वहुयाण तस्स य वरस्स । सयहिं कणयदाणं, विहियं संखाहियं तत्थ ॥ 514 ॥ तो मंगलदीवेणं, समाजसहचारिणा रिसहपुत्तो । अहिं पियाहिं सहिओ, तहेव पत्तो नियावासं OMOM Page #258 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 12 ॥ ॥ 515|| अह तत्य विहिअणुट्टिय, जिणिदकुलदेवयप्पणामाणं । तेसि बहूवराण, करकंकणमोयणं जायं ॥ 516 ॥ तयणंतरंच सिट्ठी, सधारिणीओ पहिमुहकमलो । सयमेव कुणै पूर्य, जंबुद्दीवाहियसुरस्स ॥ 517 / तत्तो जंबुकुमारो, सव्वालंकारभूसियसरीरो । दैयाहिं ताहिं सहिओ, वासागारंमि संपत्तो ॥ 518 / / तत्य ठिओ सपिओवि हि, रिसहसुओ बंभचेरचयधारी । जं धीरा अवियारा, संते वि वियारहेउम्मि ॥ 519 ॥ इत्तो य अत्थि भरहे, विझसमीवम्मि जयपुरं नयरं । तत्थ अवंझपरक्कमकलिओ विझत्ति नरनाहो ॥ 520 ॥ पुत्ता य तस्स दुनिउ, उन्नयखंधुडरा महाबलिणो । तेसिं पढमो पभवो, पभु ति नामेण बीओ य ॥ 52 ॥ अह विंझनरवरेणं, दिन्नं रज्ज सुयस्स लहुयस्स । संते वि जितणए, पभवे नीसेसगुणपभवे ॥ 22 ॥ तेण य-पराभवेणं, पभवो नयराउ नीहरेऊण । ठाइ कयसनिवेसो, विझायलविसमभूभागे ॥ 523 ॥ सो वट्टपाडणेहिं, बंदग्गहणेहिं खत्तखणणेहिं । इय विविहचोरियाए, जीवै नियपरियणसमेओ 524 ॥ अन्नदिणे तस्स चरा, सया वि भमिरा कहंति आगंतुं । जंबुकुमरस्स रिडि, धणयस्स वि जणियापसिद्धिं ॥ 525 / / वीवाहमंगलकए, इमस्स मिलियं च इन्भजणनिवहं । ते विनवंति पहुणो, मणचितियात्थखाणि च ॥ 526 ॥ अह अवसावणितालु-ग्घाडणिविजादुगेण संजुनो प्न्नो)| रायगिहे संपत्तो, पभवो गेहम्मि जंबुस्स 527 ॥ तो अवसावणियाए, विज्जाइ खणेण विझनिवतणो । जग्गंत सयलजणं, जंबूवज्ज सुयावेइ ॥ 528 ॥ सा विजा सिटिसुए, उदग्गपुन्नम्मि पविया नेव । जं सक्को वि न सको, पुन्नधणे आवयं काउं ॥ 529 ॥ तो तक्करहिं निद्दा-- यमाणलोयाण तेसि सव्वेसि । सयलमलंकाराई, पारद्धं गिहिउ~ सहसा ॥ 530 ॥ अह सो लुटाकेमुं, लुंटतेसु वि महासओ जंबू । नो कुविओ नावि खुहियो, किंतु इमं भणइ लीलाए ॥ 531 ॥ भो भो वीससियमिम, निमंतियं सयललोयमिह 123 ॥ Page #259 -------------------------------------------------------------------------- ________________ सृत्तं । मा लुंदह एसो हैं, इमाण चिट्ठामि पाहरिओ । / 532 / / एएण य अच्चन्भूय - पुन्नाइसयस्स तस्स वयणेण । ते लेवनि - मिया इव, संजाया भियसरीरा ॥ 533 ॥ पभवो वि विम्हियमणो, पिक्खर्3a जंबूकुमारमह तत्थ । भज्जाहिं ताहि सहियं, करेणुयाहिं व करिरायं । / 534 ॥ कहै य नामकुलेहिं, अप्पाणं तस्स जह पभवनामो । सिरिविझनिवसुओ हं, ता मित्तो मह तुम इत्तो ॥ 535 ॥ अप्पे मज्झविज्जं, थंभणियं मुक्खाणि च पसिऊण । अवसावणियं तालु-ग्घाडणिविज्जं च गिव्हेसु ॥ 536 ॥ जंबू भै इमाओ, नवपरिणीयाउ अट्ठ वि पियाओ । परिचइऊण पभाए, पव्वज्जिस्सामि अममो हं ॥ 537 ॥ इव्हि पि हु भव ? अहं, भावजइत्तेण इत्थ चिट्ठामि । तेण अवस्सावणिया, विज्जा वि हु पभविया नेव । / 538 ॥ मित्त ? चहस्सामि सिरिं, एयं तिणमित्र पभायसमयम्मि । ता किं मह विजाए, कज्जं देहे वि अममस्स ॥ 539 ॥ तमवस्सावणिविज्जं, अह संवरिऊण पभवचोरो वि । पणमिय जंबुकुमारं, जंपर बद्धंजली पुरओ ॥ 540 ॥ मित्त ? तुमं विसयमुर्ह, भुंजसु नवजुव्वणो जहिच्छाए । अणुकंपं काऊणं, नवपरिणीयाण एयाण ॥ 541 ॥ एयाहिं सह पियाहिं, मित्त ? तुम हो मुत्तभोगफलो । पव्वज्जावि हु गहिया, पच्छा सोहिस्सए तुज्झ ॥ 542 ॥ अह भणइ जंबुकुमरो, वयस्स ? विसओवभोगजं सुक्खं । तुच्छं अवाय बहुल, ता किं दुहहेउणा तेण ॥ 543 ॥ विसयाणं सेवाए, सुहमप्पं पभव ? सरिसवाओ वि । महुबिंदुगिडपुरिसस्स व, दुक्खं गरुयमिह सुणसु ॥ 544 ॥ को वि नरो किर पुविं, बहुविहदेसंतरेसु भ्रममाणो । सत्थेण सह पविट्ठो, अडविं बहुचोरदुग्गम् ॥ 545 ॥ तं सत्थं लूडेंउ~, तक्करबग्घा पहाविया तत्थ । तो हरिण व्व पणट्ठा, भयतट्ठा सत्थिया सव्वे ॥ 546 ॥ सो पुनरो पविट्ठो, भट्ठो सत्थाउ तं महाअडविं । उल्लट्टियकूवोदग-मित्र कंठगएहि पाणेहिं ॥ 547 ॥ तत्तो गिरि Page #260 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 124॥ प्रकरणम् व उच्चो, शरंतमयनिज्झरो वणगइंदो । गुंजारुणनयणजुओ, गज्जंतो जलहररवेण ॥ 548 ॥ अवनामंतो पुहविं, अंतो सुहिरं व चरणघाएहिं । कुविओ जमुच मुत्तो, तं पुरिसं पइ पहावेइ ॥ 549 ॥ तुममेसो हं मारे-मि जाहि जाहित्ति पेरयंतु व्च । निहणइ पुणो पुणो तं, पिटे करसीकरेहि करी ॥ 550 ॥ निवडंत उप्पडंनो, कंदुग इव सो नरो भयाउलिओ । तणछन्नकूत्र4 मेग, पत्तप्पाओगएणावि ॥ 551 ॥ जीवियहरो अवस्सं, हत्थी कूवे जियामि कहवि त्ति । सो देइ तत्थ झंपं, दुच्छड्डा जीवियासा जं ॥ 552 ॥ अवडस्स तडंमि वडो, तस्स य एगो परोहओ दीहो । चिट्ठेइ कूवमझे लंबतो भुजगभोगं व ॥ 553 / / सो पुरिसो निवडतो, कवे तं पायमंतरा पप्प । अवलंबिय लंबतो, रज्जुब्बंधियघडि व्व ठिओ ॥ 554 ॥ खिविऊण "वमज्झे, करं करी तस्स फरिसए सीसं । तं च न सक्कै गहिउ~, ओसहमिव भग्गपरिहीणो । / 555 ॥ अह सो वि नरो हिट्ठा, भग्गविहीणो निरिक्खए जाव । ता पिक्खइ कूवतले, उवविढे अजगरं गरुयं । / 556 ॥ तं अजगरो वि उवरिं, पिक्खियनिवडंतभक्खबुडीए । पवियासइ नियवयणं, कुर्वतो अवरकूवं व ॥ 557 ॥ चउसु वि पक्खेसु तहा, पिक्खइ स नरो भुयंगमे चौरो । पाणावहारदक्खे, तिक्खे बाणे इव जमस्स । 558 ॥ तं डसिउं दुट्ठमणा, विहियफणा ते भुयंगमा तत्थ । फुक्कारफा-3 & रपवणे, मुयति धमणीइम(व)मुहेहिं ॥ 559 ॥ तं वडपरोहमुवरिं, छित्तुं दो मूसगा धवलकसिणा । दंतकरवत्तविसयं, कुन्वंता तेण दिट्ठा य : 560 ॥ अह सो वि वणगईदो, परिकुद्धो तं नरं अपावतो । निहणइ वडसाहं, तं वडतरुमुप्पाडयंतु व्व ॥ 561 / / अंदोलिज्जतेणं, वडस्स पाएण सो नरो सुदिदं । विहियकरचरणबंधो, निम्मवई मल्लजुद्धं च ॥ 562 ॥ अह उडि. याउ तोमर-मुहाउ महुक्खियाउ सव्वत्तो । महुमंडवं चैत्ता, करिनिहणिज्जंतसाहाओ ॥ 563 ॥ तो ताओ तं पुरिसं, डम- UUSAASTASTREX 124 // Page #261 -------------------------------------------------------------------------- ________________ SHARE ति संदंससरिसतुडेहिं । कीकसविस्संतेहि, जीवाकरिसणपरेहिं व ॥ 564 ॥ वडठियमहुकोसाओ. महुबिंदु तम्स भाल्ब्त्त्त्त्मि|4 निवडेइ वारवार, गलंतिया वारिविंदुव्व ॥ 565 ॥ बिंदू वि निलाढाओ, पविसइ लुढिऊण तस्स मुहकुहरे । सो तं रसआसाइय, महामुहं मन्नै मणमि ॥ 566 ॥ ता निसुणसु पभव ! तुभं, एयस्स कहाणयस्स परमत्थं । जो पुरितो सो जीवो, जा अडवी भवठिई सा य ॥ 567 ॥ जो हत्थी सो मच्चू, जो कवो सो य मणुयभवलाभो । जो अजगरो स नरओ, जे अहिणो ते चउक्कसाया ॥ 568 ॥ वडयाओ पुण AU य, सियकसिणा मृसगाय जे य दुवे । तो दोवि सुक्ककासणा, पक्खा आउक्खछेयकरा ॥ 569 ॥ जाओ पुण मक्खियाओ, वाहीओ ताओ जो य महुविद् । तं मित्त ? विसयमुक्ख, तारजा तम्मि को विउसो ॥ 570 ॥ विज्जाहरो सुरो वा, जै तं कूवाउ कोवि उद्धरै । ता मित्त ? मंदभग्गो, सो पुरिसो इच्छइ नवा किं? ॥ 571 ॥ पभवो पभगइ को नाम, मित्त ? दुइसायरम्मि म्ज्ज्तो। निच्छइ नरंडतुल्ल, उवयारपरायणं पुरिसं ॥ 572 ॥ जंपइ जंबू ता है, वयस्स ! भवसायरे अपारम्मि । मज्जामि किं तु(नु)गणहर-देवे नित्थारगे संते ॥ 577 ॥ अह आह पभवकुमरो, निठुर ? मह कहसु कह तुमं वयसि । पियराई नेहलाई, अणुरताओ य गिहिणीओ ॥ 574 / / जंपइ जंबूकुमारो, बंधव ? को नाम बंधुनिब्बंधो । ज बज्झइ बंधू वि हु, कम्मेहि कुबेरदत्तु व्व । / 575 / / जह महुरानयरीए, नयरीइप्पमुहगुणकयनिवेसा । वेसा कुबेरसेणा, सेणव्व मणोभवनिवस्स ॥ 576 ॥ सा पढमुप्पन्नेणं, गम्भेणं खेइया सजणणीए । विज्जस्स दंसिया खलु, स एव रोगीण जं सरणं ॥ 577 ॥ तं नसर्फदाईहिं, विज्जो नाउ~ निरामयं भणइ । एयाई नस्थि रोगो, किंतु किलेसे इमो होऊ ॥ 578 ॥ उयरम्मि फुडमिमीए सुदुन्वहं जुयलमस्थि उप्पन्न । ता तस्स एस खेओ, सो पुण पसवावही Page #262 -------------------------------------------------------------------------- ________________ धर्मविधि होही ॥ 579 ॥ अह तं जंगि जणणी, यच्छे ? पाडेमि तुह इमं गभं । किं रक्खिएण इमिणा, तुह जीवियगहणपगुणेण ॥ प्रकरणम् ॥ 12 ॥ 580 ॥ सा भणइ अंब ? गम्भो, परिवड्ढौ खेयमवि सहिस्से हैं । समगं पि बहुअवच्च-प्पसवे जं जीवै वराही ॥ 581 ॥ सहि ऊण गम्भखेय, कुबेरसेणा दिणेसु पुण्णेसु । पुत्तं धूयपि तहा, पसवै सा भाउभंडाई ॥ 582 ॥ माया पभणइ भद्दे ?, तुह रिउभूयं अवच्चजुयमेयं । उदरत्थेहि हिं, मरणदुवारं तुम नीया ॥ 583 ॥ तुह थन्नपियणनिरय, जुयल मिमं जुव्वणं हरिस्सइय । वेसाण जीविया पुण, तमेव ता रक्ख जत्तेण ॥ 584 ॥ उयराउ निग्गयमिम, जुयलं बाहिं पुरीसमिव चयसु । मा मोहल कुणसु सुए?, जे एस कुलक्कपो अम्ह ॥ 585 ॥ सा भणइ जैवि एवं, अंब ? विलंबसु तहा वि दसदिवसे । जाव अवच्चजुयमिमं, पोसेभि अहं अणाहं व ॥ 586 ॥ अह कहमवि जणणीए, एसा पुण सुंदरी अणुनाया । पोसेइ रत्तिदियह, ते बाले थन्नदाणेण ॥ 587 ॥ एवं च दारए ते, परिपालंतीइ तीइ अणुदियहं । कालरयणु ब्व दुसहो, पत्तो एगाद्स्म्दिय्हो॥ &आ 588 ॥ पुत्तो कुबेरदत्तो, कुबेरदना सुय ति नामजुए । कारितु मुद्दिए दो, निक्खिवै तयंगुलीसु इमा ॥ 589 ॥ तत्तो कुबेरसेणा, दारुमयं कारिऊण मजूमं । रयणेहि पूरिऊण य, तत्थ इमे बालगे खिवै । / 590 ॥ तत्तो तं मंजूसं, जमुणपवाहे 4 सय पचाहेइ । सा वि जलंमि तरंती, निरवायं जाइ हंसि व्व ॥ 591 ॥ तत्तो कुबेरसेणा, नियत्तिउं नियगिहमि स्ण्प्त्ता। नयणंजलीहि सलिलं, अवच्चजुयलरस दितीच ॥ 592 ॥ मंजूसा वि हु सोरिय-पुरदारे दिणमुहे समणुपत्ता । इन्भतणएहि दोहि, दिट्ठा गहिया य सा तेहिं ॥ 593 / पिवखंति य तम्मझे, तं बालं बालियं च अह एगो । पुरी अवरो धूयं च, गहिय मुंचंति मंजूसं ॥ 594 ॥ नायाणि तेहि नामाणि, मुद्दियाअवखराण दंसणओ । पुत्तो कुबेरदत्तो, कुबेरदत्ता य धृय त्ति 125 ॥ Page #263 -------------------------------------------------------------------------- ________________ ARRESS // 595 // अह वढियाइ ताई, दुन्नि वि भवणेसु ताण इब्माण । रखिजंताइ बहु~, सामिसमप्पियनिहाणं व ॥ 596 ॥ जायाइ ताइ दुन्नि वि, कालेण कलाविऊणि बालाणि । पत्ताइ तहा अहिणव-जुव्वणमैरूवरमणीयं ॥ 517 ॥ अणुरूवाणि इमाणि य, इय इब्भसुएहि तेहिं हरिसेण । तेसि चिय अन्नुन्नं, पाणिग्गहणोसवो विहिओ ॥ 598 ॥ तेसि बियड्ढसिक्खा गुरुणा नवजुवणेण लित्ताणं । जाओ रंगारूढो, पुंनारीवाहणो मयणो ॥ 599 ॥ अन्नदिणे जूरणं, पारदं कीलियं वरवहू#हिं । तेहि पर परउल्लसिय-पेमजललहरिमग्गेहि ॥ 600 ॥ ता कम्मिवि पत्थावे, कुबेरदत्तस्स मुद्दिया करो । गिन्हिय स हीइ खित्ता, कुबेरदत्ताकरूच्छंगे ॥ 601 ॥ तं मुद्दियकरत्थं, दम्म व परिक्खिउं priphusNtii। pikkhai कुबेरदत्ता, पुणो पुणो निउणनयणेहिं ॥ 602 ॥ तो चिंतै नियहियए, एसा नूणं औव्वसंठाणा । तह अवरमुद्दियाद-सणेण घडिया विदेसम्मि । ॥ 603 ॥ तत्तो य मुद्दियं तं, निययं य पुणो पुणो निरिक्ख्ती। चिंताइ फुरियकाया, एयं हिययंमि निच्छ यै ॥ 604 ॥ एया। मुद्दियाओ, समतुल्लायो तहेगघडियाओ । सरिसक्खरनामाओ, मन्नेमि सहोयराउ व्व ॥65॥ता हं कुबेरदत्तो य, मुद्दियाउ व्य सरिसरूवाइ । तह समसंठाणाई, असंसयं भाउभंडाई ॥ 606 ॥ अन्नूणाहियसव्वं-गओ य अम्हे फुड जुयलजाई । इय परिणयणाकिच्चं, ही कारवियाइ दिव्वेण ॥ 607 ॥ पिउणा जणणीए वा, अम्हं दुन्हंपि कारियाउ धुवं । तुल्लाउ मुद्दियाओ, तुल्लेण अवच्चनेहेण ॥ 608 ॥ जं सोयराइ अम्हे, तेणं चिय न मह पैमई इत्थ । एयस्स वि घरणिमई, नेव सयं में पइ इवेइ । / 609 ॥ एवं कुबेरदत्ता, तहत्ति कयनिण्णया नियमम्मि । हत्थे कुबेरदत्तस्स, खिवै तं मुद्दियाजुयलं ॥ 610 ॥ तत्तो कुबेरदत्तो वि, मुद्दियार्ण जुयस्स द्ण्स्न्नो। आसाइऊण चिंतं, तहेव पत्तो परिविसायं ॥ 612 ॥ अह सो कुबेरदत्ताइ, मुहियं अप्पिऊण उढेइ । पुच्छइ Page #264 -------------------------------------------------------------------------- ________________ *1867864 धर्मविधि । य गिहे गंतु, नियजणणि इय सपहपुव्वं ॥ 612 ॥ मह कहसु तुह सुओ है, किमंगजो दक्षिणोवलद्धो वा । प्द्दिव्नो। प्रकरणम् ॥ 12 ॥ अन्नो वा, जं पुत्ता हुंति किल बहुहा ॥ 613 ॥ महया निब्बंधेगं, अह पुच्छंतस्स तस्स मायाए । मंजूसालाभाई, कहिओ । सव्वो वि संबंधो ॥ 614 ॥ जंपइ कुबेरदत्तो, माय ? इमं अहह कह कयमकिच्चं । परिणावियाइ अम्हे, जं नाउं जुगलजाइंपि ॥ 615 ॥ सा चेव वरं माया, जीइ सयं पोसणम्मि अखमाए । नियभग्गभायणाई, काउं चत्ताई नैपूरे ॥ 616 ॥ मरणा य नैपवाहो, हवै धुवं नो अकिच्चकरणाय । वरजीवियाउ मरणं, न जीवियं इय अकजाय ॥ 617 ॥ अह तं जंपइ जणणी, सुण अम्हे वच्छ ! अप्पबुद्धीणि । वामोहियाइ तुम्हं, अइअणुरूवेण रूवेण ॥ 618 ॥ तुह अणुरूवा कन्ना, वच्छ ? न 4 लडा इमं विणा को वि । एइए अणुरूवो, तुमं विणा न उण को विवरो ॥ 619 ॥ अजवि पाणिग्गहणं, एगंचिय वच्छ ? तुम्ह संजायं । नेव पुण पावकम्मं, पुंसित्थीसंभवं अन्नं । / 620 ॥ ववहारकर अहुणा, दिसिजत्तं वच्छ ? गंतुकामो सि । तं काउं खेमेणं, मह आसीसाइ आगच्छ ॥ 621 ॥ तुह आगयस्स सिग्धं, गुरुविच्छड्डेण वच्छ ? वीवाहं । कारिस्सामि फुड-8 8 मई, सद्धि अन्नाइ कनाए ॥ 622 ॥ तत्तो कुबेरदत्तो, एवं हवौ त्ति जंपिय जणि । गंतुं कुबेरदत्ताइ, नि M सव्वं ॥ 623 ॥ भणइ य पिऊणभवणं, बच्चसु भद्दे ! हसि मह भगिणी । दक्खा विवेगिणी असि, जहोचियं ता करिजः तुम ॥ 624 ॥ पियरेहि वंचियाई, अम्हे किं भगिणि ? संपयं कुणिमो । अहवा न तेसि दोसो, एसो भवियत्वया जमिमा । | 625 ॥ पियरो वि जं अवच्चं, चयति तह विकणंति मुल्लेण । कारंति अकिच्चं पि हु, सो दोसो अम्ह कम्माण ॥ 626 ॥ एवं कुबेरदत्तो, तं भणि पेसिउंच पिउगेहे । ववहारत्थं चलिओ, महुरानयरीइ पत्तो य । / 627 ॥ तत्थ य ववहारेणं, अच्चत्थं ॥ 126 ॥ LX Page #265 -------------------------------------------------------------------------- ________________ सो उवज्जए अत्यं । रहिओ य चिरं जुव्वण-उचियं सिच्छाइ विलमंतो ॥ 628 ॥ अन्नदिणे नियदविणं, दाऊणं तेण असमरूवधरा । सा गणिया नियजणणी, कुबेरसेणा कया घरिणी ॥ 629 ॥ तीए सह विसयमुहं, से भुंजाणस्स नंदणो जाओ। तं नत्थि संविहाणं, संसारे जन संभवै ॥ 630 ॥ तैया कुबेरदत्ता, वि गिहगया पुच्छए निययमायं । सा वि हु तहेव 2 अक्खइ, मंजूसालाभओ सव्वं ॥ 631 ॥ निययकहाए तीए, तक्खणमासाइऊण निव्वेयं । गिण्हइ कुबेरदत्ता, जिणदिक्खं मुक्खवरुवीयं ॥ 632 ॥ तं मुद्दियं पि गोविय, पव्वजंती धरित्तु नियपासे । विहरै सह गुरुणीए, परीसहे सा सहती य ॥ 633 ॥ दुक्करतवनिरयाए, तीए गुरुणीपयाण भत्ता(ती)e । तवपायवस्स पुष्पं व, अवहिनाणं समुप्पन्न ॥ 634 ॥ चिट्ठइ कुबेरदत्तो, कत्थ कह वित्ति सा वि चिंतती । पेक्खइ कुबेरसेणा-गम्भुन्भवपुत्तसहियं तं ॥ 635 ॥ अह सा मणमि खेयं, उन्बहै 4 सहोयरो अहह मज्झ । अकरणपंकनिमग्गो, ही कह चिट्ठइ वराहु व्व ॥ 636 ॥ अह तप्पडिबोहकए, तत्तो महुरापुरिमि सा 3 अज्जा । सह संजईहिं पत्ता, करुणारससारणी कमसो ॥ 637 ॥ तत्य य कुबेरसेणं, गिहम्मि गंतूण धम्मलाभेइ । मग्गइ य तीइ पासे, वसहिं उवसमसिरी मुत्ता ॥ 638 ॥ नमिउं कुबेरसेणा, जंपइ पणसुंदरी अहं अज्जे ? / एगपैत्तेणहुणा, चिट्ठामि पुणो कुलवहु व्व ॥ 639 ॥ कुलबहुवेसो एसो, कुलीणपैसंगमाउ मह अज्जे ? / धन्ना हमित्तिएण वि, जे अजपसाइया तुमए ॥ 640 ॥ ता इत्तो मज्झगिहा-सन्ने गिण्हित्तु तुममिमं वसहिं । होसु मह सन्निहित्था-सयकालं इट्टदेवि व्व । / 641 ॥ तत्तो य सपरिवारा, तीसे कल्लाणकामधेणू सा । अज्जा कुबेरदत्ता, रहिया तद्दिन्नवसहीए ॥ 642 ॥ गणिया कुबेरसेणा, तं नियपुत्तं दिवानिस तत्थ । आगंतुं अजाए, पुरओ मुंचइ भुवि लुठंतं ॥ 643 ॥ बुज्झइ जो जह जंतू, सो तह बोहिज्जा %555555 RE Page #266 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 127 ॥ प्रारणम् त्ति सा अन्जा । तप्पडिबोहनिमित्तं, तं बाल उल्लबै एवं ॥ 644 ॥ बालय ! माया सि तुमं, पुत्तसुओ देवरो सि तणओ सि । भत्तिज्जो पित्तियगो, इय मज्झ हवेसि एगो वि ॥ 645 ॥ जो ते बालय ? जणी, सो मज्झ हवेइ सोयरो नृणं । जणओ पियामहो तह, भत्ता ससुरो य तणो य । / 646 ॥ जा बालय ! ते माया, सा मह माया हवेइ सासू य । भाउज्जाया य वहु, पियामही तह सवक्की य ॥ 647 ॥ अह तं कुबेरदत्तो, सौं जपइ किमेरिसं अज्जे ? / अन्नुन्नविरुद्धत्यं, पभणसि नणु विम्हओ मज्झ ॥ 648 ॥ अज्जा जंपइ बालो, मह भाया भद्द ? एगजणणी जं । पुत्तसुओ पुण एसो, सविक्क(वक्कि) पुत्तेण जं जाओ ॥ 649 ॥ तह देवरो वि एसो, मह पइणो सोयरो हवै जम्हा । तणओ पुण अक्खाओ, जं पुत्तो भत्तुणो मज्झ ॥ 650 ॥ भत्तिज्जओ वि एवं, भणिओ जे मज्झ भाउणा तणो । पित्तियगोवि हवेई, जं जणणी भत्तुणो बंध ॥ 651 ॥ जो भद्द ? इमस्स पिया, सो मह भाया सहोयरत्तेण । जणओ वि मए भणिओ, एसो जणणीपैत्तेण ॥ 652 ॥ उग्धोसामि पियामह-मेयं चिय पित्तियस्स पियरं ति । अहमिमिणा परिणीया, ता एस पई मए वुत्तो॥ 653 ॥ तणओ विमए भणिओ, जे एस सबक्विकुक्खिसंभूओ । ससुरो हवेइ एवं, जमिमो मह देवरस्स पिया ॥654॥जा बालयस्स माया, सा माया मज्झ जेण तजा है । तह सासुया हवेई, एसा जे भत्तुणो जणणी ॥ 655 / / भाउज्जाया भणिया, मए इमा बंधवस्स घरिणि त्ति । वुत्ता वहूवि एसा, सवकिपुत्तस्स ज भज्जा ॥ 656 ॥ एसा पियामही पुण, मह पित्तियगस्स होइ जं जणणी । भणिया इमा सवक्की, जं भज्जा भत्तुणो बीया ॥ 657 ॥ इय बालयस्स पुरओ, पढियं गाहातिगं जहकमेण । विवरिय अक्खइ अज्जा, धम्मं च कुबेरदत्तस्स ॥ 658 ॥ तो पुखगोवियं तं, आकड्ढयमुद्दियं समप्पर्3a य । तं दटुं सो सब, जाणइ संबंधविप्पलयं ॥ 659 / / ॥ 127 // Page #267 -------------------------------------------------------------------------- ________________ तत्तो कुबेरदत्तो, संवेग पाविऊण pavaio । गुरुपासे तविय तवं, मरिऊण य सुरसिरिं पत्तो ॥ 660 ॥ वेसा पुण गिहिधम्म, सम्म पडिवज्जिऊण पालेइ । अज्जा वि हु संपत्ता, पुणरेव पवित्तिणीपासे ॥ 661 ॥ एवं जो कम्मेहि, बज्झेइ सयंपि पभव ! का तत्य । मृढाण बंधुबुद्धी, सिप्पाए रुप्पयमै ब्व ॥ 662 ॥ जो मित्त ! सयमबंधू (धो) अन्नेसि बंधमोयगो जो य । स खमासमणो बंधू, नामेणं बंधुणो अन्ने ॥ 663 ॥ पभवो पुणो वि पभणइ, कुमर ! तुमं नियपिऊण कुगईए । निवडताणं तायण-कएण सुयमप्पणो जिणसु ॥ 664 ॥ पियरो पडंति नरए, नूर्ण संताणवज्जिया संता । ता तं अजायपुत्तो, कह छुट्टसि नियपिउरिणस्स ॥ 665 / / जंपइ जंबूकुमरो, सुयाउ पिउतारणंति वामोहो । सुणसु महेसरदत्तो, सत्थाहो इह उदाहरणं । / ॥ 666 / / नयरीइ तामलित्ता--भिहाइ पुर्व पसिद्धसत्थाहो । आसि महेसरदत्तो, जहत्थनामो नियधणेण ॥ 667 ॥ तस्स 4य तणो जाओ, समुद्ददत्तु त्ति नाम विक्खाओ । वित्ते अजायतित्ती, समुद्द इव अत्थपूरम्मि ॥ 668 ॥ मायापर्वचबहुला, बहुला नामेण तस्स माया य । लोभावकरगहिल्ला, मुत्ता माय ब्व अत्थस्स ॥ 669 / / अह सो वि तस्स जणओ, अच्चत्थं atthsNcyvvsnnii| मरिऊण समुप्पन्नो, महिसो तत्थेव देसम्मि ॥ 670 ॥ पैमरणाउ कुणंती, अट्टज्झाणानले pyNgt। माया वि तस्स मरिर्ड, तत्थेव सुणी समुप्पन्ना ॥ 671 ॥ घरणी महेसरस्स वि, संजाया गंगिलत्ति नामेण । गौरी महेसरस्स व, उदग्गसोहागपरिकलिया ॥ 672 ॥ ससुरयसामूहीणा, गिहम्मि एगागिणी वसंती सा । सच्छंदचारिणित्तं, पत्तारणमि हरिणि व्व ॥ 673 ॥ वच्चती (वंचंती) निययपई, सह अन्ननरेण सा रमै निच्चं । दूरे अप्पवसाणं, नारीण सत्तण जेण ॥ 674 ॥ एगागिणि रहत्थं, सवसं अबलं पलोइउ सहसा । निब्भयै (य) निस्संकं, पहरै मयरद्धओ नृणं ॥ 675 ॥ a. Page #268 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 128 ॥ मि दिणे तीसे, सह पर पुरिसेण अभिरमंतीए । पत्तो गिहे अकम्हा, महेसरो दारदेसाओ ॥ 676 ॥ तं दद्भुमुववई सो, भज्जावि हु दो भिमिरनयणाई । विस्सत्यकुंतलाई, परिहियविवरीयवत्थाई ॥ 677 ॥ सुरयावास भएहि, ताई कंपंतसयलगत्ताईं । तक्खणचडियजराणि व, पक्खलियगईणि जायाई ॥ 678 ॥ अह सो घरै उत्रवई, केसचए लुद्धउब भल्लूगं । ताडइ य चवेडा, मंतिय इव भूयसंगहियं ॥ 679 ॥ खरचरणपहारेहिं, तं मद्दै मट्टियं कुलालु व्व । तह निहणइ जट्ठीए, कुक्कुरमिव नियघरपवि ॥ 680 ॥ किं बहुणा सत्थाहो, करेइ तं अद्धमारियं तत्थ । जारं पर जह कोवो, न तद्दा चोरंमि माणीण । / 681 तत्तो महेसरेणं, मुत्तेण कथंतमुत्तिणा तेण । सो तह मारिज्जइतो, नीहरिआ अग्गओ कहवि ॥ 682 ॥ गंतूण थोवभूमिं च, निवडिओ गंगिला ववई सो । कंठपएसप्पत्तप्पाणो एयं विचिते ॥ 683 ॥ सुक्खं सरसवमित्तं, दुक्खं पुणगिरिवराउ अन्भहियं । तहवि हु न कुणै लोओ, परदारपरंमुहं दिट्टि । 684॥ तेण हओ नियमहिमा, दिन्नो मसिकुच्चओ नियकुलम्मि । हारवियं सुहडतं, जेणभिरमियं परकलत्तं ॥ 685 ॥ धी गरिहियकम्ममिमं मए कर्यं नृगमच्चुकामेण । ता कामियं व तित्थं, अहुणा मरणं मह हवेउ । / 686 ॥ एवंसो चिंतंतो, मरिऊण सयंमि चैव बीयम्मि । तक्खणडवभुंजियगं - गिलाइ उयरे समुत्पन्नो ॥ 687 ॥ समए य सुओ जाओ, भह सत्याहो तमन्नजायपि । नियतणु मन्नंतो, लालेई बाइलारु व्व ॥ 688 ॥ तीसेय गिलाए, पसूयपुत्ताइ सत्थवाहो सो । तं पुन्वदुसीलत्तं, वीसारै पुत्तनेहेण । / 689 ॥ तस्सुववैजीवस्स य, महेसरो पत्तपुत्तमुत्तिस्स । लज्जेइ न कुव्र्व्वतो, घाईकम्पाइ अणवरयं । 690 ॥ तं बालं बढतं, आगरिसंत च कुच्चकेसाई । सो तात्थं हिययग्गठियं सया धरै ॥ 691 | अन्न दिणे सत्थाहो, संवच्छरियामे निययजणगस्स । तं पिजीवं महिसं, प्रकरणम् 9 ॥ 128 ॥ Page #269 -------------------------------------------------------------------------- ________________ गिण्हइ मुल्लेण मंसकए । / 692 ॥ पिउणो संवच्छरियं तं महिसं पूइउं सहत्थेण । मारै सो सत्थाहो, पमोयपुलयं कुरियदेहो 693 ॥ तत्तो य तस्स मंसं, दाउ~ सयणाण भक्खर सय । उच्छंगट्ठियपुत्तस्स, तस्स वयणे खिवंतो सो ॥ 694 ॥ तमाया विणी सा, समागया तत्थ मंसलोभेण । सो वि सयं तप्पुरओ, खिवै समसाणि अट्ठीणि । 695 / / भक्खेइ पमुइया सा, नियपइजीवस्स ताणि अट्ठीणि । चालती पवणाहय धूम सिहग्गं व नियपुच्छं ॥ 696 ॥ एवं पिउजियमंसं, तह भक्खंतस्स सत्थवाइस्स । मासत्रखवणी एगो, भिक्खट्ठा आगओ साहू ॥ 697 ॥ तं तत्थ सत्यवाईं, साहू तह पविखण सव्र्व्वपि । नियनाणाइसरणं, जहवत्थं वैयरं मुणै ॥ 698 ॥ चिंता धी संसारो, जं जणयजियस्स भक्खए मंसं । इय अनाणो एसो, उच्छंगत्थं धरै सत्तुं ॥ 699 ॥ तह कुक्कुरी वि एसा, नियपइणो मंसकीकसे एवं । भक्खर हरिसाउलिया, विवरीयं अहह भवचरिर्यं । 700 ॥ इय जाणिऊण सम्मं, सो साहू तग्गिहाउ नीहरिओ । तप्पृट्ठीए उट्ठिय, सत्थाहो भण `आगंतुं ॥ 701 ॥ भयवं ? अगहियभिक्खो, कह मह गेहाउ तं नियत्तो सि । नाहं तुज्झ अभत्तो, नेव अवन्ना कया कावि ॥ 702 ॥ साहू आह अहो हं, बिहरेमि न मंसभक्खग गिहम्मि । तेण न गहिया भिक्खा, लाभो पुण तत्थ मह जाओ ॥ 703 ॥ स भणइ भयवं ? को तुह, लाभो जाउ ति मज्झवि कहेसु । आह मुणी सुणसु तुमं, किंतु तर नेव रूसियव्वं ॥ 704 ॥ एवं ति तेण वुत्ते, साहू साहेइ तस्स बोहकए । महिसयसुनियाईणं, जह जायं तं कहं सव्वं । / 705 ॥ पुच्छर महेसरो अह, भयवं ? को इन्थ पच्चओ मज्झ । भणइ सुणी सुनियमिमं पुव्वनिहिं कमवि पुच्छे ॥ 706 ॥ अह आगंतूण गिहे पुव्वभवं साहिऊण सुणियाए । सो पुच्छइ निहिठाणं, उज्झाओ पुव्वपढि व ॥ 707 / / तो जायजाइसरणा, सुणिया गतूण Page #270 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 129 ॥ प्रकरणम् गेह्म्ज्झ्म्पि। सिजत्थमित्र पएणं, खणिउदंसेइतं ठाणं ॥ 708 ॥ उप्पन्नपच्चओ सो, भवभग्गो नियधणं सुपत्तेमुदाउणं पव्वइओ, पत्तो सुगई च्त्विय्त्वो॥709॥ ता संसारे को नाम, निच्छ भोपभव ? जं इह सुएहि|तारिज्ति अवस्स, नियपियरो दुग्गइदहाओ ॥ 710 ॥ इत्थंतरम्मि पढमा जंपइ, मज्जा स्मुद्द्सिरिनामा|सामिय् ? पच्छायावं, जासि तुमं बगकरिसगुन्च ॥ 711 ॥ निसुणसु पुहविपसिद्धे, सुसीमगामे सुसीम्सोहिल्ले। धणपन्नाइसमिद्धो, बगगामा करिसगो आसि ॥ 712 ॥ वासारत्ते पत्ते, सो कंगुकुलत्थकुद्दचाईणि । बहुसो खेडिउ खित्ताइ, वावए बहुयधन्नाई ॥ 713 ॥ सामलदलेहि तेहिं, परूढधन्नेहि खित्तभूजाया । उग्गयकेसवया इव, अहवा कच्चेण मढियव्य ॥ 714 ॥ तं कंगुकुदवाई-धनं पिक्खिय बगो पबर्3हतं । तुट्टो कत्थ विगामे, पत्तो सयणातिही दूरं ॥ 715 ॥ सयहि भोयणम्मी, दिना गुडमंडगा तया तस्स । तेण अपुवाहारेण, हरिसिओ सो मणे अहियं ॥ 716 ॥ अह सो पभणइ सयणे, सहलं तुम्हाण जीवियं लोए । जेसिमिमो आहारो, मणोहरो अमयपिंडु व ॥ 717 ॥ सुमिणे विन पिक्खेमो, अम्हे कैया वि एरिसाहारं । ही कंगुकुद्दवाई-निदड्ढउयरा मणुयपमुणो ॥ 718 ॥ अह सो पुच्छइ सयणे, अमुणियगुडमंडगो वियाणेउं । एंयाणि काणि कहवा, हवंति आहारवत्थूणि ॥ 719 ॥ ते तस्स कहंति तओ, अरहजलेण भह ? सित्तेसु । खित्तेसु वविजती, गोधूमा अन्नधन्न व ॥ 720 ॥ पक्कलुणियाण तेसिं, गहियकणे पीसिउं घरट्रेण । पच्चंति वतितत्ताइ, मंडगालोहपत्तीए ॥ 721 ॥ वाविज्जते तह i-क्खुणो वि तेसिं च वुइ ढिपत्ताण । निप्पीलणाउ पाविय-रसेण थीणेण होइ गुद्दो॥ 722 ॥ गुडमंडगनिप्पत्ति, एवं सम्मं वियाणिऊण बगो । गहिउं च इक्खुगोहुम-बीयं गामे nie patto ॥ 723 // to गंतुं नियखित्ते, ते कंगृकुद्दवे बहुं फलिए । एसो लुणि लग्गो, रभसेणं भूयगहिउ व ॥ 724 ॥ तो वुत्तो पुत्तेहिं, ताय ? ॥ 129 ॥ Page #271 -------------------------------------------------------------------------- ________________ अपक्कपि करिसणं एयं । सकुटुंबजीवभूयं, कह तिणमित्तं व तं लुणसि ॥ 725 ॥ तो भणइ बगो पुत्ता ?, किमिमेहिं कंगुकुदवाई हिं । गुडमंडयत्थमिह i-क्खुगोहमे है वविस्सामि ॥ 726 ॥ पभणंति सुया एए, कणा भविस्सति थोवदिवसेहिं । ते गिण्डिय ववसु तुमं, जहारुई इक्खुगोहूमे ॥ 727 ॥ निप्पन्ना जाइ किसी, गोहूमुच्छ्सु संसओ ताय ? / बाले गए कडित्थे, नणु उयरठियस्स का आसा ॥ 728 ॥ एवं नियपुत्तेहि, वारिज्जतो वि सो बगो मूढो । तं कंगुकुंदववणं, लुणेइ ज तत्थ । सो सामी ? ॥ 729 ॥ लुणिऊण ताइ सस्साइ, सो बगो नियसुए अवगणतो । निम्मवै गोलियाकी-लणत्य-मिव तं समं भूमि ॥ 730 ॥ तत्तो य खिचतीरे, कुर्व एगं बगो खणावेइ । वंझापओहराउ व, तम्हाउ पओ न नीहरियं ॥ 731 ॥ तेण अनिश्चिन्नेणं, खणिओ पायालविवरपडिरूवो । सो कूवो कारविओ, नीहरिओ न उण पंको वि ॥ 732 ॥ तो तस्स । न संजाया, ते कंगृकुद्दवा न गोह्मा। नो इक्खुणो य किं पुण, पच्छुत्तावं गओ एसो॥ 733 ॥ ता नाह? तुमं थीधणसहमवलद्धं इम इय चयंतो । सिडिसुहं बंछतो, चुक्को दुण्डंपि झूरेसि । / 734 ॥ जंपइ जंबूकुमरो, हसिऊण सिरिसमहसिरिकंते । किं हीणमई लुद्धो, अहं पि चिट्ठामि कागु व ॥ 735 / जह नम्मयाइ कूले, विझवणे आसि वणगओ एगो । जूहबई विज्ञायल-निवस्स जुवरायपडिरूवो । / 736 / / सच्छंद विहरंतो, सो विझे जुव्वणं ऐक्कमै । आउनईपारसम, कमेण पावड य वुढतं ॥ 737 ॥ तो निच्चलो न सका, काउं रुक्खेसु दंतघायाई । जाओ गिरि व्व गिम्हे, विमुक्क्म्य्वारिनिज्झ्र्न्नो॥ 738 / सो कनियारसल्लै-पमुहदुमे नेव भंजइ जै व्व । निच्चुचपएसेसुं, बीहै बालु ब्व बच्चतो ॥ 739 ॥ दसणपडणाउ परिमिय-आहारो छहदुहेग गलियतणू । सो अद्विभरियभत्था-सरिच्छकाओ तया जाओ ॥ 740 ॥ अन्नदिणे सो पत्तो. Page #272 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 130 ॥ मुक्काए गिरिनईइ मज्झम्मि । कत्थवि पक्खलियपओ, पडिओ गिरिसिहरमेगं व ॥ 741 ॥ वुड्ढत्ताओ निब्बल-गुरुदेहो प्रकरणम् उटणम्मि असमत्थो । सो पायवोवगमणं, पालंतो इव तहेव ठिओ ॥ 742 ॥ अह तह ठियस्स तत्थवि, मयस्स से कागबगसियालाई । छिद्दमवाणहाणे, काउं मंसं पभक्खंति ॥ 743 ॥ पुक्खलावाणरंध, तत्तो तं करिकलेवरं जायं । कयविविहजंतुवासं, कंदरजुयभूधरपयासं ॥ 744 ॥ एगो य वायसो अह, अच्चंत मंसभक्खणासत्तो । तत्थुप्पन्नु व्व किमी, रहिओ तदवा- 13 णमझे वि ॥ 745 ॥ तो सार भक्खतो, सो हत्यिकलेवरस्स तस्संतो । अहियाहियं पविट्ठो, घुणु ब्व कट्ठस्स मज्झम्मि ॥ 746 ॥ परकायम्मि पवेसं, कुव्वतो नियसरीरजुत्तोवि । सो वायसो औव्वो, जोगविऊ तत्थ संजाओ ॥ 747 ॥ लूयव्य तस्स कारिणो, भक्खतो आमिसं अविग्धेणं । जाओ ऐमज्झगओ, न मुणै पुत्वापरविभागं ॥ 748 ॥ दिणयरकिरणक्कंतस्स, हत्थिकायस्स तस्स संकुचियं । गिम्हे अवाणरंध, विमुक्कविढे जहापुव्वं ॥ 749 ॥ अह संकुचियावाणे, सो काओ करिकलेवरे तम्मि । रहिओ तहेव अहिरिव, बडदुवारे करंडम्मि ॥ 750 ॥ तो करिकलेवरं तं, वरिसाए गिरिनईपवाहेण । कड ढियतरंगहत्थेहि, पावियं नम्मयातीरं ॥ 751 ॥ तं पवहणमिव कुंजर-कलेवरं नम्मयाइ पूरेण । जलजंतूण उवायण-मिव नीयं जलहिमज्झम्मि ॥ 752 ॥ तत्तो कलेवगओ, पविसंतजलेण भिज्ज्मान्नाओ। बीयाओ अंकुरो इव वाय्सोज्झ्त्तिनीह्रिओ॥753॥ तस्संतरदीवस्स व, कुंजर कायस्स उवरि उवचिट्ठो । सो काओ सबत्तो, दिसाण अवलोयणं कुणै 754 ॥ अहसो पुरओ पच्छा, पासेसु य नीरमेव पिक्खित्ता। चिंतै वच्चिस्से हैं, उड्डित्ता तीरमेयस्स ॥ 755 ॥ उड्डिय उड्डिय अंत, सो जलहिजलस्स नेव पावेइ । निबिन्नो य नीसीयै, पुणो पुणो तम्मि करिकाए । / 756 / / करिकाओ विहु बहुयं, सो मगराईहि अक्कमिज्जतो । बुड्डो जल ॥ 130 ॥ Page #273 -------------------------------------------------------------------------- ________________ OMOMOM निहिमज्झे, बेडा इव भाराक्कंता ॥ 757 ॥ सो वायसो वि बुड्डो, आधारविवज्जिओ समुद्दम्मि । पाणेहि वि परिचत्तो, जलम्मि निवडणभयाउ व ॥ 758 ॥ सुणसु पिए ! इह भावं, विवन्नवणकरिसमाउ नारीभो । सायरस रिसो य भवो, पुरिसो पुण वायससमाणो ॥ 759 ॥ तो भद्दे ! भवईसु, गिडो हं करिकलेवरनिभासु । एयम्मि भवसमुद्दे, नहि निवडिस्सामि का गु व ॥ 760 ॥ अह बीया तब्भजा, पौपसिरो आइनाह ! तुममम्हे । अवमन्नंतो एवं, वानर इव तप्पसे पच्छा ॥ 761 ॥ जह एगम्मि अरण्णे, अन्नुन्नं बडगाढनेहाई । जायाइ वानरो वा-नरी य अदिवविरहाई ॥ 762 ॥ अहिणवपरिणीयाणि व, समगं भुजति ताइ एगत्थ । सह जग्गति मुवंति य, नयणाणि व समसुहदुहाई ॥ 763 ॥ अन्नदिणे गंगाए, तीरे baMjulataruBImmi सिच्छाए । कीलंताणं ताणं, पडिओ भुवि वानरो सहसा ॥ 764 ॥ सो वानरो खणेण वि, पभावओ सस्स दिव्वतित्थ स्स । संजाओ सुरसरिसो, पुरिसो विज्जाबलाउ व्व ॥ 765 ॥ नररूवत्तं पत्तं, तं दटुं वानरी वि नारित्तं । वंछनी झंपावै, सइव्व पैमग्गमणुलग्गा ॥ 766 / / तो वानरी वि नारी, जाया सुरसुंदरी स्रिस्रूवा। आलिंगै तं पुरिसं, अहिणवउल्लसियपिम्मेण ॥ 767 ॥ पुन्वभववानराणि व, ताई विलसति तत्थ सिच्छाए। अविओगियाइ अणिसं, विभावरीरयणिना 2 व्व ॥ 768 ॥ अन्नदिणे नियनारिं, जंपइ वानरनरो पिए ? सुणसु । जह पत्ताइ नरतं, तह होमो संपइ सुराणि । / 769 ॥ पभणइ नारी पिययम ?, किमसंतोसेण भूरिणा अम्ह । नररूवाणि वि जम्हा, देवाणि व भुजिमो भोगे । / 770 ॥ देवत्ताओ अहियं, सुहमम्हें इत्थ किं सुरत्तेण । निच्च अविउत्ताई, सवसाई जेण विलसामो ॥ 771 ॥ एवं ताइ पियाए, वारिज्जंतो। वि वानरनरो सो । सुरधीइ वंजुलाओ, पावै पुन्वमिव तत्थ । / 772 ॥ तत्थ य तिरिओ मणुई-भूओ तह माणसो सुरी Page #274 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 13 ॥ प्रकरणम् भूओ। तित्थगुणाउ स एव हि, हवेइ जै निवडै पुणो वि ॥ 773 ॥ इय सो तम्मि वि तित्थे, सुरत्तबुद्धीइ दिन्नपो वि । पुत्वभववानरत्तेण, वानरो हवै तह चेव ॥ 774 / सा नारी पुण पुन्निम-चंदमुही मुद्विगिज्झतणुमज्झा । करिकुंभसमनियंबा, विहसियपउमाभकरचरणा ॥ 775 ॥ गंगामट्टियतिलया, वल्लीसंजमियकुंतलकलावा । तालदलकुंडलधरा, वणकेयै-17 विहियउत्तंसा ॥ 776 / / कयनलिणिनालहारा, मुणालतंतू va riybhuyvlyaa| दिट्ठा परिभमिरेहि, तत्थागयरायपुरिसेहिं ॥ 777 ॥ अह गिहिऊण ते तं, गंतु अप्पंति निययनरवइणो । जज असामियं इह, तं तं सवं हवै रन्नो ॥ 778 ॥ तेणावि असमरूवा, सा अंतेउरसिरोमणी विहिया । ज लक्खणवंताणं, लच्छीओ hu~ti अतिहीओ ॥ 779 ॥ सो वानरो वि केहि वि, तत्थागयन डनरेहि गहिऊण । बहुविहभंग नमु, सिक्खविओ तेहि तणौ व ॥ 780 ॥ अन्नदिणमि नडा ते, पत्ता तस्सेव निवइणो पासे । तं नच्चयंति वानर-मवसरकरणुज्जया तत्थ । / 781 ॥ अद्धासणम्मि रन्नो, आसीणं पिक्खि-4 ऊण तं कतै । रोएइ वानरो सो, नक्कालं जायविरहु व ॥ 782 ॥ भणइ पिया जो वानर ?, कालो जह एइ तं तह गमेसु । मा वंजुलाउ पडणं, मुमरंतो रोयसु इयाणि ॥ 783 / / ता नाह ? अम्ह भणियं, अगणतो पत्तविसयमुहविमुहो । सो वानरु व तुममवि, तप्पंतो किंपि न लहेसि ॥ 784 ॥ जंपइ जंबूकुमरो, सच्चमिमं हे पउमसिरिकंते । किंतु विसएम तिसिओ, नाहं अंगारकारु व ॥ 785 ॥ जह पुव्वं अडवीए, पत्तो अंगारकारओ कोवि । अंगारकरणहेर्ड, गिम्हे गहिओदगो पाउं ॥ 786 ॥ एगागी अंगारे, कुव्वंतो वन्हितवियसव्वंगो । तह तवणतावतत्तो, जाओ अञ्चततिसिओ सो ॥ 787 ॥ तणुसेगेण वरागो, वारंवारं च वारिपाणेण । सो वणकरिव्य सव्वं, पासठियं निवै सलिलं ॥ 788 ॥ सवेणावि जलेणं, पीएणंगार Page #275 -------------------------------------------------------------------------- ________________ 26 कारिणो तस्स । तण्हा न मणागं पि हु, उवसमई अग्गितिल्लं व ॥ 789 ॥ तत्तो जलासयं पइ, सो चलिओ जाव सलिलपाणकए । ताव वरागो पडिओ, तण्हंधो अडमग्गे वि ॥ 790 ॥ सो निवडतो कस्सवि, रुक्खस्स तलंमि दिवजोगेण । पडि ओ सीयलछायाइ, अमयवावीसमाणाए ॥ 791 ॥ अह आसासिज्जतो, तरुमूले तीइ सीयछायाए । सो पावेइ मणागं, सुह-| वारितरंगिणिं निदं ॥ 792 ॥ मुमिम्मि वाविसरवर-कूवाईए जलासए सव्वे । सोसेइ सो मंत-प्पउत्ताग्गेयवाणु व ॥ M793 ॥ तहवि अविच्छिन्नाए, तण्हाए सो जलं gvesNto। pikkhei अंधकूर्व, एगं पंकाउलजलिल्लं ॥ 794 ॥ तो दब्भमयं रज्जु, काउं कुसपूलयं निब्ण्धित्ता। पक्खिवै तम्हि कूवे, बोलेइ य तजले गडुले ॥ 795 ॥ अह पूलयमाकढिय, तग्गलिय. जलं लिहेइ जीहाए । तह विन तिप्पइ एसो, कहंपि दाघजरत्तु व्व । / 796 ॥ ता भद्दे ? एस जिओ, सरिसो अंगारकारयनरस्स । सयलजलपाणतुल्ला, भोगा सुरवंतराईणं ॥ 797 / / सुरसुक्खेहि न तितो, जो जीवो सो पिए ? कहमियाणिं । तिप्पइ नरभोगेहिं, कुसग्गठियजललवसमेहि ॥ 798 ॥ अह भगइ पउमसेणा, तैयपिया नाह ? इत्थ जीवान्न्। कम्मायत्तं सव्वं, ता विसए भुजम् अविग्धं ॥ 799 ॥ संति बहुदिटुंता, पवत्तगा वारगा य इत्थत्थे । जह नेउरपंडीए, गोमाउस्स वि कहा भणिया ॥ 800 ॥ रायगिहाभिहनयरे, आसि पुरा देवदत्तनामेण । रिद्धो सुवन्नगारो, तस्स सुओ देवदिनो y॥ 801 ॥ अह दुग्गिल त्ति भजा, संजाया तस्स देवदिनस्स । बहुबुद्धिबलोवेया, सोहग्गमहानिही दक्खा ॥ 802 ॥ सा जलमजणहेडं, ससहीया अन्नया नई पत्ता । तिक्खकडक्खसरहिं, विधती तरुणजहियए ॥ 803 ॥ परिहियनिम्मलबसणा, कणयाभरणेहि भूसियसरीरा । नैतडमलंकरेई, सा जलदेवि व पञ्चक्खा ॥ 804 ॥ उन्नयपओहरजुर्ग, पव्वयदुग्गं व वम्महनि Page #276 -------------------------------------------------------------------------- ________________ आ प्रकरणम् 5 % धर्मविधि वस्स । पयडंती सा सणियं, उत्तारै कंचुयं तत्य ॥ 805 ॥ कंचुयगमत्तरीयं च, अप्पिउं सा सहीइ हत्थम्मि । हंसि व्व mNd32॥ मंद, तीराओ नीरमाविसइ ॥ 886 ॥ दुराओ वि पसारिय-तरंगहत्था तरंगिणी अहयं । आलिंगै सवंग, चिराउ मिलिये 4 वयस्सि व ॥ 807 ॥ सा पउमपत्तनयणा, कीलंती तज्जलंमि सिच्छाए । पाणीहि जलं दारै, अरित्तदंडेहि बेडिव्व ॥ 808 ॥ तं तह नैप्पवाहे, कीलंतिं जलनिहिमि देवि व । पिक्खर्3a को वि दुसीलो, नागरतरुणो परिभमंतो ॥ 809 ॥ तं सलिलभिन्नसुहमे-गवत्थपच्छाइयंपि सव्वत्तो । सुपयडसव्यावयव, दठं खोभाउ सा पढइ ॥ 810 / / सुन्हार्य ते पुच्छइ, एस नईमत्तकरिवरकरोरु ? / एए नईइ रुक्खा, अहं पि पाएमु ते पडिओ ॥ 811 ॥ सा पभणइ सुभगाओ, हुतु नईओ दुमा य । | वडढंत । मुन्हायपुच्छगाणं. समोहियं पुण करिस्सामि ॥ 812 ॥ अह तीसे सो वयणं, अमयसमं नियमणोरहलयाए । सौं ? तहेव रहिओ, रन्नो आणाइ रुध्धु व्व ॥ 813 ॥ सो चितंतो का नणु, म ति एगस्स साहिणो हिट्ठा । पिक्खइ उच्चमुहाई, बालाई कलाभिकंखीणि ॥ 814 ॥ तो गंतूग स कामी, तरुसाई पहणिऊण लेटहिं । पाडेइ बहुफलाई, अप्पेइ य तेसि. बालाणं । / 815 ॥ तप्फलसंपत्तीए, सो पुच्छइ हरिसियाइ बालाई। मज्जइ नईइ केयं, महिला कत्थ व गिह मिमीए ॥ 816 / अक्खंति बालया ते. सुबन्नकारस देवदत्तम्स । बहुया भन्नै एसा, गिह पि भो अस्थि अमुगथ ॥ 817 ॥ अह दु ग्गिला जुवाण, तं सुमरंती नवीणपढियं व । मुत्तुं मज्जणकीलं, तहेव पत्ता नियगिहम्मि ॥ 818 ॥ कम्मि दिणम्मि खणम्मि लय, रत्तीइ तिहीइ कत्थ ठाणे वा । पमिलिस्सामो अम्हे, इय ताइ सरंति रतिदिणं ॥ 819 ॥ विरहत्ताई ताई, परुप्परं संगमाभि % % ॥ 132 ॥ Page #277 -------------------------------------------------------------------------- ________________ लासीणि । चिट्ठति चक्कवागा, विव अणुरत्ताइ सुबहु~ पि ॥ 820 ॥ सो तरुणो पब्वाइय मेगं कुलदेवयं व असईणं (अस्न्नाई)| जिमिणाईहिं आरा-हिऊण पत्थेइ अनदिणे ॥ 821 ॥ अणुरत्ताणन्नुन्नं, मह बहुयाए य देवदत्तस्स । विहिदेवय व्व मुत्ता, घडस तुमं संगम अम्ह ॥ 822 ॥ दुई होऊण पुरा, सयमुत्ता सा नईइ मज्जती । मह संगभं पवन्ना, चिट्ठइ ता तुह मुकरमि-3 हि ॥ 823 / / एवं ति मन्निउ सा, सज्जो पव्वाइया परिभमंती । भिक्खाकवडेण गया, बुद्धिमई सुन्नयारगिहे । / 824 ॥ थालीतलयक्खालण-वक्खित्तं देवदत्तवहुयं तं । पन्चाइया निरिक्खइ, तक्खणमेय पर्यपइ य ॥ 825 ॥ भद्दे ? तरुणो एगो, मुत्तो इव वम्महो मह मुहेण । पत्थेइ तुम रंतुं, ता अक्खौ कत्थ सो एउ ॥ 826 ॥ रूवेणं बुद्धीए, वियढिमाए कलाकलावेण । अप्पसमंतं पाविय, जुम्बणतरुणो फलं गिण्डं ॥ 827 ॥ जइया नईइ दिट्ठा, मज्जती तद्दिणाउ तुममेव । झायंतो सो न मुणै, नाम पि हु अन्ननारीण ॥ 828 ॥ अह दुग्गिला वि धुत्ता, गोवंती नियमणोगयं भावं । तं पव्वाइयमेवं, तज्जे कडयवयणेहिं ॥ 829 ॥ किं पाये ? पीयसुरा, तुममेवं जं ममं पर्यपेसि । अकुलीणारिहमेयं, कि छज्जइ कुलपमूयाण ॥ 830 / / आ दुढे जासु बहि, लोवं व तुम अदंसणा होसु । तुह दंसणे वि पावं, का वत्ता भासणंमि पुणो ॥ 831 ॥ इय तज्जिऊण तीसे, पच्छावलियाइ दुग्गिला देइ । निम्मलभित्तीए इव, पुट्ठम्मि मसी मलिणहत्थं ॥ 832 ॥ तब्भावं अमुणती, गंतु पवाइया विलवखमुहा । तं जपइ दुस्सीलं, पुरिसं इय परुसभणणेण ॥ 833 ॥ आ दुट्ट ? तुमं जुहूं, जैपसि एसाणुरागिणी मै ज । तीइ सइत्तेणाई, मुणीव निभत्थिया तत्थ ॥ 834 ॥ तीए कुलंगणाए, मम दुइत्तं मुहागयं मुड ? / भित्तीए चित्तं, चौरो वि हु लिहै चित्तयरो ॥ 835 ॥ गिहकम्मवावडाए, तीए कुवियाइ पिढिदेसे हैं । मसिमलिणेण करेणं, पहया पिक्खेसु मह पुढे Page #278 -------------------------------------------------------------------------- ________________ धर्मविधि & ॥ 836 ॥ चिंतेइ सो वि धुत्तो, संकेओ कसिणपंचमीइ धुवं । पंचंगुलिमसिहत्य-प्पयाणी तीइ मह दिनो ॥ 737 ॥ प्रकरणम् ॥ 13 ॥ दक्खत्तं किंपि अहो, तीसे संकेयवासरो जीए । एवं कहाविओ मह, हरिसं उन्बहसु हेहियय ! ॥ 838 ॥ संकेयदिणं कहियं, मातीए ठाणं तु कथवि न मज्झ । ता अज्ज वि मन्निज्जइ, तस्संगममुक्खसंदेहो ॥ 839 ॥ तो पुणरवि पवाइय-माह न जाप्रणासि माय ? तब्भावं । अणुरत्तु च्चिय मै सा, ता अज्ज वि एगया भणसु. / / 840 ॥ तीए भणियं पुत्तय ?, सा तुह ना-18 आ मंपि न सहै कुलीणा । सलिलारोवु व थले, ता दुइत्तं दुकरमेयं ॥ 841 ॥ तुह कज्जे संदेहो, मह पुण निब्भच्छणं asNdiddN। taha vi hu जाइस्से है, अविलंब नासिगारहिया ॥ 842 ॥ इय भणिऊणं पत्ता, तहेव सा सुन्नयारभवणम्मि । अमयरससो. यरेहि, वयणेहि तं बहूमाह ॥ 843 / / रूवेण अप्पतुल्लं, मुद्धे ? विलससु तुभं जुवाणं तं । विगयम्मि जुवणधणे, परितप्पसि किवण इव पच्छा । / 844 ॥ अह दुग्गिला निभच्छण-पुव्वं गलए रित्तु कुविय व्य । तं नीसारै पच्छिम-दारेण असोगवणियाए ॥ 845 ॥ पन्चाइया वि लज्जा- वसओ गोवियमुहा तओ गंतुं । अक्खेइ खेयखिन्ना, एगते कामिणो तस्स ॥ 846 ॥ पुव्वं व बच्छ ? तीए, निब्भच्छिया ता धरित्तु गलाम्म । पच्छिमासोगवर्णिया-दारेणाकर्3a ढिया झत्ति ॥ 847 ॥ तं सौं सो धुत्तो, चितै नूर्ण असोगवणियाए । आगच्छिज्जसु तुममिय, संकेओ तीइ मह कहिओ । / 848 / / तो तं पभ-4 णइ भगवै ? अवमाणो एस मज्ज पसिऊण । खमियध्वो सा पावा, इत्तो तुमए न वत्तव्वा ॥ 8.9 ॥ तत्तो सो तरुणनरो, रयणिमुहे कसिणपंचमिदिणम्मि । पच्छिमदारेण गओ, असोगवणियाइ मज्झम्मि ॥ 850 ॥ दिवो य पहालोयण--पराइ सो Mu133 ॥ तीइ तेण एसा वि । वीवाहे इव तेसि, अह तारामेलओ जाओ ॥ 851 / / अग्गे वि एगचित्ताइ, ताइ एगीभ्व्ण्त्देहाई। A- Page #279 -------------------------------------------------------------------------- ________________ लिंगंति तया दिढ - मण्णवनैड व्व अन्नुन्नं ॥ 85 ॥ वत्ताहि पेमसंग - भियाहि नवनवरएहि रमियाणं । तेसिं रैव्व निद्दा, पत्ता निसिपहरदुगसमए ॥ 853 ॥ इत्तो य देवदत्तो वि कायचिंताकए समुट्ठेउ । पत्तो असोगवणियं पेक्खेई ताई सुत्ताई । / 854 ॥ तो चिंतै नियहियए, धी पावा मह बहू इमा एवं । पुरपुंसा सह सुरए. परिसंता निव्भरं सुयै ॥ 855 ॥ तो तुं वासगि, सुत्तं पुतं विलोइउ~ वलिओ । परपुरिस एव एस, त्ति निच्छिउ~ चितर पुणो वि । / 856 ॥ आगरिसामि इमाए, सुण्हाए पायनेउरं सणियं । जह मन्नै मह तणुओ, कल्ले कहियं असैमेयं ॥ 857 ॥ इय चोरो इव सनियं, आगरसिय चरणनेउरं तीसे । भवणंमि देवदत्तो, पहेण तेणं चिय पविट्ठो ॥858 ॥ पडिबुद्धा सुत्ता वि हु, उत्तारिज्जंतनेउरा सहसा । पाएण सभयमुत्ता, सुथोनिद्दाभयाउ व्व ॥ 859 / / नाऊण सा वि ससुरेण, गिव्हियं चरणनेउरं मज्झ । उट्ठविय स्ववई तं, भयभीया भासए एवं ॥ 860 ॥ जासु तुम सिग्धं चिय, दिट्ठाई ससुरएण दुट्ठेण । कहवि अणत्थे पत्ते, मह साहिज्जे जइज्ज तु ॥ 861 ॥ इवौ इमं ति भणित्ता, भयभीओ सो जु( उ ) वागओ ठाणे । तो दुग्गिला वि गंतु, सुत्ता नियभत्तुणो पासे ॥ 862 ॥ गाढालिंगणपुत्रं, पडिवोहिय धीमई परं भणइ । पिययम ? ममेह धम्मो, ता एहि असोगणियाए । 863 / / उट्ठि पई व अज्जो, असोगणियाइ तीइ सह पत्तो । सा तत्थेव पत्ता, पैमालिंगिय उत्रवई व ॥ 864 ॥ सो तक्खणेण तत्थवि, सुत्तो सरलासओ पई तस्स । अह सा वि कवडनिद्दा, धंधलिया उट्ठवेइ पिर्यं ॥ 865 ॥ तत्तो नडिव्व गोवियआगारा सापि पर्यंपे । ka~ta ! कुले तुह कोर्यं, आचारो सिट्ठजणबज्झो ॥ 866 ॥ आलिंगिऊण तुममिह, एवं सुताइ पिक्खि तारण । मह चरणाउ इमाओं, आगरिसिय नेउरं गहियं ॥ 867 ॥ जुज्जइ न अन्नयावि हु, बहुया समुराण फरि Page #280 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 134 ॥ सिउनाह ? / किं पुण सुरयट्ठाणे, पैमालिंगियपसुत्ताए । 868 ॥ तो भणइ देवदिनो, पिए! पभायम्मि पियरमहमेयं । तुझ निरिक्खतीए, सोवालंभं भणिस्सामि ॥ 869 ॥ सा भणइ संपर्यं चिय, पिय ! जंपसु तायमुट्ठिऊण तुमं । अन्नह परसासह, सुतं कल्ले मर्म कहिही ॥ 870 ॥ सो जंपइ सुवसु पिए ?, मह पिक्वैतस्स नेउरं गहियं । इय तायमक्खिविस्से, इत्थत्थे तुज्झ बीओ हं ॥ / 871 ॥ अह जायंमि पभाए, स देवदिनो पर्यंपए पियरं । कह ताय ? तए बहुया चरणाओ नेउरं गहियं ॥ 872 ॥ थविशे पभणइ एसा, दुस्सीला वच्छ ? तुह वहू नूणं । परपुंसा सह दिट्ठा, असोगणियाइ निसित्ता ॥ 873 ॥ दुस्सील च्चिय एस, त्ति तुज्झ पञ्चयकए बच्छ ? / बहुयाचरणाउ सयं, नेउरमाकरसियं एयं ॥ 874 ॥ भै सुओ सुलो, तया भन्नोन को वि निल्लज्ज ? / ता नेउरं समप्यसु, मा विग्गुप्पसु जणे थेर ? ॥ 875 / / वुड्ढो जंपेइ जया, ne"uramAkarisiyaM इमाइ मया । तैया गिहे पत्तो, आगंतुं पिक्खिओ सि तुमं ॥ / 876 ॥ अह दुग्गलाइ भणियं, पिययम ! न सहेमि दूसणं एयं । पत्तिज्जावेपि अहं, काउं दिव्वं पि किरियमहं ॥ 877 ॥ कुलजायाइ कलंको, सुसुरखयपि एरिसं मज्झ । सिबिंदु व्व न सोह, सियम्मि पक्खालिए वत्थे ॥ 878 ॥ इह सोहणजक्खस्स वि, जंघामज्झेण नीसरिस्से हैं । जंघतरेण तस्स हि, नासुडो इसरो गंतुं ॥ 879 ॥ अह सविगप्पो सुसुरो, विगप्परहिओ पिओवि तं तीसे । साहसमहानिहीए, वयण परिवज्जइ तहेव ॥ 880 ॥ तो न्हाऊण बहू सा, सियवत्था पुप्फधूवच लिहत्था । सयलजणप्पच्चक्खं तं जक्खं पूइ चलिया । / 881 ॥ तीसे जखस्स गिहे, गयाइ संकेइओ उबवई सो । गहिलीहौ~ लग्गो, कंठपएसे कवग्गु व्व ॥ 882 ॥ निकासिउं जणेणं, गलए धरिऊण एस गहिल त्ति : न्हाऊण पुणो जक्खं, पूइत्ता सा इमं भणइ । 883 ॥ नाइ ! पई मुत्तूणं, प्रकरणम् ॥ 134 ॥ Page #281 -------------------------------------------------------------------------- ________________ पुरिसो न कयावि फरिसिओ अन्नो । गहिलो पुण मह कंठे, लग्गो इय तुज्झ पच्चक्खं । / 884 ॥ एवं पई च मुत्तुं, अन्ननरो नाह ? जै मह न लग्गो । ता होसु सुद्धिहेर्ड, सईइ सच्चप्पिओ त सि ॥ 885 ॥ चिंतेइ जाव जक्खो, धुत्ताए किं करेमि एयाए । ता तज्जंघामज्ञण, निग्गया दुम्गिला झत्ति ॥ 886 ॥ तत्काल चिय लोए, सुद्धा मुद त्ति घोसणपरम्मि । गलयम्मि पुप्फमालं, खिवंति तीसे निवनिउत्ता । / 887 ॥ हरिसियबंधुजणजुया, ब्ज्जिराउज्ज्भिरिय्दिग्ण्ता। कयदेवदिनतोसा, सा पत्ता ससुरभवणम्मि ॥ 888 ॥ ज नेउरगहणाओ, जाओ उत्तारिओ नियकलंको । इय तप्पभिई गोभी, नेउरपंडियं भणइ ॥ 889 ॥ मुण्डामैपरिभूत्रो, तदिवसाओ वि देवदत्तो सो। वारीबध्धु व करी, जाओ चिताइ गयनित 890 ॥ जोगियं व निदा-रहियं नाऊण नरवई तत्थ । दाउं जहिच्छवित्ति, करेइ अंतेउरारक्ख ॥ 891 ॥ अह एगा निवभजा, पुणो पुणो उदिऊण रयणीए । पिक्खइ त पाहरिय, सुवेइ नो वि त्ति विनाउ~ ॥ 892 / / सो चिंतै नियहियए, 4 जाणिज्जइ नेव कारणं किंपि । जं उढिऊण एसा, पुणो पुणो में निरिक्खेइ ॥ 893 ॥ मह सुत्तस्स इमा किं, कुणिही इस जाणि स पाहरिभो । नाडेइ कवडनिई, नीहरिया सा वि हु पुणो वि ॥ 894 ॥ तो निम्भरनिहाए, त मुत्तं जाणिऊण । हिटमणा । नियडगवक्खाभिमुई, वच्चै चोरु व्य पच्छन्ना ॥ 899 ॥ तत्य य गवक्खहिट्ठा, अग्गलि भो रायवल्लहो ह्त्यी। अत्थि समत्थकरीसर-सिक्खाविक्खायमैविहवो ॥ 896 ॥ तस्स य करिणो मिंडे, रत्ता निच्च पि सा गवक्खाओ । संचारिदारु फलयं, ऊसारिय नीसरेइ बहि ॥ 897 ॥ तो सुंडाए गिण्डिय, तेण सया मिठसिक्ख(विख) य्गेन्न्। सा मुक्का भूमीए, मिठो त ठुमहरुटो ॥ 898 / / ऐकालं काऊणं, किमज्ज पत्ता सि इय भणिय मिठो । तं हथिसिखलाए, निवभज्ज Page #282 -------------------------------------------------------------------------- ________________ 75 प्रकरणम् % धर्मविधिहणइ दासि व ॥ 899 ॥ सा भणइ मा पकुप्पम, अंतेऊरजामिओ नवो अन्ज । जाओ भइजागरुभो, सो न मुबै तेण रुडा ॥ 135 ॥ ॥ 900 .. निहाछिदं कहमपि, लहिउ~ से आगया चिरइणाहं । इय नीइ बोहियो सो, मिंटो त रमै निस्संकं ॥ 901 ॥ B अह निसिपछिमभाए, मिठं रमिऊण साहसनिही सा । करिणा करमारोषिय, उक्खित्ता एइ नियठाणं ॥ 902 ॥ तं पि क्खिऊण चिंतै, सुवनयारो अहो जुबैचरियं । बुद्धि विहिपरिणामं, आसकुहक्कं च को मुणै । / 903 ॥ विविडपयारेहि अहो, सुरक्खियाण पि रायजुबईणं । इय होइ सीलभंगो, का बत्ता अन्ननारीणं ॥ 904 ॥ पाणीयाणयणाइसु, सया विनयरंमि संचरंनीणं । इयरगिहत्थपियाग, सीलताणं हवै कत्तो ॥ 905 ॥ इय सुण्हाइ दुसील-तणचितं चैय मुन्नयारो सो। | दिबरिणो अधमन्नो, इच मुत्तो निन्भरं तत्थ ॥ 906 ॥ सो जार वि पभाए, सुवनयारो न जग्गए कह वि । तं तह मुर्त च तहि, चेडीभो कहति नरवइणो ॥ 907 ॥ निवई वि भणइ एवं, होयचं कारणेण केणावि । पडिबुज्ञै सो जइया, सइया मह पासमाणेओ ॥ 908 ॥ इय भणियाउ गयाओ, चेडीओ सो सुवनयारो वि । निद्दामुहं चिराओ, अणुभवई सत्त दिव्साई॥909 ॥ सत्तमदिणावसाणे, सयमेव समुडिओ स चेडीहिं । नीओ निवस्स पुरओ, निवो वितं पुच्छए एवं ॥ 910. निहा तुह न कया वि हु, आयंती कापिणि व दुभगरस । ता सत्तदिणे सुत्तो, को हेऊ कहसु ते अभयं ॥ 911 ॥ सोते निसिवुत्तंते, नरिंदभजाइ तह करिंदस्स । मिट्ठस्स वि जह दिटुं, साहै सन् पि नियपुरओ ॥ 912 ॥ रमा पसाइऊणं, विसन्जिभो सो गो नियगिहम्मि । जाओ य जिण्णदुक्खो, जेण जणो धीरै जणस्स ॥ 913 ॥ रमा वि नियपियाए, तीए दुच्चारिणोइ मुणणथं । कारिय किलंजहत्यि, भणियाओ सब्वभज्जाओ ॥ 914 ॥ जं अज्ज मए सुमिणो, दिट्ठो निसि 2R ॥ 135 ॥ Page #283 -------------------------------------------------------------------------- ________________ 1 ता इमो कलंजरी । भाईहि विवत्याहिं, आरुहियन्त्रो पुरो मज्झ ॥ 915 ॥ तह कुठनंति पियाओ, ताभ पुरओ निवस्त एते । सा पुण भगइएगा, बीहेभि इमस्स हन्थिस्स । / 916 ॥ नीलुप्पलनालेणं, तं पिंटू हणइ नरवई कुविओ । काऊण कच्छं, भूमीप निर्वाडिया सा वि ॥ 917॥ अह निच्छद (या) यं रना, बुडीए सा इमा दुरायारा । जा मिंठे आसत्ता, नाया वरेण रयणी ॥ 998 ॥ पिक्खर्3a य निवो तीसे, पिंट्टै संकलपहार संवलियं । नहाच्छोडण पुच्वं इसियं काऊण इय भणइ ॥ 919 ॥ खिल्लसि मत्तगएणं, किलंनहत्थस्स बीइसे पावे । सहसे संकलघायं, उप्पलधारण मुच्छिसि ॥ 920 ॥ अह जलिरकोवदहणो, गया बेभारपव्त्रए गंतुं । आधारणाधनं तं, आणावै करिवरारूढं ॥ 929 ॥ तन्वोयं तं भज्जं, ArobAfar ट्रेए पम्प । अह उग्गसासणो सो, निवई इय मिठाइसइ ॥ 922 ॥ विसमम्मि गिरिपरसे, चडियं काऊण करिवरं एयं । पाडतंमि पडते, तुम्हाणं निगहो हौ । / 923 ॥ आधोरणो गइंदं, तं आरोविय गिरिस्त सिंगम्मि । उक्खिस एगपाय, धारै चरणत्तिगेण थिरं ॥ 924 ॥ इत्तो य जंपइ जणो, हाहा आणाविहाइणो पसुणो । करिरयणस्स विणासा, न जुज्जए तुझ निवरयण ? ॥ 925 ॥ अवगनिय जणवयणं, निवस्स पाडनु गयं ति भणिरस्स । सिक्खाविऊण मिंटो, तं धा रह दोहि पाएहिं । / 926 / हाहा करी अवज्झो, इमु ति लोए पर्यंपिरे रन्नो । मोणद्वियस्स मिठो, धरै गयं एगचरणेण ॥ 927 ॥ अह हाहाकारपरो, भणइ जगो नाह ? एरिसो हत्थी । संपज्जइ पुण्णेहिं, पयाहिणावत्तसंखु व्व । / 928 ॥ अपराधीणत्ताओ, जं रोयै त~ करेसि देव ? तुमं । नवरं अविवेगभत्रं, भमिही भुवर्णमि तुह अजसो ॥ 929 ॥ कज्जाकज्जवियारो, कायव्वो सामिणा सर्वं देव ? / ता अप्पणा वियारि( णि, य, रक्खमु पसिऊण करिरयणं ॥ 930 ॥ भणइ निवो होऊ इमं, Page #284 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि तुम्भे सव्वे वि मज्झ वयणेण । करिरयणरक्षणकए, एयं आधोरणं भणह ॥ 931 ॥ लोया भणति कि भो ?, तुममाधो रणधुरीण ? करियणं । इत्तियभूमि पि गर्य, सक्केसि नियत्तिउं कह वि ॥ 932 ॥ मिठो भणइ करीसर-मेयं उत्तारयामि खेमेण । जै अभयं देह अहो, अम्हाणं नरवई सम्मं ॥ 933 ॥ राया वि हु लोएण, विनतो. देइ जीवियं तेसिं । मिठो वि हत्थिणं तं, सणियं उत्तारह नगाओ ॥ 934 ॥ मुंचंतु मज्झ देसत, राइणा जंपियाइ अह ताई । उत्तरिऊण गयाओ, गयाइ एग दिसि पित्तुं ॥ 935 ॥ वञ्चनाई ताई, गार्म रगं गयाइ संझाए । सुन्नेमि देवभवणे, कत्थ वि मुत्ताइ जुत्ताई ॥ 936 / / अह अडरत्तसमए, पत्तो गामाउ तकरो एगो। आरक्खगाण नट्ठो, तम्मि पविट्ठो य देवउले ॥ 937 ॥ तं देवकुलं gAmAOM रक्खगपुरिसेहि वेढियं त्त्तो.| चोरं पभायसमए, गिहिस्सामु त्ति निण्णइ ॥ 938 ॥ इत्थेहि परिसंतो, सम्भूमि तकरो कि सो सणियं । तत्थेव गओ जत्य य, सुत्ताई ताइ चिट्ठति ॥ 939 ॥ चोरेग तत्थ मिंठो, फरिसिजतो विचम्गए नेव । - ग्गेइ वज्जलेवु व, संतमुत्तस्स जे निद्दा ॥ 9.0 ॥ ईसिपि करप्फुसिया, चोरेण पिया निवस्स पडिबुद्धा । फरिसेण वि अणुरत्ता, तम्मि तओ भणइ की सि तु ॥ 941 ॥ तीए सणियं भणियो, सणियं चोरो वि तं इमं भणइ । आरक्खगाण नहो, इहागओ(पत्तो इह)जीवियत्थीहं ॥ 942 ॥ सा अणुरागवसेणं, असई चोरं पयंपए भद्द ? / रक्खामि तुमं नृणं, जै म बंछसि तुमं सुभग ? ॥ 943 ॥ चोरो भणइ सुवन्न, संपन्नं मह इमं तह सुगंधि । जे होसि मज्झ भज्जा, देसि तुमं जीवियव्वं च ॥ 944 ॥ नवरं पुच्छामि तुम. केण पयारेण देसि मह जीयं । इय अक्खिऊण भद्दे ?, आसाससु में भयाउलियं ॥ 945 ॥ 4सा भणइ मुभग? ना(गा)मा-रक्खगपुरिसेसु आगरम तुमं । पणिस्सामि पैमई, एवं हवौ ति सो आह ॥ 946 ॥ सूरुदए Page #285 -------------------------------------------------------------------------- ________________ सुहडेहि, तत्थ पविद्वेहि सत्थपाणीहिं । रे रे को सो चोरो, इय तिमि वि ताइ भणियाई ॥ 947 ॥ अह ते गामेयनरे, मुत्ता, माय व्व जपए धुत्ता । उद्दिसिय चोरपुरिसं, जं एसो मह पिययमु त्ति ॥ 948 ॥ पुणरवि कयंजली सा, भणेइ भो बंधवा ? पओसम्मि । गामंतरजताई, अम्हे इत्येव वसियाई ॥ 949 ॥ तो गामीणा मिलिउ, अन्नुन्न मंतिऊण जपति । चोरस्स गिहे परिस-महिलापत्तं न संभवै ॥ 950 ॥ वत्थालंकारधरा, मुत्ता लच्छि व असममुत्तीए । जस्स गिहि गिहिणीयं, सो चोरत्तेण किं जियै ॥ 951 ॥ एगागीए सुच्चिय, चोरो संभवै इय वियारित्ता । तं गिहिऊण मिठं, खिवंति मूलाइ8 तक्कालं ॥ 952 ॥ मूलाधिरोविओ सो, जं जं जंतं पहंमि पिक्खेइ । तं तं जंपइ दीणो, पाणीयं भाय ? पाययसु ॥ 953 ॥ तं चोरं निवभयओ, पाणीय नेव पायए कोवि । सव्वो वि कुणै धर्म, सहियं पुण अप्परक्खाण ॥ 954 ॥ तेण य जिणदासाभिह-सड्ढो दिट्टो पहम्मि बच्चतो । नीरं पमग्गिओ तो, सो तं चोरं भणइ एवं ॥ 955 ॥ तुह तण्डमवणैस्से, नवरं तुममिह "नमोऽरिहंताण" / इय मंतं उग्योससु, जाव अहं आणयामि जलं ॥ 956 ॥ मिठो वि तमुग्धसिउं, नीरपिवासाइ तक्खणं ल्ग्गो। निवपुरिसाणुनाए, नीरं आणेइ सड्ढो वि॥957॥ आणिज्जतं सलिलं, दटुं मिठो मणे स्मास्सि। नवकारपर्य पढम, भणिरो पाणेहि मुक्को य ॥ 958 ॥ अह सो तह सीलेणं, रहिओ वि अकामनिज्जरावसओ । नवकारपभावाओ, संजाओ वंतरो देवो ॥ 959 ॥ सा पुंसली वि चलिया, तत्तो चोरेण तेण सह मग्गे । पावेइ नई एगं, दुत्तारं वारिपूरेण ॥ 960 / / तो चोरो तं असई, आह पिए ? एगया तुम नेउं । न खमो नईइ परओ, बहुवत्थाभरणभारिल्लं ॥ 961 ॥ ता वत्थाभरणाण, भारं पढम सिरंमि मह देसु । तं मुत्तुं परतीरे, पच्छा लीलाइ नेमि तुमं ॥ 962 ॥ जावागच्छामि अई, ताव Page #286 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 137 ॥ | तुम सरवणमि चिट्ठिज्जा । एगागिणी भयं मा, करेसि अचिरा वलिस्सामि ॥ 963 ॥ आरोविऊण पिढे, तुमं तरंतो जलमि पौ व्व । उत्तारिस्सामि पिए ? मा लज्जसु कुणसु मह वयणं ॥ 964 ॥ अह तब्बयणं काउं, रहिया सा सरवणमि पविसित्ता । | वत्थाभरणे गहिउ~, तीरगो चिंतए चोरो ॥ 965 ॥ जीए मै रत्ताए, सहसा मागविओ नियपई वि । खणरागिणी हलिद्दा, इव होही मज्झ वि दुहाय ॥ 966 ॥ इय चिंतिउंस चोरो, वत्थाभरणाइ गिहिउ~ तीसे । तं पच्छा पिक्खतो, झत्ति पणट्ठो कुरंगु व्व । / 967 ॥ करिणि व्व उज्झियकरा, सा जहजाय व्व विवसणा भणइ । तं गच्छंत पिक्खिय, कह में मुत्तूण जासि तुमं ॥ 968 ॥ चोरो भणइ विवसणं, तुममेगं सरवणम्मि संलीणं । रक्खसिमिव दट्टणं, बीहेमि तए कयं मज्झ ॥ 969 ॥ इय अविखौ~ खगो इव, उड्डीणो सो अदंसणं पत्तो । सा दिन्नगल्लहत्था, रहिया तत्थेव उबवि(व सिउं ॥ 670 ॥ अह सो वि मिठ& जीवो, देवत्तं पाविऊण अवहीए । पुचभवं सुमरंतो, तं पिक्खइ तह ठियं दीणं ॥ 971 ॥ तो करुणाइ स देवो, तीसे पडि बोहणत्थमागंतुं । मुहगहियमंसपिंडं, सियालमेगं विउव्वेइ ॥ 972 ॥ ततो तीइ नईए, तीरे नीराउ निग्गय मीणं । भुत्तुं पहाविओ सो, मुहाउ मुत्तण तं मंसं ॥ 973 / / तो तक्खणेण मौणो, झत्ति पविट्ठो नैप्पवाहम्मि । गहिया य तबिउब्वियसौणीए मंसपेसी वि ॥ 974 ॥ सा असई नैतीरे, निरिक्खिरं तं तहा सरवणत्था । जंपइ दुहदीणा वि हु, सकउगा जंबुयं एवं । / 975 ॥ परिचइय मंसपेसि, हे बुद्धिविहीण ! मीणमिच्छसि । चुक्को दुहं पि तुमं, कि जंबुय ! पिक्खसि इयाणि ॥ 1 976 ॥ तो जंबुएण भणिय, निययपई चैय परनरं रमसि । दुण्डं पि तुमं चुक्का, किं चिंतसि नगिगए ? अहुणा ॥ 977 ॥ शतं सोऊण भयाउल-हिययाए तीइ मिठदेवो सो। निययमहिटियरूवं, दंसंतो इय पर्यपेइ ॥ 978 ॥ जै वितए पावं चिय, / 137 ॥ Page #287 -------------------------------------------------------------------------- ________________ विहियं पावे तहाविणिधम्मं । सम्मं तुमं पवज्जसु पावमलकखालणजलोहं ॥ 979 ॥ मुद्धे ! सो मिठो हैं, जो किरमाविओ तह (या) तुम । जिणधम्मपभावाओ, देवो जाओ ममं पिक्ख ॥ 980 ॥ इत्तो हैं जिणधम्मं, पालिस्सामिति विद्दियनिबंधा । सा साहुणीसासे, नेउ~ पञ्चाविया तेण ॥ 981 ॥ ता पसिऊण तुमं प (वि) हु !, पत्रत्तगे वारगे य दिने । अम्हारिसाण जुग्गे, मुत्तुं भुंजसु विसय सुक्ख ॥ 982 ॥ जंप जंबू नामो, कंते ? किं विज्जुमा लिखयरु च । चिट्ठामि रागगहिलो, अहं पि निसु तच्चरि ॥ 983 ॥ अत्थि इह भरहखित्ते, वेयड्ढो नाम पचओ तुंगो । भरहदेहि दोहिं, पक्खेहि व परिगओ पक्खी ॥ 984 ॥ तत्थत्थि गयणवल्लह - पुरमुत्तरसेणिभूसणं परमं । जं वल्लहममराण वि, विविहेहिं को उगसएहिं ॥ 985 ॥ दुवे विज्जाहर - तणया तरुणा सहोयरा सरिसा । संजाया नामेहिं, मेघरहो विज्जुमाली य । 986 ॥ अन्नुन्नमन्नया ते, भति विज्जं पाहि जामो । भूगोयराण पासे, जं सा तत्येव सिज्झेही ॥ 987 ॥ विज्जासिडिविही पुण, एसो ऐनीयकुलसमुन्भूयं । कक्षं विवाहिऊगं, रहिज्ज बंभेण जा वरिसं ॥ 988 ॥ अह ते अणुजाणाविय, पियरे सयणे य दोइ पीइपरा । भरस्स दाहिणध्ये, वसंतपुर पट्टणं पत्ता ॥ 989 ॥ चंडालारिहवेसं, काउं चंडालपाडए गंतुं । चंडालाणं से, कुणति ते दोवि Staff । 990 ॥ जंपति सेविया ते, चंडाला भो कहेह नियकज्जं । संजाया बहुदिवसा, इह चिताण तुम्हाणं ॥ 999 ॥ अक्खति तेवि तेसिं, पुरओ सन्भावगोवणं काउं । अम्हे खीप्पइट्टिय - नयराओ आगया इत्थ ॥ 992 ॥ मायापि हि अम्हे, दुवे व निकासिया नियगिहाओ । तत्तो परिब्भमंता, इह संपत्ता इह ठिया य ॥ 993 ॥ मायंगेहिं भणियं, अम्हे आसज्ज 1 भूगोयरा - चंडालाः, Page #288 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 138 ॥ इत्य चिढेह । जै अभिवंछह तुब्मे, ता नियकन्नादुगं देमो ॥ 994 ॥ नवरं वच्छा ! तुब्भे, जै परिणिस्सह सुयाउ अम्हाणं । प्रकरणम् तो अम्ह जाइउचियं, कम्म सव्वं पि कायव्वं ॥ 995 ॥ तेहि तहत्ति पवन्ने, अह मायंगेहि करिय वीवाहं । दिन्नाउ काणदंतुर-कन्नाओ दुन्नि दुण्डं पि ॥ 996 ॥ अह विज्जुमालिखयरो, मायंगसुयाइ तीइ अणुरत्तो । खडियनियसीलवओ, नो विज्जासाहणं कुणै ॥ 997 ॥ जाया कमेण गिहिणी, गब्भवई विज्जुमालिणो तस्स । जाओ य सिद्धविज्जा, मेघरहो वच्छरे पुण्णे ॥ 998 ॥ तो नेहेण रहम्मी, मेघरहो विज्जुमालिणं भणइ । जामो सुसिद्धविज्जा, अहुणा चइऊण चंडाले ॥ | 999 ॥ विलसामो वेयडडे, मायंगीओ इमाउ मुंचामो । जं तत्थ खेयरीओ, सयंवराओ बहू अम्ह ॥ 1000 ॥ लज्जावणमिय वयणो, मेघरह भणइ विज्जुमाली वि । बंधव !तं कयकिच्चो. विज्जुट्ठो ज्जड्ढो) जासु वेयड्ढे ॥ 1001 ॥ नीसत्तेण मया पुण, भग्गो नियनियमभूरुहो भाय |त्त्ता मे तप्पभवं, विज्जासिद्धीफलं कत्तो ? ॥ 1002 ॥ चइउं इमा वरागी, गम्भवई नेव जुज्जए मज्झ । / साहियविजेण तए, असिद्धविजो य लज्जेमि ॥ 1003 ॥ भाय! पमत्तेण मए, नियओ सयमेव वंचिओ अप्पा। तो साहिस्सामि फुड, इत्तो है विज्मुज्जुत्तो॥1004॥ हियए ममं धरतो, आगच्छि जसु पुणो वि वरिसते । तैया साहियविजो, अहं पि इस्सामि सह तुमए (अहंपि तत्थेव इस्सामि)॥1005 असमत्थो तं नेउ, चंडालीपेमपासपरिबधं । एगागी वि गओ सो, वेयड्ढगिरिम्मि मेघरहो ॥ 1006 ॥ कह एगागी पत्तो, कत्थ य ते बंधवु ति बंधूहि । सो पुट्ठो तं अक्खइ, वुतंत विज्जुमालिस्त ॥ 1007 ॥ | तीए वि कुरूवाए, चंडालीए सुश्रो समुप्पन्नो । मुइओ य विज्जुमाली, तं विजासिद्धिमिव लहिउ~ / / 1008 ॥ मायंगीए र C138 ॥ तो, विसेसओ सो सुयस्स पेमेण । दुसुमिणमिव वीसारै, विजाहरसंपई कुमई ॥ 1009 ॥ अह विज्जुमालिणा सह, वि Page #289 -------------------------------------------------------------------------- ________________ लसंती सा पुणो धरै (वहै) गर्भ । इत्तो य वरिसमेगं, मेघरहो निग्गमै एवं ॥ 1010 ॥ हा हं सुरंगणासम-वरविजाहरवहूहि प्रिय्रिओ। सो काणदंतुराए, चंडालीए गिहे वसइ ॥ 1011 ॥ निवसामि सत्तभूमिय-पासाए है विमाणरमणीए । सो पुण मसाणकीकस-संकुलचंडालकुडिकोणे ॥ 1012 ॥ नाणाविहविज्जाबल-पुज्जंतसपीहिओ अहं तत्थ । सो जिन्नवसण: वेसो, कयन्नभोई य मह भाया ॥ 1013 / / इय विज्जुमालिदुक्खं, निययसरीरेण अणुहवंतु व्य । मेघरहो कयविरहो, पुणो ंवि पत्तो वसंतपुरं ॥ 1014 ॥ जपइ य विज्जुमालिं, गंतु वेयड्ढपवए भाय ? / विज्जाहरसामित्तं, सुपवित्तं कह न पालेसि M ॥ 1015 ॥ काउं विलक्खहसियं, स विज्जुमाली वि जंपए एवं । एसा हि बालवच्छा, मह गिहिणी गुचिणी य पुणो ॥ 1016 ॥ भत्तं अननसरणं, पुत्तवई गुव्विणिं इमं गिहिणिं । कह परिचयामि बंधव ?, तुमं व न हि वजघडिओ हैं ॥ 1017 ॥ ता बंधव ? जासु तुम, पुणो वि समयंतरे मह मिलिज्ज । इत्थेव समयमेय, अहं गमिस्से न रुसियव्वं ॥ 1018 ॥ तं बहुविहजुत्तीहिं, मेघरहो बोहिऊण निविण्णो । पुणरवि गो सट्ठाणं, किं कुणै हिओ ऐजडस्स ॥ 1019 ॥ अह तत्थ विज्जुमाली, संजाए नंदणमि बीयम्मि । मन्नै.चंडालकुलं, सुरलोयाओ वि अब्भहियं ॥ 1020 ॥ भोयणवत्थाईणं, अणुदिण है दुत्थे विन मुणै दुहं सो । ते मिच्छीकुच्छिभवे, बाले लीलाइ पालंतो ॥ 1021 ॥ वारं वारं तेहिं, उच्छंगत्थेहि परिवसंतेहिं । जगंधोदयण्हाणसमं, सो मन्नै पुत्तण्हाणं पि ॥ 1022 ॥ नाडंती सोहग्गं, पए पर तं च तज्जए मिच्छी । सो तह वि तयासत्तो, जाओ चंडालकुलदासो ॥ 1023 ॥ बंधवनेहाकिट्ठो, आगंतूणं पुणो वि मेघरहो । गग्गयगिराइ जंपइ, आलिंगै विज्जुमालिं तं ॥ 1024 ॥ बंधव ? चंडालकुलं, मुंचसु का तुज्झ कहसु इह आसा । हंसो माणसजाओ, किं खिल्लै खाइयासलिले Page #290 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 1025 ॥ जत्थुप्पन्नो सि तुमं, तं विमलकुलं करेसु मा मलिणं । एएण कुकम्मेण, दहणो धूमेण भवण व ॥ 1026 / / ॥ 139 // इय बंधुबोहिओ वि हु, सो मुढो तं न सक्कए चइउं । नागच्छिस्सामि पुणो, इय भणिओ जाइ मेघरहो ॥ 1027 ॥ अह सो पिउणा दिन्नं, रज परिपालिऊण चिरकालं । अप्पइ सुयस्स समए, थवणोगहियं व सव्वं पि ॥ 1028 ॥ तो सुत्थिय मुणिपासे, पव्वज गिहिऊण मेघरहो । तविऊण तवं उगं, सो सुरसिरिभायणं जाओ ॥ 1029 इय मेघरहो सुमई, M पत्तो सुक्खाई इह परत्ता वि । जडबुद्धी पुण बीओ, भमिओ भवसायरमणतं ॥ 1030 ॥ ता नेव पउमसेणे ?, रागंधे (धो) हं पि IPI विज्जुमालि व्य । चिट्ठामि उत्तरुत्तर-सुहाण ऐलालसो भद्दे ? ॥ 1031 ॥ अह भणइ कणयसेणा, चउत्थमज्जा मणाग। मम्हे वि । मनसु मा ऐयारं, पिय वच्चसु संखधमगु व्व ॥ 1032 ॥ जह सालिगामगामे, जाओ पुव्वं किसीबलो को वि । रक्खेइ निययखितं, वसिओ निच्चं पि र्य्न्नीए.॥ 1033 ॥ सो खित्तसायरम्मी, सत्ते दढमंचपवहणारूढो । नासइ संखं पू-| रिय--दूराओ संचरते वि ॥ 1034 ॥ अह नक्खित्तासन्ने, चोरा वचंति गोधणं गहिउ~ / तो तस्स संखनायं, सौं एवं वि. या चितंति ॥ 1035 ॥ गोषणवालणहेर्ड, पुरिसा इह के वि अग्गो फिरिया । जे सुम्मै आसनो, सुन्ने वि हु एस संखरवो । ॥ 1036 ॥ इय भयभीया हियए, चोरा चइऊण गोधणं तस्थ । पत्ता दिसोदिसते, तरूड्डियपक्खिणु vva page ॥ 1037 // A छुहियं च गोधणं तं, सणिय सणियं चरंतमह तत्थ । अरुणोदयवेलाए, तक्खित्तासन्नमणुपत्तं । . 1038 ॥ जा गोधणस्स समुह, पहाविओ सो किसीबलो सहसा । ता रक्खवालरहियं, तं सर्व दट्ट चितेइ ॥ 1039 / / मह संखसरं सौ~, गोधणमेयं परिच्चैय चोरा । नट्ठा अभिसंकाए, "सव्वत्थ वि संकिया पावा" ॥ 1040 ॥ तो गोधणं सगामे, गामेयाओ असंकिओ ॥ 139 ॥ Page #291 -------------------------------------------------------------------------- ________________ नेइ । भणइ य मह देवीए, दिनमिमं गिण्डिह जणा भो ॥ 1041 ॥ गोधणदाणासत्त, मुत्तं जक्खं व तं जणो सव्यो । स माणइ भत्तीए. जो देइ स देवया जेण ॥ 1042 ॥ तह चेत्र लडपसरो, वरिसे बीए वि संखधमगो सो । गंतुं खित्ते निच्चं, संखं वाएइ रतिं पि ॥ 1043 ॥ अन्नदिणे ते चोरा, अन्नगामाउ गोधणं हरि । तक्खित्तस्स अदूरे, तहेव पत्ता निसीहम्मि ॥ 1044 ॥ निसुणंति संखसई, तत्थ चिय तस्स संखधपगस्स । तो सुटठु अवटुंभ, काउं जपंति अन्नुन्नं ॥ 1045 ॥ भो भा संखस्स रखो, पुरा वि निसुओ इहेब ठाणम्मि । सुम्मै अहुणा वि इमो, ते य दरा मिंढया ते y॥1046॥ सत्ताण रक्खण कए, नियखित्ते खित्तरक्खगो को वि । नूर्ण वायै संख, घी अम्हे वंचिया पुव्वं ॥ 1047 ॥ दीवयवडढिकरा इव, अह ते चोरा घसंति नियहत्थे । वच्छा इव घेणुधणे, उढे पीडंति दसणेहि ॥ 1048 ॥ लौडे उप्पाडता, सुंडादंडे अरनकरिणु व्व । M अंदोलता सस्से, वसहा इव खित्तमज्झम्मि ॥ 1049 ॥ ते चोग सव्वत्तो, पहाविया संखसद्दमासज्ज । पिक्खंति य संख धर्म, खित्ततो उच्चमंचठियं ॥ 1050 ॥ तो पाडंति महीए, मंचं अंदोलिऊण दारूणि । तम्मि पडते सो वि हु, सहसा प-& | डिओ निराधारो ॥ 1051 ॥ तो तेहि ताडिओ सो, गाढं कणमूढौ व्व लौडे हिं । भुंजाणु व्व खिवेई, अह पंचवि अंगुलीउ । IRI महे ॥ 1052 ॥.गोध्न्न्व्त्थाईय्ण्, सव्वं उद्दालिऊण ते चोरा । कुवंति खित्तवालं, तं नग्गं खित्तवाल व ॥ 1053 ॥ तत्थेव संखधमग, मुत्तुं चोरा वयंसि नियठाण (न्ने)| सो गोवेहि पभाए, पुट्ठो किमियं ति तो भणइ ॥ 1054 ॥ संख धमिज्ज नवरं, नाइधमिज्जा न सुंदरं जेण । ज धमणाओ लई, ऐधमणाओ गयं तं पि ॥ 1055 ॥ ता सामिय? 1 वच्छाईयं प्र. Page #292 -------------------------------------------------------------------------- ________________ प्रकरणम् मविधि ऐयारो, तुज्झ वि काउं न जुज्जइ इत्थ । अम्हे वि किंपि मन्नसु, भा अवगन्नसु उवलकढिण । / 1056 ॥ तो जंपइ ॥ 140 ॥ जंबुपहू, तं पि पियं अंबुसीयलगिराए । सेलेयवानरो इव, न बंधणे हं पडिस्सामि ॥ 1057 ॥ सुणसु पिए ? विझगिरी, अस्थि अवंझो सया वणसिरीए । वानरजूहाहिवई, तत्थेगो वानरो आसी ॥ 1058 ॥ कुमरु व विंझगिरिणो, कीलै वणकदरेसु सिच्छाए । मारै य जूहजाए, सो अवरे वानरे सव्वे ॥ 1059 ॥ सह वानरीहि एगो, सुचिय विलसइ महाबलो न्न्नो। वित्थारंतो तत्थ य, इत्थीरजस्स सुहलीलं ॥ 1060 ॥ अह को वि वानरजुवा, अन्नदिणे तत्थ आगओ एगो। सो वानरीण विंद, तं पिक्खिय जूहमणुलग्गो ॥ 1061 ॥ कीसे वि वानरीए, चुंबइ चिरपरिचौ व्व सो वयणं । बिल्लदलबीडियाओ, मकी से विमुहम्मि पक्खिवै ॥ 1062 ॥ गुंजामयं च हारं, काउं कंठमि देइ कीसे बि । केयैरेणुहि सयं, कीसे वि मुहं च लपिंजरै ॥ 1063 ॥ एवं वानरनारीहि, ताहिं सह सो रमेइ निस्संकं । तासि जूहाहिवई, अमुणतो इव भुयबलेण ॥ 1064 ॥ * अह वानरीहि काहि वि, तं वियरिजंतमुहमरोमचयं । काहि वि वीइज्जतं, कदलीदलतालियंटेहि ॥ 1065 / / काहि वि नहकु रेहि, कंदूइज्जतदीहलंगूलं । काहि वि कयावयंसं, कोमलनालेहि नलिणीए ॥ 1066 ॥ तुंगगिरिसिंगचडिओ, स जूहनाहोऽह वानरजुवाणं । तं तह दटुं सहसा, कोवंधो धाविओ ज्झत्ति ॥ 1067 / / दुराउ वि तज्जतो, चललंगूलेण तज्जणीइव्व । सो जूहबई निहणइ, तं मुट्ठीहिं च (क) लिहिं ॥ 1068 ॥ लिठ्ठप्पहओ सो वि हु, कविसिंहो उल्ललित्तु सिंहुन्न । कयघोरघुरघुररवो, तस्स वि लग्गो गयस्सेव । / 1069 ॥ जुझंति दो वि तत्तो, मल्ला इव चरणपाणिबंधेहिं । तह सत्तुणो वि मिलिया, चिराउ मित्तव्य अन्नुन्नं ॥ 1070 ॥ कुवंति दो वि तत्थ य, खणेण बंध खणेण मुक्खं च । जुझंता ते क Page #293 -------------------------------------------------------------------------- ________________ विणो, कीलता जूयगार व्व ॥ 1071 ॥ सो चिर जूहाहिवई, भग्गट्ठी तस्स मुट्टियाएहिं । मद मंदं दुका, तुरियं तुरियं च ओसरै ॥ 1072 ॥ तं तह अवसप्पंत, सो निहणइ लिठुणा कविजुवाणो । अह तेण तस्स सीसं, फुट्ट पकं व दाडिमगं । 1073 ॥ सिरघायवेयणाए, अक्कतो जूह नायगोसो वि । नासिय दूरं पत्तो, दढचावाकड्ढियसरु व्व 2074 ॥ दुस्सहपहारपीडाविहुरो तण्हाइओ परिभमंतो । कत्थ विझरंत सेले, सिलाजौ सो निरिक्खेइ ॥ 1075 ॥ अह सो जलबुद्धीए, निक्खिवै सिलाजौ म्मि तम्मि मुहं । तं च चहुट्टिय रहियं, तत्थेव निबद्धमिव गाई । 1073 ॥ आइढिस्सामि मुहै, इय खित्ता तेण बाहुणो तत्य । ते वि तहेव चहुट्टा, पुनखए फलै न उ वाओ । / 1077 ॥ ता कुमई सो खिवै, तत्थ पए ते वि तह(त्ति) cahusa'ti । अह कीलियपंचंगो, पावै सो वानरो मरणं । / 1078 ॥ जै सो मुहे चहुद्दे, न खिवै बाह पए य दुब्बुद्धी । ता मुंचिज । कहं पि हु, इमो य सेलेयसलिलाओ ॥ 1079 ॥ एवं रसणालुद्धो, नरो सिलाजौनिभासु नारीसु । पंचिदिएहि बद्धो, मरेइ न तहा अहं मुद्धो ॥ 1080 ॥ अह नहसेणा जंपइ, पंचमभन्जा कयंजली नाह ? / थविरेव लोभमहियं. मा कुणमु अणत्य संजणयं ॥ 1081 ॥ पुवं कम्मि वि गामे, थेरीआ बुद्धिसिद्धिनामाओ । अचंतदुत्थियाओ, अन्नुन्नं सहिसमाओ य ॥ 1082 ॥ 18| तस्स य गामस्स बहि, सच्चाहिट्ठायगो ऐप्सिद्धों। भोलगनामा जक्खो, अभिवंछियसिद्धिदो अस्थि । / 1083 ॥ अह साम M बुद्धी थविरा, दारिद्ददुमाणवाडिया तत्थ । तं आराहै जख, सम्मं par3अवासरं गंतुं ॥ 1084 ॥ तब्भवणं भत्तीए, तिसंज्झ। मवि सा पमज्जए बुद्धी । ढोयै य तस्स निच्चं, पूया पुव्वं च नेवजं ॥ 1085 / / तुह देमि किं ति तुट्ठो, जक्खो जंपइ तमनया थेरी । "निच्चं सेविज्जतो, कया वि तूसइ कवोओ वि" ॥ 1086 ॥ अह सा बुद्धी जंपइ, जै सच्चं मज्झ देव ! तुट्ठो सि। Page #294 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 14 ॥ * #ता तह कुणमु जहा है, सुहसंतोसेण बट्टामि ॥ 1087 ॥ जंपइ जक्खो थविरे, इओ परं सुत्थिया तुमं होसु । जै मज्झ पाय मूले, दीणारं पैदिणं लहसि ॥ 1088 ॥ . पैदिवस दीणारं, पावंती तद्दिणाउ सा थविरा । जाया समहियरिडी, सजणाओ । जणवयाओ वि ॥ 1089 ॥ जा दिवालंकारं, थविरा सुमिणे वि नेव पिवखती । सा तं निवदेवी इव, खणे खणे नवनवं धरै ॥ 1090 ॥ जीसे य कजियस्स वि, सद्धा कैया वि नेव पुज्ण्ती। पीणत्थणाउ तीसे, घेणूओ सहस्ससो भवणे ॥ 1091 ॥ जिण्णमि तिणकुडीरे, आजम्माओ वि जा सया वसिया । सा पासायं कारै, चित्तगवक्खाइरमणीयं ॥ 1092 ॥ 4 जा जीविया परगिहे, गोमयचायाइकम्मणा अह तं । दासीओ थंभट्ठिय-पंचालीउ व्व सेवंति ॥ 1093 ॥ नियौयरपूरणे वि हु, असमत्था जा सया वि स्ण्जाया। सा उद्धरे वि दीणे, लच्छीए jkkhdinaae॥1094|| तं बुद्धिगिहे लच्छि, दट्टुं संजायमच्छरा सिद्धी। चिंतै कत्तो जाया, एयाए एरिसा रिडी ॥ 1095 / / ता पुत्वसहित्तेणं, एयं विस्सासिऊण पुच्छामि । इयरिद्धिलाभम सम, काउं चाटुयसयाई पि ॥ 1096 ॥ तो सिद्धी संपत्ता, बुडिगिहे पियसहि ? ति ज्प्ण्ता। काऊण चाडु एसा, तं पत्थावे भणइ ला एवं ॥ 1097 ॥ piyasahi ? ittiyavihavo, tumae katto aciNtioptto| चिंतामणि व्व लडो, संभाविज्जइ तुह सिरीए॥1098॥ किंतुह रायपसाओ, जाओ तुहा य देवया का वि । कि कोवि रसो सिद्धो, लडो कत्थ वि निही अहवा ॥ 1099 ॥ तुमए रिद्धिमईए, पियसहि ? जाया अहंपि रिद्धिमई । दारिद्ददुहाण मया, दिन्नो य जलंजली अज्ज ॥ 1100 ॥ तुमए अहं मए तं, भेओ पीईइ अम्ह नो देहे । अन्नुन्नं च अकत्थं, न किंपि ता कहसु कह रिडी । / 1101 ॥ तब्भावं अमुणंती, बुद्धी अक्खइ जहातहं तीसे । आराहिएण मह सहि ?, जवखेण इमा सिरी दिना ॥ 1102 ॥ तं सौं सा सिद्धी, थविरा चितै * 4 ॥ * Page #295 -------------------------------------------------------------------------- ________________ मणमि साहु इमो । दव्वजणे उवाओ, निरवाओ जुज्जइ ममावि ॥ 1103 ॥ एईए सविसेस, अहं पि आराहयामि जक्खमिमं । जह बुडि समभहिया, संपज्जइ संपइ मज्झ ॥ 1104 / अह अत्थसिद्धिहेर्ड, सा सिद्धी बुद्धिद्ण्सिय्दिसाए। उज्जुत्ता तं जक्ख, अणुदिणमाराहए एवं ॥ 1105 ॥ खडियाधाऊहि सय, दुवारसोवाणभित्तिभूमीओ । मंडइ जक्खस्स गिहे, भत्तीइ विचित्तभत्तीहिं ॥ 1106 ॥ फुडसत्थियरेहाहिं, भूसइजक्खंगणं अणुदिणं पि । किच्चे भत्तिपयारे, सा गणयंती व तत्तुल्ले ॥ 1107 ॥ आणिय पाणीयं सा, जक्खं व्हावै सयं सुईभूया । पूयै य तिसंझ पि हु, दूराणीएहि कुसुमेहिं ॥ 1108 ॥ उपवासएगभत्ता-इतप्परा जखमंदिरे तम्मि । निवसइ रत्तिदिणं पि हु, जक्खस्सभिओगियसुरु व्व ॥ 1109 ॥ एवं उज्जु. ताए, जक्खो आराहिओ भणइ तं पि । तुट्ठोहं तुह भद्दे ?, पत्थेसु जहिच्छियं अत्थं ॥ 1110 ॥ अह विनवेइ सिडी, जक्खं अक्खीणसंपर्य देव ? / जे बुद्धीए दिन्न, तं दुगुणं मह तुम देसु ॥ 11 ॥ दिन्नं ति भणिय भोलग-जक्खो जाओ स तक्खणमलक्खो । बुद्धीसमहियरिद्धी, सिद्धी वि कमेण संजाया ॥ 12 ॥ सिद्धीइ दुगुणरिद्धी, दटुं बुद्धी पुणोवि तं जक्खं । तोसित्ता तीसे वि हु, दुगुणधणं पत्थिउं लेइ ॥ 13 ॥ तं जाणिऊण सिध्धी, जक्ख सेविय करैइ पच्चक्खं । वरदाणपरे तम्मि य, दुट्ठा चिंतै नियमणम्मि ॥ 14 ॥ जं किंपि पत्थैस्से, दव्वं जक्खाउ त इमा बुध्धी । आराहिऊण जक्खं, दुगुणं गिहिस्सइ पुणो वि ॥ 15 ॥ ता तं पत्थेमि अहं, जं दुगुणं मग्गियं हवै तीसे । दुत्थाणत्याण कए, इय चिंतिय सा भणइ दुक्खं ॥ 16 ॥ जै तुट्ठो ता सामिय ?, एग नयणं करेसु मे काणं । विहियं ति जक्खभणिए, सा जाया तक्खणं काणा ॥ 17 ॥ जक्खेणकिंपि अहिय, सिद्धीइ पसाइयं ति लोभेण । तं दुगुणं इच्छन्ती, बुद्धी सेवा पुणो जक्खं ॥ 18 ॥ मग्गइ यतम्मि तुढे, सा Page #296 -------------------------------------------------------------------------- ________________ धर्मविधि 15555555 प्रकरणम् बुद्धी एरिसं असंतुट्ठा । जं सिद्धीए दिन्नं, तं दुगुणं कुणसु मह देव ? ॥ 19 ॥ एवं हवौ त्ति फुडं, भणिउं जक्खो असणं है पत्तो । बुद्धी वि हु लोभंधा, संजाया तक्खणं अंधा ॥ 1120 ॥ एवं दुब्बुद्धीए, बुद्धीए अहियरिद्धिलुद्धाए । एवं चिय मुद्धाए, सयमेव विडंबिओ अप्पा ॥ 21 ॥ ता नाह ? मणुयरिद्धि, लधुण वि ऐसिरिं स्मीह्ण्तो। अंधविराइ तीए, पडिरूवो भन्नसि जणेण ॥ 22 ॥ जंबू जपेइ पिए ?, केण वि निज्जामि उप्पहं न अहं । चिरदिट्ठमग्गगामी, अस्सकिसोरु व तं सुणसु ॥ 23 ॥ जियसत्तु त्ति नरिंदो, वसंतपुरपट्टणमि जियसत्तू । तस्स य जिणदासाभिह-सिट्ठी वीसंभकुलभवणं ॥ 4 ॥ अन्नदिणे नरवइणो, पयसिया अस्सपालयनरेहिं । रेवंततणुभवा इव, अस्सकिसोरा सुलक्खणिणो ॥ 25 ॥ तो रबा आइट्टा, तुरंगलवणवियारगा पुरिसा । के लक्खणसंपुण्णा, इमेसु तुरगा इय कहेह ॥ 26 ॥ एगं अस्सकिसोरं, जहुत्तलक्खणघरं निमारूवित्ता । अक्खंति ते निवइणो, वियारिउ लक्खणे तस्स ॥ 27 ॥ एसो वटुलखुरओ, जंघाखुरांतरे दढसंधी । निम्मंस जाणुजंघा-यणो तह उन्नयखंधो ॥ 28 ॥ मुसिणिहरोमदतो, पंकयपरिमलसमाणनीसासो । सुपिहुलपुट्टिपएसो, लहुकन्नो गूढवंसो य ॥ 29 ॥ दुबावत्तविरहिओ, पहाणआवत्तदसगपरिकलिओ । एसो आसकिसोरो, पोसइ नियसामिणो लच्छि ॥ 1130 ॥ राया वि सयं विन्नू, वियाणिउं तं सुलक्षणोवेयं । ऐजच्चकुंकुमाविल-जलेण तं सिंचए सयलं ॥ 3 ॥ अह पुष्फवत्थपूर्य, काऊण तुरंगमस्स तस्स सयं । कारावै नरनाहो, अह लवणुत्तारणाईयं ॥ 32 ॥ चिंतै य को इमं नणु, तुरं. गर्म रक्खिउं खमो इत्थ । ज रयणाइ महीए, पाएण अवायबहुलाई ॥ 33 ॥ जै वा ममाणुरत्तो, सया वि वीसासभायणं 4 64* 35SHRESSHRS Page #297 -------------------------------------------------------------------------- ________________ परमं । जिणदासाभिहसिट्ठी, सुगिहीयगिहिवओ अत्थि ॥ 34 ॥ पहुभत्तो दृढचित्तो, पमायपरिवजिओ म्हाबुद्धी। सो चेव तुरगरयणं, एवं परिरक्खिउं खमै ॥ 35 ॥ अह जिणदासं राया, आहविर्ड सप्पसायमाइसइ । मह जीवियं व तुमए, रक्खेयव्यो इमो तुरगो ॥ 36 ॥ सामिय ? तुह आएसो, मज्झ पमाणं ति भणिय जिणदासो । तं नेइ निययगेहे, तुरयं पाइक्कपरियरियं ॥ 37 ॥ तो तस्स कए सिट्ठी, सव्वत्तो सुहमवालुयं खिविउं । गंगापुलिणसमाणं, सुहयं कारावर ठाणं ॥ 38 ॥ चारेइ तं च तुरयं, सो तीरठिओ सया वि हरियाई । सरसाइ कोमलाई, सव्वंग पुट्ठिजणगाई ॥ 39 ॥ कोमलभूमिपएसे. कंटयलिट्ठहि वज्जिए सिट्टी । तं चिल्लावै तुरयं, सुहेण रज्जुमि धरिऊण ॥ 1140 ॥ व्हावेइ तं सयं चिय, सुगंधसलिलेहि एगतत्तेहिं । पुत्तं व नि सिट्ठी, जया जया अप्पणा व्हाइ ॥ 41 / / सयमेव समारुहिउ~, तं तुरयं सरवरंमि नेऊण । पाएइ जलं निचं, सिट्ठी बंधै य ठाणम्मि ॥ 42 ॥ सरवरगिहतराले, जिणभुवणं आसि अंतरीयं व । भवजलनिहिणो मझे, अक्कमियं तेण जं नेव । 43 ॥ मा जिणगिहस्स वना, हवौ त्ति मईइ तुरयचडिओ वि । तिपयाहिणीकरेई, तं सो जंतो चलतो, य ॥ 44 ॥ तह तुरयारूढो बि हु, तत्तविऊ सो भिवंदिय देवे । मा एयस्स पमाओ, हौ ति न मुंचए तुरयं ॥ 45 ॥ एवं तं जिणदासो, तुरयं तह सिक्खवेइ जह नूणं । सरगिहजिणभवणाणं, विणा न अन्नत्य सो जाइ ॥ 46 ॥ जह जह जिणदासगिहे, सणियं सणियं स बद्धै तुर्ण्गो। तह तह नरिंदभवणे, सयमवि वर्द्धति रिडीओ ॥ 47 ॥ तस्स य तुरंगमस्स, प्पभावओ सो निवो पहुत्तेण । नीसेसनरवईणं, जाओ अचिरेण नमणिज्जो ॥48॥चित्ण्ति निवा सव्वे, हरियव्बो कह वि मारियब्बो वा । तुरगो इमस्स एसो, वयं जिया जप्पभावेण ॥ 49 ॥ तस्स तुरंगस्स तहा, काउमसक्के तेसु निवईसु । एग 9 5 % EOS Page #298 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि ॥ 143 ॥ स्स भूमिवइणो, सचिवो धीगविओ भणइ ॥ 1150 ॥ केणावि उवाएणं, अहं हरिम्सामि तं हयं अहयं । किं दुक्करमुवा15 याणं, न मिई जमुवायसत्तीए ॥ 51 ॥ कुणसु त्ति सयं पहुणो, आइट्ठो धीबलाउ सो स्चिवो। मायाइ सावगतं, गहिऊणजगओ वसंतपुरे ॥ 52 / / तत्थ जिणमंदिराई, नह सुविहियसाहुणो य वंदित्ता । जिणदासगिहे पत्तो, सो तग्गिहचेइयं नमिउं । ॥ 53 ॥ अह जिणदामं दटुं, सो सावयवंदणेण वंदित्ता । कबडप्पवंचचौरो, सुसावगत्तं पयासेइ ॥ 54 ॥ अन्मुट्ठिऊण सहसा, जिणदासो तस्स बंदणं दाउं । आसणमप्पिय पुच्छइ, कत्तो साहम्मिओ अतिही ? ॥ 55॥ संवेगभविओ इव. स भणइ संसारसुहविरत्तो है । मुक्कसयणाणुरागो, तित्थेसु वएमि नियदविणं ॥ 56 ॥ काऊण नित्थजतं, सव्वत्थ वि धम्मबंधव ? तो है। सुगुरूण पायमूले, पडिवन्जिस्सामि पव्वज 57 ॥ जिणदासो वि पयंपइ, बंधव ? धन्नो सि सागयं तुज्झ । अम्हाण, धम्मबुद्धी, समसीलाणं हवौ अज्ज ॥ 58 ॥ तत्तो जिणदासेणं, साइम्मियवच्छलेग तक्कालं । गोरविओ अभंगण-उन्वदृणण्टावणाईयं ॥ 59 ॥ कच्छुरियाइ केसे, तक्खणपक्खालिए वि मलिणेइ । तस्स सिरे धम्मिल्ल, बंआइ अकयावराह पि ॥ 1160 ॥ तं चंदणेण चच्चिय, परिहावै धम्मबंधवं वत्थे । जिणगुरुवंदणकिरियं, विहिणा कारै य जिणदासो ॥ 61 ॥ तो तस्स कए कारिय, खणेण दिव्वं व रसवई तत्थ । तं कूडमप्पणा सह, मुंजावै विविहभुज्जेहिं ॥ 62 ॥ अह कवडसावएणं, तेणं भुत्तुहिएण दुढेण । सह जिणदासेण सयं, जिणधम्मकहा समारद्धा ॥ 63 ॥ इत्तो य कोवि सयणो, सयमा । गंतूण भणइ जिणदासं । इज्जासु मज्झ भवणे, कल्ले कल्लाणकज्जम्मि ॥ 64 ॥ तत्थ य तए अवस्स, रहियध्वं सयलमवि है अहोरत्तं । अन्नत्थ जै वि न वससि, तहवि मए इत्तियं लभं ॥ 65 ॥ पडिवज्जिय तन्वयणं, जिणदासो तं विसज्जिलं ॥ 43 ॥ Page #299 -------------------------------------------------------------------------- ________________ सयणं । सरलासओ महप्पा, तं कवडोवासगं भणइ ॥ 66 ॥ कल्ले मए अवस्सं, गंतव्वं भाय ? सयणभवणम्मि । ता मज्झगिहे कल्ले, ठायव्वं रक्खणकएग ॥ 67 ॥ नियकज्जसाहणसह, तं वयगं हरिसिओ स मन्नेइ । सिट्ठीवि तत्थ पत्तो, वीससिओ तम्मि दुट्ठमणे ॥ 38. तम्मि दिणे पुरमज्झे, वट्टै कोमुइमहसवो रम्मो । खिल्लंति पुरवहूओ, रासे तिगचच्चराइसु ॥ 69 / / खिल्लते नयरजणे, निस्संको कवडसावो सो वि । तं गहिऊण तुरंग, नीहरिभो सिट्टिगेहाओ ॥ 1170 / / तुरओ वि जह ठिईए, जिणभवणं तिप्पयाहिणीकाउं । वारिज्जतो वि गओ, सरोवरे तम्मि नन्नत्य ॥ 71 ॥ वलिउं सरोवराओ, पुणो वि पत्तो तमेव जिणभवणं । तत्तो वि गओ गेहे, सो तुरगो इय पुण पुणो वि ॥ 72 ॥ सो कवडसावओ तं, कत्थ वि अन्नत्य नेउमसमत्थो । जा चिंतेइ उवाय, ताव पभायं पि संजायं ॥ 73 ॥ अह उगते सूरे, तमु व नट्ठो सदुद्दनिवमंती । जिणदासो वि नियत्तो, तैया niygehmaasjjH॥7|| Agacchatto magge, सिठ्ठी जणवयणओ सुणै एयं । अज्ज जिणदासतुरओ, सयलं पि हु वाहिओ रतिं ॥ 75 ॥ किमियं ति खुभियचित्तो, पत्तो गेहम्मि पिक्खइ तुरंगं । परिसंत फेणमुह, न पुणो तं सावयं कूडं ॥ 76 ॥ चिट्ठइ एस तुरंगों, हा धम्मछलाउ तेण छलियो I । इय हरिसविसाएहि, समगं आलिंगिओ सिट्टी ॥ 77 ॥ अह रक्खइ जिणदासो, सविसेसं तद्दिणाउ तं तुरयं । उपहमेसो न गओत्ति वल्लहो सो बहुं जाओ ॥ 78 ॥ तं अस्सं व पिए ? मं, को वि समत्थो न उप्पह नेउं । ता तत्तदिद्विदिटुं, मगं न मुयामि मुक्खस्स ॥ 79 ॥ अह कणयसिरी जंपइ, छपिया पेमबंधुरं नाह ! / मा गामकूडसुय इव, जासु जडत्तेण उपहासं ॥ 1280 ॥ जह पुव्वं किर कत्थवि, गामे एगम्मि गाम्कूद्द्सुओ। एगो विवन्नजणगो, ऐक्खियमाउगो आसि ॥ 81 ॥ तं अन्नया रुयंती, जंपइ जणणी तुम खु काउरिसो। परपर(रि)वायं Page #300 -------------------------------------------------------------------------- ________________ विधि ॥ 144 ॥ मुत्तुं, तुह अन्नं कम्म न कया वि ॥82॥ तुज्झ पिया जीवंतो, ववसारणं सया सववसाओ । पारद्धं ववसाय, निव्वाहंतो य सयलं पि ॥ 83 ॥ बच्छ ? तुमं ववसाय, कया वि न करेसि जुव्वणत्थो वि । पारंभियस्स तस्स य, निव्वाहे पुण न वत्ता वि ॥ 84 ॥ तुज्झ य समाणत्रयसो, सव्वे जीवंति निययकम्मेण । रविसंडु (दु) व्व भमंतो, तं निकम्मो न लज्जेसि ॥ 85 ॥ मह दारिद्देण इमं, नियौयरं भरसि निब्भय तुमं पि । तह पुमि य भरिए, भरियं मन्नेसि भंडारं ॥ 86 ॥ पभणइ पुत्ती अंबे ? न भविस्से हं निरग्गलो इत्तो । अत्थोवज्जणकम्मं, तुह भणियं पि हु करिस्सामि ॥ 87 ॥ अत्थोवज्जणहेडं, ववसायं जंपि पारद्धं । जण व्व अनिव्त्रिण्णो, अहं च इस्सामि नो कह वि ॥ 88 ॥ अह तस्स अन्नदियहे, सुयं निसिण्णस्स गामपरिसाए । दामणबंध तोडिय, एगो भामहखरो नट्ठो ॥ 89 ॥ तं गाढमुल्ललंतं, रासहमणुभामहो पहावेइ । अह धारिउमसमत्थो, इय जंपइ उद्धबाहू सो ॥ 1190 ॥ भो भो गामसभाए, आसीणा गामदारगा सव्वे । जो को वि तुम्ह मज्झे, बलिओ सो मह खरं धरज ॥ 91 ॥ तो गामकूढपुत्तो. तत्तो चितित्तु किं पि घणलाभं । धारित्तु खरं पुच्छे, तं बिंटे फलमिव धरैइ ॥ 92 ॥ वारिज्जतो वि बहु, जणेण तं जाव न मुयै खरं सो। ता तच्चरणप्पहार- पभग्गदंतो गओ भूमिं ॥ 93 ॥ ता नाहं ? नियगंगा (गे) हं, वारिज्जतो वि न मुयसि तुमं पि । जाणामो नवि अम्हे, आसाइस्ससि फलं किं पि ॥ 94 ॥ जंपइ जंबूसामी, किं ते नियकज्जसिद्धिवमूढो । सोलगपुरिसु व्व अहं, अविवेओ नेव चिट्ठामि ॥ 95 ॥ एगम्मि सन्निवेसे, पुव्वं एगस्स भुत्तिवालस्स । पुत्ति व्व पोसणिज्जा, सलकखणा घोडिया आसि ॥ 96 ॥ तं सो परिपालावर, चारीघयतिल्लासणपभिईहिं । सोलगनामं पुरिसं, आसहरते समाइसिउं ॥ 97 ॥ जं जं इट्ठम्मिट्ठ, भुज्जं पावेइ सोलगो तं तं । किंचि वि तीसे देई, सेसं पु प्रकरणम् ॥ 144 ॥ Page #301 -------------------------------------------------------------------------- ________________ अपणा लेई ॥ 98 ॥ तो तीइ वंचणाए, विहियाए आभिओगियं कम्मं । बंधै सोलगो सो, वडवाजीवासमं तत्थ ॥ 99 ॥ अह पाविऊण मरणं, मूढो पसुचणेण सो तेण । भमिओ तिरियगईसु, मग्गन्भट्ठे व रणमि ॥ 1200 ॥ तत्तो खीपट्ठिय-नयरे विपस्स सोमदत्तस्स । सोमसिरिकुक्खिभूओ, सोलगजीवो सुओ जाओ ॥ 1201 ॥ सा घोडिया वि मरि, भवं च परिभमिय तम्मि नयरम्मि । संजाया वरधूया, कामपडागाइ गणियाए ॥ 120 ॥ मायापियरेहि सयं, पालितो स दारओ अहियं । कणभिक्खाइ पमत्तो, कमेण सो जुव्वणं पत्तो ॥ 1203 ॥ हिययग्गठिया घरिया, सयावि घावीहि हार्। सा गणियापुत्ती व हु, संपत्ता जुब्वणं परमं ॥ 1204 ॥ वररूवजुव्वणाणं, सरीरसोहाकराण अन्नुन्नं । भूसिज्ज - माणभूण- भावो वीसे समो जाओ ॥ 1205 ॥ अहमहमिगाई ईंता, नयरजुवाणो महिड्डिया सव्वे । तीइ च्चिय आसत्ता, भ्रमरगणा मालईइ व्व ॥ 1206 ॥ अतं अणुरत्तो, तीए सो सोमदत्तपुत्तो वि । नवरं अत्यविहीणो, सेवै सुणौ व्व तद्दारं ॥ 1207 ॥ निवतिसिद्विपुत्ता- इएहि इड्ढेहि सह रमंती सा । तस्स मुहं पि न नियै, सो तं दठ्ठे पि जीवेइ ॥ 1208 ॥ तं निघणं वयणेण वि, सा न वि भासइ सइ व्व परपुरिसं । वेसाण सहावेणं, सघणे रागो न हि दरिद्दे ॥ 1209 ॥ अ हसो विष्पकुमारो, पुव्वज्जियकम्मपेरिओ तझ्या । तद्दंसणमुहलोलो, भिच्चत्तं कुणै तीइ गिहे । / 1210 ॥ किसिकम्पसारहित्तण--कणपीसणवारिक ड्ढणाईयं । कारिज्जइ सो सव्वं, इक्कं मुत्तूण तब्भोगं ॥ 11 ॥ नोसारितो वि हु, सो तन्भवणाउ नेव नीहरै । सहै य मुणि व्व सव्वं, छुहतण्हातज्जणाई ॥ 12 ॥ ता वडवातुल्लाणं, तुम्हाणं अभिओगियं कम्मं । स इव न बंधिस्से हैं, पिए ? कयं सेसजुत्तीहिं ॥ 13 ॥ इत्तो सत्तमभज्जा, कमलवई उल्लवेइ हे नाह ! / साहससऊणि व्व तुमं, 1 Page #302 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् मा साहसिओ हवमु इत्थं ॥ 14 ॥ को वि नरो नियलोयं, चइउं दुभिक्खदुविखओ अहियं । महया सत्थेण समं, चलिओ देसंतरं गंतुं ॥ 15 ॥ एगार अडवीए, सन्थे आवासियम्मि सो पुरिसो । इंधणतणाइहेर्ड, एगागी वि हु गओ दूरं ॥ 16 ॥ तत्य य एगो पक्खी, तरुगहणे सुत्तवग्धवयणाओ । दंतंतरप्पविढे, मंसं गिव्हिय चडै रुक्खं ॥ 17 ॥ मा साहसंति पुण पुण, भणि मंसं तहेव गिण्हंतो । सो पक्खी तेणेवं, पुरिसेण सविम्हयं भणिओ ॥ 18 ॥ मा साहसं ति पसि, वग्यमुहाओ य आमिस हरसि । तं मुद्धि सौणि दीससि, सवयणसरिंस न य करैसि ॥ 19 ॥ ता नाह ? लहसुक्खं चइऊण अदिद्वसुक्खवं - छाए । एवं वयाभिलासी, नज्जसि तं साहसखगु च ॥ 1220 / / जंबू भणेइ भद्दे !, अहं न मुज्झामि तुम्ह वयणेहिं । मुंचामि न नियकज्ज, जाणतो मित्ततिगनायं ॥ 21 / / नयरम्मि खीपइट्ठिय-नामे जियसत्तुणो नरिंदस्स । सव्वाहिगारकारी, पु. रोहिओ सोमदत्तु त्ति ॥ 22 ॥ तस्स य एगो मित्तो, जाओ सहमित्तनामगो इत्त्त्थो। खाइमपाणाईमुं, सो मिलिओ चरै । सव्वत्थ ॥ 23 ॥ बीओ य पव्वमित्त, त्ति जो सया ऊसवेसु पत्तेसु । सम्माणिज्जइ बहुयं, तग्गेहे अन्नया न पुणो ॥ 24 / / तइओ पणाममित्तु, त्ति तस्स मित्तो सया वि हियजणगो । जह दसर्णमि सो पुण, संभासणमत्त उवयारो ॥ 25 ॥ अह अन्नदिणे कत्थ वि, तस्सेव पुरोहियस्स अवराह । दटुं सहसा कुविओ, निवई तं गहिउमिच्छेइ ॥ 26 ॥ रन्नो तदभिप्पाय, नाऊण पुरोहिओ निसिभरम्मि । सहमित्तमित्तभवणं, एगागी आगओ दीणो ॥ 27 ॥ मित्त ? मह अन्ज रुट्ठो, जसु व्व निवै त्ति अक्खिउं तस्स । तं भणइ तुज्झ गेहे, गमामि असुई दसं एवं ॥ 28 ॥ जाणिज्जइ मित्तत्तं, आवैकाले उचट्ठिए मित्त ! तामं नियगिहमज्झे, संगोविय कुणसु उपयारं ॥ 29 ॥ तं जंपइ सहमित्तो, मिचीए मित्त निग्गयं अहुणा । ताव च्चिय सा Page #303 -------------------------------------------------------------------------- ________________ अम्हें, जाव भयं नेव नरवणो ॥ 1230 ॥ मज्झ वि आवयहेडं, इत्थ ठिओ रायदूसिओ तं सि । जं गडरिं जलंति, को वि हु न खिवेइ नियगेहे ॥ 31 ॥ तुह एगस्स कए हैं, सकुडं नेव मित्त ? अप्पाणं । पाडिस्सामि अणत्ये, ता मित्तत्तेण सह जासु ॥ 32 ॥ एवं सहमित्तेणं, पुरोहिओ सो बहुं पराभूओ । ता पव्त्रमित्तभवणं, विच्छाओ झत्ति संपत्तो ॥ 33 ॥ रन्नो रुइस कहू~, साहे तव पव्वमित्तस्स । सो दीणुल्लावहिं मग्गंतो अप्पणी ठाणं ॥ 34 ॥ तं सो वि पव्त्रमित्तं, निक्कयकरणाय पव्वमित्तीए । गरुयपडिवत्तिपुव्वं, सम्माणंतो इमं भणइ ॥ 35 ॥ मित्त ! सिणेहपरेहिं, सम्माणाईहि तेहि तेहि तया । बहुविह पञ्चसए, मह पाणा विहु तए किणिया ॥ 36 ॥ न करेमि मित्त ! जै तुह, वसणावडियस्स अज्ज साहिज्जं । ता मज्झ कुलीणस्स वि, कोलिन्नकहा वि अत्थमिया ॥ 37 ॥ तुह नेहमोहियमणो, अणत्थमवि अप्पणा सहेमि अहं । किं तु कुहु~ मणत्थं, जं पाव तं तु मे दुसहं ॥ 38॥ मह मित्त ? तुमं इट्ठो, सया वि एयं कुटुंब मवि इछं । ता वग्यदुत्तडीणं, नाए पडिओ कहैं होमि ॥ 39 ॥ डिंभसएहि इमेहिं, चिट्ठामि सकीडिओ पलासु व्व । ता तेसिं अणुकंप, वच्चसु अन्नत्थ पसिकण ॥40॥ सम्माणि पि बहुयं, पुरोहिओ तेण इय निराकरिओ । नीहरै तग्गिहाओ, दैवे रुमि को सरणं ॥ 41 ॥ अह आचच्चरमणु-गच्छिऊण वलिऊण पव्वमित्तंमि । चितै बसणनईए, पुरोहिओ रोहिओ तत्थ ॥ 42 ॥ उवगरियं जेसि मए, संजाओ तेसि एस परिणामो । ता होमि कस्स दोणो, अहुणा नणुदिव्ववसोहं ॥ 43 ॥ किं जामि अहं अहुणा, पणाममित्तस्स तस्स पासम्मि । तत्थ वि न अत्थि आसा, जं पीई तंसि वयणमई ॥ 44 ॥ अहवा किमणेण वि-गणि जं सोवि मज्स अत्थहिउ पिक्खामि तं पि को (सो) वि हु, उवयारी कस्सवि हवे ॥ 45 ॥ इयं चितिउ~ पुरोहा, पणाममित्तस्स मंदिरे पत्तो । सो Page #304 -------------------------------------------------------------------------- ________________ धर्मविधि 1 प्रकरणम् ॥ 146 ॥ इंतं दई, कयंजली उहिउ समुहो ॥ 46 ॥ जंपइ य सायगं तुह किम वत्था मित्ततू एरिसी अज्ज । किं कजं कह तुमए करेमि जेणाहमचिरेण 47 तो तस्स सोमदत्तो तं वुत्तं तं कहित्तु जंपेइ मुंचिस्से निवसीम साहिज्जे कुणसु म्ह्मित्त्॥48॥सो भणइ मित्ताह, महुरालावेहिं तुज्झ अध्म्न्न्न्नो। काऊग य साहिजं अहुणा अरिणो भ्विस्सामि॥49॥मास्भावि भाय सुं, मित्त तुम एस पुट्ठर क्खो होमैजीवंते कोविहु न, खमोरोमं पितुह घिउण्॥50॥अः आरोविय चावो पिढे ढबद्ध भत्थओ अभो। पुरओ पुरोहियं तं पणाममित्तोकुणै shsaa॥51॥त्त्तो पुरोहिओ सो, पत्तो सह तेण चिंतियं ठाणं । अणुभवै य निम्सको, तत्थ जहिच्छं विसयसुक्खं ॥252॥इत्थ् य भावत्थो यं, एस जिओ सोमदत्तसंकासो । सहमित्तमित्ततुल्लो, एसो देहो य देहीणं ॥53॥ज्मिमो देहो दुकम्म-निवै विहियम्मि मरणवसणम्मि । जीवेण पोसिओ वि हु, नागच्छइ सह मणागं पि॥54॥स्व्वे वि सयणवग्गा, सारिच्छा पव्वमित्तमित्तस्स । ते वि हु मसाणचच्चर-मणुगच्छित्ता नियटृति । 55 ॥ धम्मो पणाममित्तस्स, सन्निभो सयलमुक्खसंजणगो । जो जीवे गच्छन्ते, सहेव गच्छइ परत्तावि ॥ 56 ॥ ता इहलोइय सुक्खा-कंखामुढे? मणस्सिणि? पिए? है । परलोयसुई धम्म, नोविक्खिस्से मणागं पि ॥ 57 ॥ अह जयसिरी पयंपइ, अट्ठमभजा तुमं पि हे नाः। कूडकहाणेहि परं, ना. गसिरी इच विमोहेसि ॥ 58 ॥ रमणीयाभिहनयरे, कहापिओ नरवई पैदिणं सो । निद्दिसिय वारएहि, कह कहावै पुरजणाओ ॥ 59 ॥ तम्मि पुरे आसि तया, एगो दारिद्दजम्मभूविप्पो । भमिऊण दिणं सयलं, सो कणभिक्खाइ जीवेइ ॥ ॥ 1260 ॥ अह अन्नदिणे तस्स वि, विप्पस्स निरक्खरस्स संजाओ । निवैस्स कहाकहणं-मि वारओ तो स चिंतेइ ॥ 61 नियनामरस वि कहणे, मह जीहा सन्निवायभरिय व्व । खलै सया ता तीसे, का नाम कहा कहाकहणे ॥ 62 ॥ jai ka SHSARSA // 146 // Page #305 -------------------------------------------------------------------------- ________________ havi कहं कहिउं, नाहं जाणामि इय भणिस्सामि । ता गुत्तिगिहे खिप्पि-स्सामि धुवं का गई मज्झ ॥ 13 ॥ पुत्ती तस्स कु-3 4मारी, सा तं चिताउरं निरिक्खित्ता । पुच्छइ का तुह चिंता, सो तीसे कारण कहै ॥ 64 ॥ पुत्ती भणइ तुम मा, चिंतासं तावभायणं होसु । तुह वारयमि गंतुं, कह कहिस्सामि अहमेव ॥ 65 ॥ अह तम्मि दिणे हाउं, सियवत्थे परिहिउंच निवपासे । गंतूण जयासीसं, दाउं निवमाह सुणसु कहं ॥ 66 ॥ निवई वि तत्थ तारिस-निक्खोहत्तेण विम्हिई तीसे । टहरियकन्नो जाओ, मिगु व्ध गी; कहं सौं ॥ 67 ॥ सा आरंभइ कहिउ~, नयरे इत्थेव माहणो अस्थि । नामेण नागसम्मो, कण भिक्खाभवणवसजीवो ॥ 58 ॥ तब्भज्जा सोमसिरी, तक्कुक्खिसमुब्भवा अहं पुत्ती । नागसिरी नामेणं, पत्ता चिट्ठामि तरुणतं ॥ 69 ॥ मायापिऊहि इत्तो, दिन्ना चट्टस्स विष्पपुत्तस्स । जं नियसंपइसरिसो, महिलाण वरो इह हवेइ ॥ 1270 / / अह कम्मि वि वीवाहिग-पओयणे अन्नया मह पिऊणि । गाम पत्ताइ ममं, गिहमि एगागिर्णि मुत्त ॥ 71 ॥ गामंतरं गया-3 इं, पिऊणि मह जम्मि चेव दियहम्मि । तदिवसं चिय पत्तो, स विप्पचट्टो वि गेहम्मि ॥ 72 ॥ संपइ अणुसारेणं, विणा वि मायापिऊण तस्य तया । हावणजिमावणाई-कओ मए उचिय्स्म्मान्नो॥72॥ तो नियगिहसवस्सं, खट्टापत्थरणयं तहा एगे। सयणाय तस्स संझा--समयम्मि समप्पियं च मए । / 74 / हिययम्मि चिंतियं तो, खट्टा चट्टस्स अप्पिया इहि । बहुयबिल3 सप्पबहुले, भूमितले कह सैस्से हैं । / 75 ॥ भूसयणाओ भीया, सुनाई तस्स चेव सयणिज्जे । न य को वि ममं नियई, निसाइनीरंथ तमसाए । / 76 ॥ इय चिंतिऊण मुत्ता, तत्थेव हि निविगारचित्तेण । सो पुण ममंगफरिसं, पाविय मयणाउरो जाओ । / 77 / लज्जाए खोभेण य, विसयनिरोहाउ तस्स तक्कालं । उप्पन्नमुदरमूलं, मओ य सो तेण रोगेण ॥ 78 ॥ Page #306 -------------------------------------------------------------------------- ________________ प्रकरणम् प्रविधि 1147 ॥ 52525 तं दट्टण विवन्न, तो भयभीयाइ चिंतियं एयं । मरणं पत्तो एसो, हा मह पावाइ दोसेण ॥ 79 ॥ साहेमि कस्स एवं, क उ वाओ कि करेमि इण्हि च । एगागिणी कहं वा, एयं गेहाउ कडढेमि ॥ 1280 ॥ इय चिंतिय कोहंडी-फलंब से.. खंडसो M कयं देहं । तत्थेव खणिय खड्डु, तीए निहियं निहाणं व ॥ 81 ॥ तं पूरिऊण खड्, समं च काऊण उवरि तभूमि । तत्थ पम-3 2 जिय लितं, न याणए तं जहा को वि ॥ 82 ॥ तो पुष्फगंधधूवाइएहि, तं वासिय मए ठाणं । गामंतराउ संपइ, संपत्ताणि य मह पिऊणि ॥ 83 ॥ रन्ना भणियं जमिम, कुमारिकहियं तए नियचरितं । तं सव्वं कि सच्चं, तो तीए इय पुणो कहियं ॥ 84 ॥ पत्थिव ? अन्नकहाओ, जाओ सबाउ तं सुणसु निच्च । ताओ जै सच्चाओ, ता सव्वं सच्चमेयं पि ॥ 85 ॥ एवं नागसिरीए, राया विम्हाविओ जहा नाह ? / तह विष्पतारसि तुभं, अम्हे कह कप्पियकहाहि ॥ 86 ॥ अह सिरि जंबुकुमारो, जपेइ पिए ? सुणेसु निबंध । विसयसुहवासियमई, नाहं ललियंगयनरु व्व ॥ 87 ॥ नयरम्मि वसंतपुरे, सयाउहो नाम नरवई आसि । स्वेण रई मुत्ता, ललियादेवि त्ति तस्स पिया ॥ 88 ॥ सा देवी अन्नदिणे, मुहलीलाए विणोइ. नयणे । उच्चगवक्खनिविट्ठी, पिक्खेई पुरजणं हिट्ठा ॥ 81 ॥ इत्थंतरम्मि एगं, तरुणं सिररैयफारधम्मिल्लं । पसरंतसुरहि परिमल-पिसुणियदूरसंचारं ॥ 1290 ॥ तंबूलमंडियमुह, सव्वंगाभरणभारियसरीरं । कुंकुमकयंगरागं, नवपरिहियवत्थविच्छिन्नं ॥ 91 ॥ असमाणतणुसिरोए, सिरिदेवी-दणं व तं अवरं । रायपहे वच्चंतं, ललियादेवी निरक्खेइ ॥ 92 / / अह से रूवालोयण--रसलालसलोयणा तदिक्कवणा । थंभासइणी जाया, सा देवी सालभंजिव्व ॥ 93 ॥ चिंतै सा अन्नुन्नं बाहुलयाबंधुरं धुवं एसो । जै आलिंगेइ मम, ता भारीनम्म मे सफलं ॥ 94 ॥ किंच मणोरममेयं, काऊण अहं सब पि द. - 25 ॥ 247 ॥ Page #307 -------------------------------------------------------------------------- ________________ 25A5%25A 4 इत्तं । सेवेमि गंतुमुड्डिय, नणं जै पक्खिणी होमि । / 95 ॥ चिंतै य चौरवेडी, पासठिया तीइ पडिसरीरं व । नृण रमेइ दिठ्ठी, तरुणे एयम्मि देवीए ॥ 96 ॥ जपेइ य सा सामिणि ?, तरुणे एयम्मि तुह मणो रमै । चुज न इमं नयणे, चंदो ना दए कस्स ॥ 97 / / ललिया जंपइ हसिउ~, चौरे ? परचित्तचोरगा तं सि । जीवामि ता जै इम, मणीग्मं कह वि सेवेमि ॥ 98 ॥ को एस नभ(रु)त्ति ममं, जणाविय तो करेसि तह ख्विः। जह मज्झ देहदाई, उवसामसि मेलिऊण इमं ॥ 99 ॥ गंतूण य नाऊण य, सा चेडी झत्ति आगया वलिउं । विन्नवै सामिणीए, पुरओ एगागिणीइ इमं ॥ 1300 ॥ इत्यपुरे वत्थ व्यो, समुद्दपियसत्थवाहतणुजम्मा । देवि ! इमो ललियंगो, नामेण तह सरीरेण ॥ 1 ॥ सोहग्गभग्गमयणो, तह चाहत्तरिकलासु निउणमई । तरुणो कुलीणचरिओ, इअ सामिणि ! तुह: मणोठाणे ॥ 2 ॥ नारीसु तुम एगा, गुणरूवमई इमो य पुरिसेसु । ता दुण्डं पि हु सामिणि!, घडेमि जोगं समाइझसु । / 3 ॥ इय भणिऊणं देवी ( हत्थी), तीसे हत्थंमि तस्स नियलेहं । पेमंकुराण जलहर-पयसेगनिभं समप्पेइ ॥ 4 ॥ चेडी वि तक्खणं सा दुईकम्मेसु पंडिया गंतुं । जंपइ तं ललियंगं, सुललियवयणं पयंपती ॥ 5 ॥ देवीए सह रमिउं, चाडूहि पयढिऊण ललियंगं । सा अप्पइ तं लेह, तस्स मणप्पीणणनिमित्तं ॥ 6 ॥ तं दट्टण पु लडओ, कयंब इव पुप्फिओ स तक्कालं । पेमप्पयासपिसुणं, लेह सो वायए एवं ॥ 7 ॥ जइया दिट्ठो सि तुम, सुभग ? vaBArAgIi मह बयाओ वि । सव्वं पि तुह मयं चिय, ता में अणुगिह मिलिऊण ॥ 8 ॥ इय वाइऊण लेहं, स भणइ भद्दे ! सु णेश मह वयणं । करतेउरवासा, सा देवी कत्थ वणिओ हैं ॥ 9 ॥ न हि एयं सकिज्जइ, हियए धरि धरिजए अहवा । ता न वैन्जै वुन, जं निवरमणिं रमिस्से हैं ॥ 1310 ॥ जै कह वि चंदलेहा, तक्किज्जइ फरिसिउं भुवि ठिएहिं । ता धुवम Page #308 -------------------------------------------------------------------------- ________________ स विधि प्रकरणम् 148 ॥ न्ननरैहिं, a~jijjai रायरमगो वि ॥ 11 ॥ दासी जंपइ सव्वं, पि दुक्कर नणु सहायरहियाण । तुह पुण अहं सहाया, ता चिंतं सुभग मा कुणसु ॥ 12 ॥ अंतेउरमज्झेणं, मह बुद्धीए अलक्खि भो सुभग ? / ठविउ व्व कुसुममज्झे, संचारिज्जसि - भएण अल .13 ॥ समयम्मि आहविज्जसु, ममंति सा तेण पिया चेद्दी। तं अक्खइ गंतूण, देवीइ तदिक्कद्दिययाए ॥ 14 ॥ तस्संगमहचिंता-कलियाए तद्दिणाउ ललियाए । नयरंमि अन्नदियहे, जाओ कोइमहूसवो रम्मो ॥ 15 ॥ चंदकर ज्जलसरवर--जलाइसस्सप्पस्सखित्ताए । बहिभूमीए राया, पत्तो पावद्धिलीलाए ॥ 16 ॥ तैया विजणीभूए, समंतओ रायभवणमग्गंमि । तीए वि चेडियाए, ललिया ललियंगमाहवै । / 97 / अह अंतेउरमेसा, तं देवीए विन्नोय्मुद्दिसिउण्। अहिणवजक्खप्पडिमा--छलेण पुरिस पवेसेइ ॥ 18 ॥ ललिया ललियंगो विय, ताई चिर्जाय्स्ण्ग्म्सुहाई। आलिंगंति परुप्पर-महियं वल्लीविडविणु व ॥ 19 ॥ अणुमाणाओ एयं, अंतेउररक्खगेहिं विन्नाय । जह परपुरिसपवेसो, जाओ अंतेउरे नृणं ॥ / / 1320 ॥ पिक्वता वि हु छलिया, वयं ति ते जाव चिंतयंति मणे । ता पावद्धि काउं, समागओ नरवई तत्थ ॥ 21 ॥ ते मग्गिऊण अ छल, नरवइणो विन्नति रहसि इमं । परनरपरेससंका, चिट्ठइ अंतेउरे देव ? ॥ 22 ॥ निस्संचारं चरणे, संठावंतो महीवई तत्तो । अंतेउरस्स मज्झे, पविसइ चोरु व्व एगागी ॥ 23 ॥ अह दारनिहियदिट्टी, चेडी दूराउ तं समाय । त । दळूण महीनाह, देविं जाणावर झत्ति ॥ 24 ॥ तो देवी दासी वि हु, तं नरमुप्पाडिउ~ विमग्गेण । गिहपुंजय व बाहिं, सिग्यं चिय पक्खिवंति तया ॥ 25 ॥ अह सो वि भवणपच्छिम-भागठिए असुइकूवए पडिओ । रहिओ य निलीइत्ता, न. त्थेव गुहाइ घूउ व्व ॥ 26 ॥ कूवम्मि तम्मि असुइ-टाणे दुग्गंध अणुभवाकिन्ने । पुवमुहं सुमरंतो, नरगावासे इव ठिओ सो॥27॥ ॥ 248 ॥ Page #309 -------------------------------------------------------------------------- ________________ चिंतै य जै इमाओ, कहमवि कूवाउ नीहरिस्सामि । ता दिद्वदुहफलेहि, पज्जत्तं मज्झ भोगेहिं ॥ 28 ॥ तस्स य अणुकंपाए, देवी दासी य तम्मि कूवम्मि । निच्चं खिवंति फेलं, तीए सो जियै सुणौ व्व ॥ 29 ॥ पाउसकाले जाए, पासायलेहि उत्तरंतेहिं । भरिओ तया स कुवो, पावेण व परिणामो ॥ 1330 ॥ मडयं व वाहिओ सो, निरंहसा तेण जलपवाहेण । वप्पस्स चा(वा)रियाएपरिखित्तो खाइयामझे ॥ 31 ॥उल्लालिऊन्न् तत्थ य, सो जलपूरेण फेणपिंड व्व । खित्तो खाइयतीरे, गओ य मुच्छ सलिलभिन्नो ॥ 32 ॥ विहिवसओ पत्तीए, कुलदेवीइ व तस्स धावीए । सो तत्थ । तहा दिट्ठो, गोविय नीओ य नियगेहं ॥ 33 ॥ पालिज्जतो तीए, अभंगसिणाणभोयणाईहिं । जाओ पुणन्नवतणू, सो छिन्नपसहरुक्खु व्व ॥ 34 ॥ इत्य य इमो उवणओ, ललियंगो कामभोगमुक्खेसु । जह निच्चमनिचिन्नो, तह जीवो एस देहीणं ॥ 35 ॥ जह देवीपरिभोगो, तह सुक्खं विसयसंभवं तस्स । आवायमत्तमहुरं, परिणामे दारुणसरूवं ॥ 36 ॥ दुग्गंध। कूववासो, गम्भो जणणीइ चावियरसेहिं । जं गम्भपोसणं पुण, तं फेलाहारसंकासं ॥ 37 ॥ जो जलपूरियविट्ठा-कूवाओ चा(वा)रियाइ निक्कासो । सो उवचियगम्भाओ, जोणीए निग्गमो इन्थ ॥ 38 ॥ जं परिहाउच्छंगे, पायाराओ बहिहिए पडणं । तं गम्भवासओ पुण, पडणं नणु सूइयाभवणे ॥ 39 ॥ जं मुच्छणं च तस्स य, जलपूरियखाइयातडठियस्स । सा बहिट्ठियस्स मुच्छा, जररुहिरमयाउ कोसाओ ॥ 1340 ॥ जा तस्स धाइया पुण, देहावटुंभकारिणी जाया । सा कम्मपरीणामस्स, संतई इह मुणेयवा ॥ 41 ॥ जंबू भणइ पियाओ, तं ललियंग पुणो वि जै देवी। पविसावै अंतपुरं, ता किं सो पविसए मनो वा ॥ 42 ॥ अह जति पियाओ, सो कह पविसेइ मंदबुद्धी वि । तं सुमरंतो दुक्खं, विट्ठाकुवंमि पडणभवं ॥ 43 ॥ OMOM Page #310 -------------------------------------------------------------------------- ________________ प्रकरणम् धर्मविधि जंबू पभणइ सो वि हु, अन्नाणवसेण पविसइ कहं पि । सन्माणु त्ति अहं पुण, गब्भे न खिमि अप्पाणं ॥ 44 ॥ इय अट्टहि ॥ 149 ॥ * भजाहिं, जंबूपहुणा वि तत्थ अन्नुन्न । विहिपडिसेहकहाओ, कहियाओ सोलस इमाओ ॥ 45 ॥ फरिसगहत्यिकलेवर वानरहुंगालदाहयसियाले । विज्जाहरसंखधमे, सिलाजऊ दो य थेरीओ॥ 46 ॥ आसे गामौडसुए, वडवा मासाहस त्ति पक्खी य । तिनिउ मित्ता माहण-सुया य ललियंगए चेव ॥ 47 ॥ एवं च जंबुपहुणो, विनाउ~ सुदिढनिष्णय ताओ। पडि- IX M बोहं पत्ताओ, पियाउ तं खामिउं विति ॥ 48 ॥ जह नित्थरसि तुमं पहु !, तह नित्थारसु सहेव अम्हे वि । "तसंति मह पाणो, न हि नियकुक्खिभरित्तेण ॥ 49 ॥ अह सिरिजंबूपहुणो, पियराई ससुरबंधवाओ वि । जति तस्स पुरओ. इत्तो OM अम्हं पि पव्वज्जा ॥ 1350 ॥ पभवो वि भणइ बंधव !, पियराणं साहिऊण सिग्धमहं । पबज्जाइ सहाओ, तुज्झ भविस्सामि निभंतं ॥ 51 ॥ तो पभवं पइ जंपइ, जंबुपहू इय करेसु निविग्छ । मा पडिबंध बंधव ?, बंधुजणाणं करिज्जासु ॥ 52 ॥ इत्तो य विभायाए, विभावरीए महासओ जंबू । संचरै महिड्ढिर, निक्खमणमई समासज्ज । / 53 / / ण्हाउ~ कयंगरागो, स. व्वंगीणे वि परिहए जंबू । रयणमयालंकारे, कप्पो पसु ति कप्पविऊ ॥ 54 ॥ ततो अणाढिएणं, देवेणं विहिय्पाद्दिहेर्वो। नरसहमवाहिणीए, सो सिबिगाए समारुहिओ , 55 ॥ कासवगुत्तुप्पन्नो, सदेवमणुएहिं sNthunnijjNto। दाग सयलजणाणं, आ सो कप्पतरुव्व वियरंतो ॥ 56 ॥ तं सिरिसृहम्मगणहर-पयपउमपवित्तियं वणुद्देस । पत्तो जंबू कुमरो, अमरो इव दिव्वरि डीए ॥ 57 ॥ दट्टुं सुहम्मसामि, आभरगाई विहीइ दाऊण । उत्तरिओ सिविगाभो, संसाराउ व्व नीरागो ॥ 58 ॥ अह सिरिमुहम्मपहुणो, पाए भवजलहितारणतरंडे । सो पंचगं पणमिय, कयंजली विन्नवै एवं ॥ 59 ॥ सिवपहसत्याह ! तुम, ॥ 249 ॥ Page #311 -------------------------------------------------------------------------- ________________ SAC-%% भववणगहणम्मि पहपरिन्भर्ट्स । सयणसमेयं पि मम, सिद्धिपहे वसु पसिऊग ॥ 1360 ॥ तत्तो सुहम्मसामी, जबुकुमारस्स परियणजुयस्स । सकरेण देइ दिक्खं, तैया जिणभासियविहीए ॥ 6 ॥ अन्नदिणे संपत्तो, पियरे संपुच्छिऊण पभवो वि। अणुगच्छंतो जंबू-कुमरं गिण्हेइ पबज्जं ॥ 62 ॥ तो पभवो संजाओ, जंबूरहुपायपंकयमरालो । पढम चिय सो गुरुणा, ठविभो तस्सेव सीसत्ते ॥ 63 ॥ सेवंतो पयपउम, सुहम्मसामिस्स चंचरीउव्व । दुस्सहपरीसहनिवहं, अगणतो विहरै म्हीए॥64॥ अन्नदिणे संपत्तो, सुहम्मसामी निवुच चंपाए । परिपरिओ मुहडेहिं, जंबूपहुपमुहसीसेहिं ॥ 35 ॥ तो आसन्नुजाणे, नयरीइ समोसढो गणहरिंदा । पणयजणं पोणतो, उग्गय इव ध्म्म्क्प्प्त्रू॥66॥ अह सिरिसुहम्मपहुपय-नमंसणत्यं पुरीजणो स्व्वो। अहमहमिगाइ चलिओ, उज्जाणीइ व पुर बाहि ॥ 67 ॥ के वि हु तुरयारूढा, महिड्ढिया तं नमसिउं जंति । सियछत्तपुंडराय, कुवंता गयणसरलच्छि ॥ 68 ॥ काओ वि नायरीओ, नेउर्झ्ण्कार्व्जिराउज्जा। चलघ(थ)टुंतकरहिं, नच्चतीउन वच्चंति ॥ 6 ॥ हिययधरिया वि हारा, तैया वच्चंतनायराणं पि। मुत्ताहलजंमत्तं व, पिक्खि खंडसो hu~ti ॥ 1370 ॥ नीइ पुरीए तैया, सिरिकोणियनरवरो कुणै रज्ज । सो तं जंतं लोय, दह्र पुच्छेइ पडिहारं ॥ 71 ॥ किं का वि अज जत्ता, इत्थ पुरास्न्न्देव्भ्व्न्न्सि। कस्स वि महिडढिणो कि, उज्जमणमहसवो को वि ॥ 72 ॥ किं कोवि गणहरिंदो, समोसढो अज्ज बाहिरुज्जाणे । जं एवं सब्बो वि ह, वच्चै नयरीजणो बाहिं ॥ 73 ॥ तो पडिहारो गंतुं, परमत्थं जाणिऊण विन्नवै । सामिय ! पत्तो चिट्ठइ, अजेह महम्मगणहारी ॥ 74 ॥ तच्चरणकमलसेवा-लुद्धो भमरु ब्व जाइ एस जणो । एगायवत्तजिणवर-धम्मं तुह विजयए रज्जं ॥ 7 ॥ अह हरिसिएण भणियं, रण्णा धन्नो पुरीजणो एसो । जो इय जाइ सर्वगं, गणहरनमणे ससंवेग ॥ 76 ॥ जग्गंतो विजा Page #312 -------------------------------------------------------------------------- ________________ धर्मविधि o, सुत्तावत्यो अहो अहं अज्ज । जं सिरिसुहम्मसामि, समोसढं पि हुन याणामि ॥ 77 ॥ ना गंतूणं गणहर-पाए बंदामि प्रकरणम् अहमवि सवेगं । इय आसणाउ उठ्ठिय--परिहै चंदुज्जले वत्थे ॥ 78 ॥ उल्लसियहारकुंडल--पमुहालंकारपुण्णसव्वंगो । k॥15॥ प्पमन्न अवरो, आरुहिओ गयवरक्खंधे ॥ 79 ॥ तत्तो सामंताईजणेहि तह तरलतुरयघट्टेहिं । सव्वत्सो परियरिओ, सो संचलिओ महिड्ढीए ॥ 1380 ॥ अह सिरिसुहम्मगणहर--पयपउमाहिट्टियं वणुद्देसं । कोणियराया पत्तो, वजंताउज्जसंघाओ ॥ 81 ॥ उत्तरिऊण गयाओ, मुत्तण य चमरपाउया छत्ते । पणमिय सुहुम्मसामि, विहिणा पुरओ स उवविट्ठो ॥ 82 ॥ अह सिरिसुहम्मसामी, तत्थ सयं सजलजलहरसरेण । जणसवणामयवुडदि, धम्मकहं कहै तपुरओ । / 83 ॥ तस्संते नरनाहो, गण इरसीसे निरिक्खिउं सव्वे । जंबुपहुं उद्दिसिउ~, पुच्छइ पहुणो सयासम्मि ॥ 84 ॥ भयवं ? इमस्स रूवं, सोहग्गं तह सरीरतेओ वि । अच्चन्भुयरूवाई, इय विम्हावंति मह हिययं । / 85 ॥ तिजयजणाहियरूवो, मन्ने मयणो इमस्स रूवेण । निजिणि ओ लज्जाए, नूर्ण पत्तो अणंगतं ॥ 86 / सोहगं पि उदग्गं, इमस्स नो वयणगोयरमुवेइ । जं दट्टुं दिट्ठीओ, ठाणं न कुणंंति अन्नत्य । / 87 ॥ एवं पहु ! अधरिसियं, नह अभिगम्मं इमस्स तेओ वि । किं दिणयरचंदाणं, आगरिसिय पिडियं इत्य ॥ 88 / / भयवं ? कह उवमिज्जइ, तेओरासी इमस्स महरिसिणो । जस्स पयनहरुईगं, नज्जइ विज्जू वि दासिव्व ॥ 89 ॥ अह अक्खइ गणनाहो, जंबूपहुपुब्वजम्मवुर्ततं । जह सेणियस्स पुवं, कहियं सिरिवीरनाहेण । / 1390 ॥ इय अक्खिओ सुह4म्मो , भणइ निवो पुव्वभवकयतवेण । रूवं तह सोहग्गं, तेओ वि हु एरिसमिमस्स । / 91 ॥ एसो केवलनाणी, चरिमो अव- 12 & सप्पिणीइ एयाए । नरनाह ! चरमदेहो, एयम्मि भवंमि सिज्झीइ ॥ 92 ॥ एयम्मि जंबुनामे, केवलमुपाडिउं सिवं पत्ते । 4150 ॥ Page #313 -------------------------------------------------------------------------- ________________ HARSE% तीस वरिसाईं, विहिया बाणउई वरिसा--णत स ठावेइ गणहरपए, नो मणपज्जवनाण, कस्स वि परमावही नो y93॥ नाहारगतणुलद्धी, केसि पि हुनो पुलागळडी वि । कत्थ विनो जिणकप्पो, नारुहणं खवगसेढीए ॥ 14 ॥ नो होही उवरितण, संजमतियगं च कत्थ वि मुणीण । इय रिद्धी अन्ना वि हु, निव ? पच्छा हीणहीणतरा ॥95॥इय् सिरिमुहम्मपहुणो,वयणं सोऊण कोणिओ निवई । तप्पबपउमं नमिर्ड, पुणो वि चंपाइ sNptto॥16॥ तट्ठाणाउ सुहम्मो,जंबूपहु पमुहपरियरसमेओ । बोहंतो भवियजणं, पत्तो सिरिवीरजिणपासे ॥ 97 ॥ गहिया सुहम्मगुरुणा, दिक्खा पन्नासवरिसमाणेण । तो तीस वरिसाई, विहिया सिरिवीरपयसेवा ॥ 98 ॥ अह चरमतित्थनाहे, मुक्खगए सिरिमुहुम्म- 2 ग्न्न्हारी। छउमत्थो तित्थमिम, बारसवरिसाइ पालेइ ॥ 99 ॥ अह बाणउई वरिसा--णते संपत्तकेवलनाणे । वरिसाणि अटु विहरै, बोहंतो भवियसत्तगणं ॥ 1400 ॥ वरिससयाऊ ? जाओ , भय निव्वाणगमणसमयम्मि । ठगवेइ गणहरपए, सिरिजंबुपहुं नियट्ठाणे ॥ 1 ॥ अह अहियजायमहिमो, समत्यमुणिसत्यधुणियपयपउमो । जिणपन्नत्तविहीप, विहुयरओ विहरै महीए ॥ 2 ॥ तत्तो तिव्वतवाओ, निम्म्हियासेम्क्म्म्स्ण्घाओ|प्द्दिह्य्स्ण्स्य्त्त्त्थान्न्ण्, सो पावै केवलन्नाणं ॥ 3 ॥ तपयडियलोयाळोओ, स्ण्ज्ञ्नियासेस्कोसिप्मोओ। तैया तिहुयणवीओ, अपुव्वसूरु ब्व सो उइओ॥4॥ सोलस वासाइ गिही, छउमत्थो वीस चरणरयणनिही । चउयालीस जाओ, केवलनाणी सुविक्खाओ ॥ 5 ॥ पणमासपणदिणाई, सव्वाउं तह असीइ वरिसाइं । पालिय अंते पभवं, नियठाणे ठवै गुणपभवं ॥ 6 ॥ तत्तो सयमारुहिउ~, वेभारनगंमि अणसणं विहिउ~ / मासियसलेहणय, काउं च गओ स परमपयं ॥ 7 ॥ ओसप्पिणीइ अवहो, इमाइ जाओ तओ य सिद्धिपहो । वुच्छिन्ना नीसेसा, भरहे एए चिय विसेसा ॥ 8 ॥ मणपरमोहिपुलाए, आहारगखवगौवसमे कप्पे । संजमतियकेवलिसि-ज्झणया जमि E SS Page #314 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् आ वुच्छिन्ना ॥ 9॥प्भ्वो वि दिणयरो इव, देसणकिरणेहि पयडए भुवणं । जिणधम्मसेलसिहरे, पार्वतो अणुदिणं उदयं ॥ X ॥ 1410 ॥ ये सङ्कल्पितवस्तुसिद्धिजनक स्वर्वासिसंसेवितं, शश्वद्भूतभवातिभेदनपटुं श्रीधर्मकल्पद्रुम । श्रीजंबूप्रभुवत्तदेकहृदया भव्या भजन्ते भृश, ते वाञ्छाविरहेऽप्यहो शिवफलं स्फीतं लभन्ते द्रुतम् ॥ 1411 ॥ सत्सूत्रकृच्छीपभसूरिशस्ये, प्रबोधशौर्योदयसिंहवृत्तौ । समर्थित धर्मविधाविनीह, DA भ(र)ष्टमं धर्मफलाभिधानं ॥ 1 ॥ इत्युक्त द्वाराष्टक-मेतत्पूर्वोदितं । समासेन । अधुनातकथितार्थ-स्थानकमुपदर्शयन्नाह ॥ 1 ॥ इय अट्ठ(हि)दुवारेहिं, समयसमुदाउ अमयकलसु व्व । भवदुहसंतावहरो, उद्धरिज एस धम्मविही ॥ 45 ॥ ___ व्याख्या-'iti'amunA प्रकारेण, अष्ट(भिः)द्वारैरु,क्तस्वरूपैः,समयसमुद्रात् सिद्धान्तोदधे , 'अमृतकलश इव' सुधाकुम्भवत्, 'भवदुःखसंतापहरः संसारासुखोपतापनिवारी । 'एष धर्मविधिरुध्धृत' आकृष्टः । अमृतकलशोऽपि संतापहारी भवति, लोको. तया च समुद्रादुग्धृत इति गाथार्थ्ः॥45॥ ननु किमर्थमयमुद्धृत इत्याह मज्झत्थाणं आगम-रुईण संवेगभावियमईण । उवयारकए एसो, न उणो सकसायचित्ताणं ॥ 46 ॥ व्याख्या--'मध्यस्थानां समचित्तानाम,तेऽपि कथञ्चित्स्वकल्पनया धर्ममाचरन्तिअतः, आगमरुचीनां सिद्धान्ताभिलाषिणाम, M ॥ 15 ॥ Page #315 -------------------------------------------------------------------------- ________________ अस्पि कथञ्चिदसंविग्ना स्युः, अतः 'संवेगभावितमतीनां' भावनावासितबुद्धीनाप, उपकारकृते हितार्थम् 'एष' धर्म्मविधिरुद्घृत इति पूर्वोक्तेन योगः । 'न पुनः सकषायचित्तानां' क्रोधादिरुद्धान्तःकरणानामिति गाथार्थः । 46 ॥ अधुना धर्म्मविधेर्माहात्म्यमुपदर्शयन्नाह - जहसलो वि हु विज्जो, वाहिं अवहरै वीयउट्ठापो । तह भवो विजियो इह; धम्मविहिन्नू खबै कम्मं ॥ 47 ॥ व्याख्या- 'यथा कुशलोऽपि वैद्यो विदितोत्थानो' ज्ञातरोगकारणः 'व्याधिमपहरति ' दुरित (हुरिति ) निश्वये ' तथा भव्योऽपि जीव इहाऽस्मिन् लोके, 'धर्म्मविधिज्ञी' विज्ञातधर्मतस्त्रः सन, 'कर्म्म क्षिपति', अज्ञानिनो हि सुबहुकालेनाल्पकर्म्मक्षय कारित्वात् ॥ यदुक्तं - " जं अन्नाणी कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहि गुत्तो, खवेइ ऊसासमित्तेण ॥ 1 ॥ " इति गाथार्थः ॥ 47 ॥ इदानीं ग्रन्थकृद्भव्य सार्थमुद्दिश्य सदुपदेशरहस्यवैदुष्यमाह हा भो भव्वा तुम्भे वि, वीरजिणरायसासणाउ इमं । निहिमिव धम्मं लहिउं, दोगच्चं दलह अचिरेण ॥ 48 ॥ व्याख्या - 'तत्' तस्मात्पूर्वोक्तार्थ श्रवणात्, 'भो' इत्यामन्त्रणे, 'भव्या' भवन्तोऽपि, 'वीरजिनराजशासनादिमं धर्मं निधिमिव लब्ध्वा दौर्गत्यं' दुर्गतेर्भावम्, 'dalayata'kSayaM नयत । 'अचिरेण' स्तोककालेन, तथा चोक्तिलेशः, निधिरपि राजशासनाल्लभ्यते, Page #316 -------------------------------------------------------------------------- ________________ धर्मविधि प्रकरणम् ॥ 152 ॥ लब्धश्च दौर्गत्यं दारिद्रघं दलयतीति गाथार्थः ॥ 48 ॥ एतदेव स्त्रोक्तं विशेषतस्तात्पर्येणाह रयणं व मणुस्सत्तं, सुदुल्लहं एवमेव मा गमह । अवलंबिऊण दूसम-तुच्छबलत्ताइए दोसे ॥ 49 ॥ व्याख्या-'मनुष्यत्वं रत्नमिव sudurlabha'duSpApam 'एवमेव नरर्थक्येन, माशब्दो निषेधे 'गमयत' त्यजत, किं kRttvetyAha'avalambya'Azritya, कान दुःषमातुच्छबलत्वादीन्', तत्र दुःषमा-जघन्यकालः, तुच्छबल अल्पप्राणत्वम् आदिशब्दात हुण्डावसप्पिणीहुण्डसंस्थानदक्षिणभरतवासादीनां सङ्ग्रहः, अमीभिरालम्बनैः पूर्वोद्दिष्टार्थसार्थकरणे न प्रमादः समाचरणीयो भव्यैरिति भावा(गाथा)र्थः ॥ 49 ॥ साम्प्रतं ग्रन्थकारो धर्मविधिविधायिनां शास्वतफलावाप्त्या ग्रन्थसमाप्ति कुर्वन्नाह एवं सिरिधम्मविहि, सिरिसिरिपहरिणा समाइटें । जे थायरति सम्मं, लहंति ते सासयसुहाई ॥ 50 ॥ व्याख्या-'एन(तं श्रीधर्मविधि 'zrIzrIprabhamUri'nAmnA आचार्येण 'समुपदिष्ट ये भव्या 'आचरन्ति सम्यक । ते लभन्ते zAzvatamukhAnI'ti गाथार्थ ॥ 50 ॥ ॥ 152 // Page #317 -------------------------------------------------------------------------- ________________ इति विवृतं धर्मविधेः, श्रीश्रीप्रभसूरिभिः कृतं सूत्रम् । अथ चास्य वृत्तिकारः, स्वगुरुक्रममाह सक्षेपात् ॥ 1 ॥ ॥अथ् प्रशस्तिः ॥ श्रीचन्द्रगच्छकमला--कण्ठालंकारतारहारनिभः । श्रीसर्वदेवमूरि--भूरिगुणोऽभूद् भुवि ख्यात्ः॥1॥ तत्पनभसि युगप--लब्धोदयतः परोपकृतिकुशलौ । नव्यौ रविचन्द्राविव, विदितो शिष्यावजनिषाताम् ॥ 2 ॥ तत्रैकोऽभिनवरविः, श्रीश्रीप्रभसरिरहतगुरुतेजाः । कुवलयविबोधहेतुः, सदाऽप्यनस्त मितमहिमा च ॥ 3 ॥ विमलः सदा सुवृत्तो, 'yotitpkssdvystyktdossH| श्रीसोमप्रभसूरि-नवीनसोमप्रभश्चान्यः ॥ 4 ॥ तत्र श्रीप्रभसूरिः, श्रुतोदधेरमृतमिव समुद्धृत्य । श्रीधर्मविधेः सूत्रं, सवृत्तिकं त्रयामास ॥ 5 ॥ तदनु स्फुटार्थवत्यपि, सुरक्षिताऽप्यस्य भृधनस्येव । वृत्तिर्जगाम शिखि 3 शर 5.-भास्कर 12 मितवर्षजे भ्ने॥6॥ अथ तस्य श्रीप्रभमरेः, शिष्याश्चतुर्दिश विदिताः । समधिगतचतुर्विद्या, अमी बभूवुश्चतुःसङ्ख्याः ॥ 7 ॥ श्रीभुवनरत्नसूरिः, श्रीनेमिप्रभमुनीश्वरस्तदनु । श्रीमन्माणिक्यप्रभ-मूरिमहीचन्द्रसूयौ~ (री) च ॥ 8 ॥ दीक्षागुरुरायतमो, यस्याभृन्मातुलो द्वितीयम्तु । शिक्षागुरुस्तृतीयः, पदप्रतिष्ठागुरुस्तुर्यः ॥ 9 ॥ स श्रीमाणिक्यप्रभ-गुरुसेवी स्वगुरुबन्धुसांमत्यात् । आचार्य उदयसिंह-चक्रे श्रीधम्मविधिवृत्तिम् ॥ 10 ॥ 1. धोतितपक्षवयोऽकलितदोषः इति तु पाठश्छन्दोऽषितः ॥ . Page #318 -------------------------------------------------------------------------- ________________ धर्मविधि ॥ 153 ॥ *16 श्रीमत्पूज्यरविप्रभ- मुनिपतिपदकमलमण्डनमरालः । वृत्तिमशोधयदेनां, महाकवि विनयचन्द्राख्यः ॥ 11 ॥ सट्टत्तिकुमुदिनीयं, विचकासे विमलचन्द्र साहाय्यात् । येन बलिष्ठोऽपि भुजः, कार्य कुरुते करसहायः ॥ 12 ॥ चन्द्रावतीनगर्यो, तनूद्भवा श्रेष्ठिसोमदेवस्य । प्रथमप्रतिमप्रतिमा मिह राजिमत्यलीलिखत् ॥ 13 ॥ यत्सिद्धान्तविरुद्ध, भणितमशुद्धं च मुग्धबुद्धित्वात् । तच्छोधयन्तु विबुधा, अत्रधार्य व्याधिमित्र वैद्यः ॥ 14 ॥ तस्मै नमः स्वगुरखे, यद्योगान्निष्प्रभः प्रभाढयोऽहम् । काचोऽप्युपैति मणितां यन्मणियप्रभाश्लेषात् ॥ 15 ॥ या शासनपुष्टिपरा, जननीद्भव्य संतति पाति । सा श्रीशासनदेवी, शिवतातिर्भवतु सङ्घस्य ॥ 16 ॥ रस 6 मंगल 8 सूर्य ? 2मिते वर्षे श्रीविक्रमादतिक्रान्ते । चक्रे चन्द्रावत्यां वृत्तिरियं सङ्घसान्निध्यात् ॥ 17 ॥ ग्रन्थप्रमाणमत्र, प्रत्यक्षरगणनया विनिश्चिक्ये । पञ्च सहस्राण्यस्यां विंशत्यधिका च पञ्चशती ॥ 18 ॥ श्रीधर्म्मविधेः सूत्र, विवृण्वतावापि यन्मया पुण्यम् । तेन जिनधर्म्य करणे, सदोद्यतो भवतु भव्यजनः ॥ 19 ॥ इति कुवलयबोधकरी, जनशस्या निर्मला विधुकलेव । धर्म्मविधेटेनिरियं लभतां शास्त्रतिकमित उदयम् ॥ 20 ॥ 30003999999999999999999999999999@ " // इति श्रीउदयसिंहाचार्यविरचिता उदयकाष्टद्वारा श्रीधर्म्मविधिवृत्तिः समाप्ता ॥ 999009380000000000009999990090000 प्रकरणम् ॥ 153 ॥ Page #319 -------------------------------------------------------------------------- ________________ श्री हंसविजयजी जैन फ्री लायब्रेरीमा मळतां पुस्तको. कीमत. कीमत. 0-12-0 भेट पुस्तकनुं नाम. श्री नेमिनाथनी पूजा हीरप्रश्न अष्टापद पूजा शुकराज ka0 धविधि प्रश्नोचर पुष्पमाला, हीरप्रश्नावळी आम्. 20 .. SSSSSSIC पुस्तकर्नु नाम. 1 नीतिदर्पण 2,4,7प्राणीपोकार 3,5 हंसविनोद स्नात्रपूजा नवतत्त्वसंक्षिप्तसार नर्मदासुंदरी कथा शीलवती कथा 411, 17 तिथि तप.माणिक्यमाला 12 13 गहुली संग्रह .. 0-2-0 मेठ, भेट भेट । देशाटन गुणसार्3I मोठीपोल-अमदाबाद. Page #320 -------------------------------------------------------------------------- ________________ GR GROS KIRATRUSSRUSSADOSTOSTANAUNRSIRRENT ANDOOT HOOLOOD सर्वतन्त्रस्वतन्त्र श्रीउदयसिंहसूरिविनिर्मितविवृतिविभूषितं चातुर्विद्यविशारद श्रीश्रीप्रभसूरिप्रणीतं ॥ श्रीधर्मविधिप्रकरणं संपूर्णम् ॥ OMTIbiUiMATION CONODVOC DVCOMOVCOVES DAGO